SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ લgવૃત્તિ-દ્વિતીય અધ્યાયતૃતીય પાદ ૨૮૩ निरभ्यनोश्च स्यन्दस्याप्राणिनि ॥२।३।५० ॥ निर् , अभि, अनु, अने परि, नि, वि-मा - समान ४ उपसर्ग ५छ। सावता स्यन्द् धातुना स न ब विधे याय ने स्यन्द् ધાતુનો કર્તા પ્રાણી ન હોય તે. स्यन्द्नि+स्यन्दते=निःष्यन्दते, निःस्यन्दते तैलम्-ते। 3रे छे. अभि+ ,, अभिष्यन्दते, अभिस्यन्दते- , - अनु+ ,, अनुष्यन्दते, अनुस्यन्दते ,, -,, ,, परि+ ,, परिष्यन्दते, परिस्यन्दते ,, - नि+ ,, निष्यन्दते, निस्यन्दते ,, - वि+ ,, विध्यन्दते, विस्यन्दते परि+स्यन्दते परिस्यन्दते मत्स्यः-भालु गति ४२ छे-पायीभा तरे छे.-म। પ્રયોગમાં માલું એ પ્રાણી કર્તા છે તેથી હું ને ૬ ન થાય. ॥ २।३।५०॥ वेः स्कन्दोऽक्तयोः ॥२।३। ५१ ॥ वि पछी आवसा स्कन्दु धातुनी सनष विस्ये यायले ५ से स्कन्द पातुने त (क्त) अने तवत् (क्तवतु) प्रत्यये। बासा नहाय त.. स्कन्द् धि+स्कन्ता-विष्कता, विस्कन्ता-नारे. वि+त्कनः-गया. वि+स्कन्नवान्-, આ બે પ્રયોગો પૈકી પહેલા પ્રયોગમાં જ અને બીજામાં વતુ પ્રત્યય सागेस छे. परेः ॥२ । ३ । ५२ ॥ परि ५७। आवा स्कन्द् धातु।। स नो ष पिये थाय छे. - ૨ ૩ ૫૬ परि+स्कन्ता-परिष्कन्ता, परिस्कन्ता-नारे। परि+स्कन्नः परिष्कण्णः, परिस्कन्नः-अयेटी ॥२॥31 ५२।।. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004812
Book TitleSiddhahemshabdanushasana Part 1
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherUniversity Granth Nirman Board
Publication Year1978
Total Pages808
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy