________________
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
स्तु - स्वञ्जवाटि नवा ॥ २ । ३ । ४९ ॥
परि, नि भने विपछी यावेसा स्तु धातु भने स्वय्ज् तेभन सि તથા સદ્ ધાતુના સ્નાર્ વિકલ્પે થાય છે. વચ્ચે ટ્ર્ આવ્યેા હાય તે પણ થાય અને ધાતુની આદિમાં રહેલા સટ્ ના સ્ ને પણ ॥ થાય છે. ईसि भने सह धातुने लागेलेो न होवो लेईये तथा सह ना सोढ थयेले! होय । सह धातु या न होवो लेई .
૨૦૨
स्तु —
वय्ये अ-परि+अस्तौत् = परि + अष्टोत्= पर्यष्टोत् पर्यस्तौत्-स्तुति मुरी. नि+अस्तौत् = नि+अष्टोत्= न्यष्टौ वि+अस्तौत्=वि+अष्टोत् = व्यष्टौद्, व्यस्तौत्
स्वञ्ज——
परि+अस्वजत्=परि+अष्वजत् = पर्यष्वजत् = पर्यस्वजत् - संग य.
नि+अस्वजत् = नि+अष्वजत् न्यष्वजत् - न्यस्वजत् - वि+अस्वजत् = वि+अष्वजत् = व्यष्वजत्, व्यस्वजत्
,
"
न्यस्तौत्
Jain Education International
,
""
ܕ
"
"
For Private & Personal Use Only
"7
7:
सिव्-
परि + असीव्यत् = परि + अषीव्यत् = पर्यषीव्यत् पर्यसीव्यत् सी यु नि+ असीव्यत् = नि+अषीव्यत् = न्यषीव्यत्, न्यसीव्यत्
वि+असीव्यत् = वि + अषीव्यत् = व्यषीव्यत्,
व्यसीव्यत् -
सहू
परि+असहत = परि + अषहत = पर्यषहत, पर्यसहत-सहन उरते। बता नि+असहत=नि+अषहत = न्यषहत, न्यसहत
वि+असहत = वि+अषहत = व्यषहत, व्यसहत -
सद---
13
19
""
"
""
"
59
"
परि+अस्करोत्=परि+अष्करोत् = पर्यष्करोत् पर्यस्करोत् सा२तो हतो.
परि+असीषिवत्=पर्यसीषिवत्-सीवडावतो बता.
परि + असीष हत्= पर्यंसी षहत् - ते सन अशवतो तो या मे प्रयोगोमां
"
"
૪ લાગેલા હોવાથી સ્ ને પ્ ન થાય.
परि+असोढयत्= पर्य सोढयत्-सोढ मेवा म्हने भोलतो तो सहीं सह ધાતુના સોઢ પ્રયોગ થયેલ છે તેથી સ્ ના પ્ ન થાય.
!! ૨ | ૩ | ૪ણા
www.jainelibrary.org