________________
ધર્મનાં પદો-ધમ્મપદ
नत्थि रागसमो अग्गि नस्थि दोससमो गहो। नत्थि मोहसमं जालं नत्थि तण्हासमा नदी ॥१७॥ सुदस्सं वजमझेसं अत्तनो पन दुद्दसं । परेसं हि सो वजानि ओपुनाति यथा भुसं५ । अत्तनो पन छादेति कलिं व कितवा सठो ॥१८॥ परवजानुपस्सिस्स निचं उज्झानसञिनो। . आसवा तस्स वडन्ति आरा सो आसवक्खया ॥१९॥ आकासे ५२ पदं नत्थि समणो नत्थि बाहिरे। पपञ्चाभिरता पजा निप्पपञ्चा तथागता ॥२०॥ आकासे५२ पदं नत्थि समणो नत्थि बाहिरे । संखारा सस्सता नस्थि नत्थि बुद्धानमिञ्जितं ॥२१॥
॥ मलवग्गो अट्ठारसमो ॥
१९ : धम्मट्वग्गो न तेन होति धमट्ठो येनऽत्थं सहसा 3 नये । यो च अत्थं अनत्थं च उमो निच्छेय्य पण्डितो ॥१॥ असाहसेन धम्मेन समेन नयती परे। धम्मस्स गुत्तो मेधावी धम्मठो ति पवुच्चति ॥२॥ - રાગ સમાન અગ્નિ નથી, દ્વેષ સમાન સાડસાતી પનોતી– કઠણાઈ–નથી, મેહ સમાન જાળ નથી અને તૃષ્ણા સમાન
५१ अ. बुसं। ५२ म० आकासेव। ५३ म. साहसा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org