________________
७४
ધર્મનાં પદો-ધમ્મપદ रतिया जायती सोको रतिया जायती भयं । रतिया विप्पमुत्तस्स नत्थि सोको कुतो भयं ॥६॥ कामतो जायती सोको कामतो जायती भयं । कामतो विप्पमुत्तस्स नत्थि सोको कुतो भयं ॥७॥ तण्हाय जायती सोको तण्हाय जायती भयं । तण्हाय विप्पमुत्तस्स नथि सोको कुतो भयं ॥८॥ सीलदस्सनसम्पन्नं धम्मटुं सच्चवेदिनं । अत्तनो कम्म कुब्बानं तं जनो कुरुते पियं ॥९॥ छन्दजातो अनक्खाते मनसा च फुटो सिया।। कामेसु च अप्पटिबद्धचित्तो उद्धसोतो ति वुच्चति ॥१०॥ चिरप्पवासि पुरिसं दूरतो सोस्थिमागतं । जातिमित्ता सुहज्जा च अभिनन्दन्ति आगतं ॥११॥ तथेव कतपुञ्ज पि अस्मा लोका परं गतं । पुञानि पटिगण्हन्ति पियं जाती व आगतं ॥१२॥
॥ पियवग्गो सोळसमो॥
३९ म. वादिनं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org