________________
ધર્મનાં પદા–ધમ્મપદ
दुक्खो बालेहि संवासो अमित्तेनेव सब्बदा । धीरो च सुखसंवासो मातीनं व समागमो ॥११॥ तस्मा हि धीरं च पलं च बहुस्सुतं च
धोरय्हसील वतवन्तमरियं । तं तादिसं सप्पुरिसं सुमेधं भजेथ नक्खत्तपथं व चन्दिमा ॥१२॥
॥ सुखवग्गो पण्णरसमो॥
१६ : पियवग्गो
अयोगे युञ्जमत्तानं योगस्मिं च अयोजयं । अत्थं हित्वा पियग्गाही पिहेतऽत्तानुयोगिनं ॥१॥ मा पियेहि समागञ्छि अप्पियेहि कुदाचनं । पियानं अदस्सनं दुक्खं अप्पियानं च दस्सनं ॥२॥ तस्मा पियं न कयिराथ पियापायो हि पापको। गन्था तेसं न विन्जन्ति येसं नत्थि पियाप्पियं ॥३॥ पियतो जायती सोको पियतो जायती भयं । पियतो विप्पमुत्तस्स नत्थि सोको कुतो भयं ॥४॥ पेमतो जायती सोको पेमतो जायती भयं । पेमतो विप्पमुत्तस्स नत्थि सोको कुतो भयं ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org