________________
fo
ધર્મનાં પટ્ટે-ધમ્મપદ
૩૩
यो च पुब्बे पमजित्वा पच्छा सो नमज्जति । सोमं लोकं पभ. सेति अब्भा मुक्तो व चन्दिमा ॥ ६ ॥ यस्स पापं कतं कम्मं कुसलेन विथयति । सोमं लोकं पभासति अब्भा मुत्तो व चन्दिमा ॥ ७ ॥ अन्धभूतो अयं लोको तनुकेत्थ विपरसति । सकुन्तो जालमुत्तो व अप्पो सग्गाय गच्छति ॥ ८ ॥ 'हंसादिच्चपथे यन्ति आकास यन्ति इद्धिया । नयन्ति धीरा लोकम्हा जेत्वा मारं सवाहनं ५ ॥ ९ ॥ एकं धम्मं अतीतस्स मुसावादिस्स जन्तुनो । वितिण्णपरलोकस्स नत्थि पापं अकारियं ॥ १० ॥ न वे दरिया देवलोकं वजन्ति
ર
३५
बाला हवे नापसंसन्ति दानं । धीरो च दानं अनुमोदमानो
५६
तेनेव सो होति सुखी परस्थ ॥ ११ ॥
पथव्या एकरजेन सग्गस्स गमनेन वा । सब्बलोकाधिपच्चेन सोतापत्तिफलं वरं ॥ १२ ॥
॥ लोकवग्गो तेरसमो ॥
મનુષ્યાને જેના સંગ-મેાહ લાગતા નથી એવા રાજ. - રાજાના રથ જેવા ચિત્રવિચિત્ર પ્રકારના આ સસારને જુએ. પ જે મનુષ્ય, પ્રથમ પ્રમાદ કરીને પછી પ્રમાદ કરતેા નથી, તે વાદળાંમાંથી છૂટા પડેલા ચદ્રમાની પેઠે પેાતાના તેજથી ३४ अ० हंसा आदिश्च० । ३६ म० व ।
३० सी० अप्पोस्सगाय । ३५ सी सवाहिनिं ।
५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org