SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ૨૦ हीक्षाद्धात्रिशिsi/scोs-७ दोs : उपकारापकाराभ्यां विपाकाद्वचनात्तथा । धर्माच्च समये क्षान्तिः पञ्चधा हि प्रकीर्तिता ।।७।। मन्वयार्थ : उपकारापकाराभ्यां=64812-14रथी विपाका=विपाथी तथा सने वचनात्=पयनथी चसने धर्मात्-धर्मथी समये-समयमां=शास्त्रमा शान्ति:क्षमा पञ्चधा=viय प्रभावी प्रकीर्तितावा छे. ॥७॥ लोार्थ : ઉપકાર-અપકારથી, વિપાકથી, વચનથી અને ધર્મથી સમયમાં= શાસ્ત્રમાં, ક્ષમા પાંચ પ્રકારની કહેવાઈ છે. Il૭ll नोध :- PAL.5Hi 'हि' अव्यय पाहपूर्ति माटे छे. टी। : उपकारेति-उपकारेण क्षान्तिः उपकारिप्रोक्तदुर्वचनाद्यपि सहमानस्य । अपकारेण क्षान्तिः मम दुर्वचनाद्यसहमानस्यायमपकारी भविष्यतीत्याशयेन क्षमां कुर्वतः । विपाकाच्चेहपरलोकगतानर्थपरम्परालक्षणादालोच्यमानात् क्षान्तिविपाकक्षान्तिः । तथा वचनात् क्षान्तिरागममेवालम्बनीकृत्योपकारित्वादिनरपेक्ष्येण क्षमां कुर्वतः । धर्माच्चात्मशुद्धस्वभावलक्षणाज्जायमाना क्षान्तिश्चन्दनस्येव शरीरस्य च्छेददाहादिषु सौरभादिस्वधर्मकल्पा परोपकारिणी सहजत्वेनावस्थिताऽविकारिणी । एवं पञ्चधा क्षान्तिः समये प्रकीर्तिता । यदुक्तं - "उपकार्यपकारिविपाकवचनधर्मोत्तरा मता क्षान्तिः” । (षोड. १०/१०) इति ।।७।। टोडार्थ : उपकार ..... प्रकीर्तिता । 64810 43 वायल हुयनाहिने 41 सहन કરનારની ઉપકારથી ક્ષમા છે. દુર્વચનાદિ કહિ સહન કરતા એવા મને આ અપકારી થશે' એ પ્રકારના આશયથી ક્ષમાને કરનારની અપકારથી ક્ષમા છે. આલોક-પરલોકગત અનર્થની પરંપરારૂપ આલોચ્યમાન એવા=આલોચન Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004688
Book TitleDiksha Dvantrinshika
Original Sutra AuthorYashovijay Upadhyay
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2007
Total Pages122
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy