SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ॐ ह्रीं अहँ नमः । ॐ हीं श्रीशद्धेश्वरपार्श्वनाथाय नमः । ॐ ऐं नमः । न्यायाचार्य-न्यायविशारद-श्रीमद्यशोविजयोपाध्यायविरचिता स्वोपज्ञवृत्तियुता द्वात्रिंशद्वात्रिंशिका अन्तर्गत दीक्षाद्वात्रिंशिका-२८ ૨૭મી ભિક્ષુબત્રીશી સાથે પ્રસ્તુત દીક્ષાબત્રીશીનો સંબંધ :__ अनन्तरं भिक्षुरुक्तः स च दीक्षासम्पन्नो भवतीति तत्स्वरूपमिहोच्यते - मर्थ : અનંતર બત્રીશીમાં ભિક્ષ કહેવાયા, અને તે ભિક્ષ દીક્ષાસંપન્ન હોય છે. એથી તેનું સ્વરૂપદીક્ષાનું સ્વરૂપ અહીં પ્રસ્તુત બત્રીશીમાં કહેવાય છે – सवतरnिsl : व्युत्पत्तिने साश्रयी let' शनी अर्थ ३ छ - cts:दीक्षा हि श्रेयसो दानादशिवक्षपणात्तथा । सा ज्ञानिनो नियोगेन ज्ञानिनिश्रावतोऽथवा ।।१।। मन्वयार्थ :श्रेयसो दानाद् श्रेयनाथी तथा सने अशिवक्षपणात्सशिवना क्षपाथी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004688
Book TitleDiksha Dvantrinshika
Original Sutra AuthorYashovijay Upadhyay
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2007
Total Pages122
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy