SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ५४ યોગમાહાત્મ્યદ્વાત્રિંશિકા/બ્લોક-૧૪ अवतरणिका : પાતંજલ મત પ્રમાણે યોગનાં અન્ય બે માહાત્મ્યો પ્રસ્તુત શ્લોકમાં બતાવે છે . श्लोड : लघुतूलसमापत्त्या कायव्योम्नोस्ततोऽम्बरे । गतिर्महाविदेहातः प्रकाशावरणक्षयः । ।१४।। अन्वयार्थ : कायव्योम्नोः=S|| अने आशमां ततो- तेनाथी = अवाशधानसंबंधना संयमथी, (च-अने) लघुतूलसमापत्त्या = लघुतूलनी = ३नी, समापत्ति थवाथी अम्बरे आशमां गतिः गति थाय छे महाविदेहात: = महाविद्देहाथी अर्थात् अल्पित जेवी महाविटेहाइथ मनोवृत्तिमां संयम ४श्वाथी प्रकाशावरणक्षयः = प्राशना खावरानो क्षय थाय छे. ॥१४॥ श्लोकार्थ : કાયા અને આકાશમાં અવકાશદાનસંબંધના સંયમથી અને લઘુ તૂલની સમાપત્તિ થવાથી આકાશમાં ગતિ થાય છે. મહાવિદેહાથી પ્રકાશના આવરણનો ક્ષય થાય છે. 119811 टीका : लध्विति-कायः = पंचभौतिकं शरीरं, व्योम च प्रागुक्तं, तयोः ततो = अवकाशदानसम्बन्धसंयमात् लघुनि तूले समापत्त्या तन्मयीभावलक्षणया प्राप्ताभ्यन्तरलघुभावतयाम्बरे आकाशे गतिः स्यात्, उक्तसंयमवान् प्रथमं यथारुचि जले संचरन् क्रमेणोर्णनाभतन्तुजालेन संचरमाण आदित्यरश्मिभिश्च विहरन् यथेष्टमाकाशे गच्छतीत्यर्थः, तदुक्तं "कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्तेरा (श्चा) काशगमनं " [ ३- ४२ ] । शरीराद् बहिर्या शरीरनैरपेक्ष्येण मनोवृत्तिः सा महाविदेहेत्युच्यते शरीराहङ्कारविगमात्, अत एवाकल्पितत्वेन, महत्त्वात् शरीराहङ्कारे सति हि बहिर्वृत्तिर्मनसः कल्पितोच्यते, तस्याः कृतसंयमायाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004686
Book TitleYogmahatmya Dvantrinshika
Original Sutra AuthorYashovijay Upadhyay
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2007
Total Pages148
LanguageGujarati
ClassificationBook_Gujarati & Yoga
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy