________________
५४
યોગમાહાત્મ્યદ્વાત્રિંશિકા/બ્લોક-૧૪
अवतरणिका :
પાતંજલ મત પ્રમાણે યોગનાં અન્ય બે માહાત્મ્યો પ્રસ્તુત શ્લોકમાં
બતાવે છે .
श्लोड :
लघुतूलसमापत्त्या कायव्योम्नोस्ततोऽम्बरे । गतिर्महाविदेहातः प्रकाशावरणक्षयः । ।१४।।
अन्वयार्थ :
कायव्योम्नोः=S|| अने आशमां ततो- तेनाथी = अवाशधानसंबंधना संयमथी, (च-अने) लघुतूलसमापत्त्या = लघुतूलनी = ३नी, समापत्ति थवाथी अम्बरे आशमां गतिः गति थाय छे महाविदेहात: = महाविद्देहाथी अर्थात् अल्पित जेवी महाविटेहाइथ मनोवृत्तिमां संयम ४श्वाथी प्रकाशावरणक्षयः = प्राशना खावरानो क्षय थाय छे. ॥१४॥
श्लोकार्थ :
કાયા અને આકાશમાં અવકાશદાનસંબંધના સંયમથી અને લઘુ તૂલની સમાપત્તિ થવાથી આકાશમાં ગતિ થાય છે. મહાવિદેહાથી પ્રકાશના આવરણનો ક્ષય થાય છે. 119811
टीका :
लध्विति-कायः = पंचभौतिकं शरीरं, व्योम च प्रागुक्तं, तयोः ततो = अवकाशदानसम्बन्धसंयमात् लघुनि तूले समापत्त्या तन्मयीभावलक्षणया प्राप्ताभ्यन्तरलघुभावतयाम्बरे आकाशे गतिः स्यात्, उक्तसंयमवान् प्रथमं यथारुचि जले संचरन् क्रमेणोर्णनाभतन्तुजालेन संचरमाण आदित्यरश्मिभिश्च विहरन् यथेष्टमाकाशे गच्छतीत्यर्थः, तदुक्तं "कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्तेरा (श्चा) काशगमनं " [ ३- ४२ ] । शरीराद् बहिर्या शरीरनैरपेक्ष्येण मनोवृत्तिः सा महाविदेहेत्युच्यते शरीराहङ्कारविगमात्, अत एवाकल्पितत्वेन, महत्त्वात् शरीराहङ्कारे सति हि बहिर्वृत्तिर्मनसः कल्पितोच्यते, तस्याः कृतसंयमायाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org