________________
યોગમાહાત્મ્યદ્વાત્રિંશિકા|શ્લોક-૧૩
५१
श्रोत्रेन्द्रिय जने आाशना संबंधमां संयम डरवाथी दिव्यं श्रोत्रं-हिव्य श्रोत्रेन्द्रिय थाय छे. ॥१३॥
श्लोकार्थ :
સમાન વાયુના જયથી તેજ થાય છે, ઉદાનવાયુના જયથી પાણી આદિ સાથે અસંગતા થાય છે, વળી શ્રોત્રેન્દ્રિય અને આકાશના સંબંધમાં संयम स्वाथी हिव्य श्रोत्रेन्द्रिय थाय छे. ॥१३॥
* सोना द्वितीयपादृमां प्रथम पाहमांथी 'जयाद्'नी अनुवृत्ति ग्रहण ४२वी. टीका :
समानस्येति-समानस्य = अग्निमावेष्ट्यव्यवस्थितस्य समानाख्यस्य, वायोर्जयात् = संयमेन वशीकारान्निरावरणस्याग्नेरूर्ध्वगत्वात् धाम तेजः तरणिप्रतापवदवभासमानमाविर्भवति, येन योगी ज्वलन्निव प्रतिभाति, यदुक्तं - “समानजयाज्ज्वलनः (म्)" [३-४०] । उदानस्य कृकाटिकादेशादाशिरोवृत्तेर्जयादितरेषां वायूनां निरोधादूर्ध्वगतित्वसिद्धेः, अबादिना = जलादिनाऽसंगताऽप्रतिरुद्धता । जितोदानो हि योगी जले महानद्यादौ महति वा कर्दमे तीक्ष्णेषु वा कण्टकेषु न सजति, किन्तु लघुत्वात्तूलपिंडवज्जलादावनिमज्जन्नुपरि तेन गच्छतीत्यर्थः, तदुक्तं - “उदानजयाज्जलपङ्ककण्ठकादिष्वसंग उत्क्रान्तिश्च" [ ३ - ३९ ] । श्रोत्रं शब्दग्राहकमाहङ्कारिकमिन्द्रियं व्योम शब्दतन्मात्रजमाकाशं, तयोः पुनः संबन्धसंयमाद् देशदेशिभावसंबन्धसंयमाद्दिव्यं युगपत्सूक्ष्मव्यवहितविप्रकृष्टशब्दग्रहणसमर्थं श्रोत्रं भवति, तदुक्तं - “ श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रम्" [३ - ४१] ।।१३।। टीडार्थ :
समानस्य प्रतिभाति, समानना=अग्निने वींटजाईने रहेला अर्थात् જઠરાગ્નિને વીંટળાઈને રહેલા સમાન નામના, વાયુના જયથી=સંયમ દ્વારા વશીકાર કરવાથી, નિરાવરણ એવા જઠરાગ્નિનું ઊર્ધ્વગમનપણું થવાથી, ધામ=સૂર્યના પ્રતાપની જેમ અવભાસમાન તેજ=ચમકતું એવું તેજ, આવિર્ભાવ પામે છે; જેનાથી યોગી જ્વલનની જેમ દેખાય છે–અગ્નિની જેમ લાલચોળ લાગે છે.
.....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org