________________
U..
અન
યોગમાહાભ્યદ્વાચિંશિકા/બ્લોક-૧૨ सवतरशिs:
યોગની સાધનાથી યોગીને પરશરીરમાં પ્રવેશની શક્તિ પ્રગટે છે, તે बताव छ - टोs :
बन्धकारणशैथिल्यात् प्रचारस्य च वेदनात् ।
चित्तस्य स्यात् परपुरप्रवेशो योगसेविनः ।।१२।। मन्वयार्थ :
बन्धकारणशैथिल्यात्-धना रानी शिथिलताथी शN२०iध हे १२ धर्म-अधर्म नाम, इतना शिथिलपथी, प्रचारस्य च वेदनात्मने प्रयारना नथी यित्तन प्रयारा शानथी, योगसेविन: योगने सेवनारा पुरुषका योगीना, चित्तस्ययितनो परपुरप्रवेशः ५२शरीरमा प्रवेश स्यात्-थाय छे. ॥१२॥ श्लोार्थ :
શરીરબંધના કારણોની શિથિલતાથી અને ચિત્તના પ્રચારના જ્ઞાનથી યોગીના ચિત્તનો પરશરીરમાં પ્રવેશ થાય છે. ll૧૨li टीs:
बन्धेति-व्यापकत्वादात्मचित्तयोर्नियतकर्मवशादेव शरीरान्तर्गतयो ग्यभोक्तृभावेन यत्संवेदनमुपजायते स शरीरबन्ध इत्युच्यते, ततो (तस्य) बन्धस्य= शरीरबन्धस्य यत्कारणं धर्माधर्माख्यं कर्म तस्य शैथिल्यात् तानवात्, प्रचारस्य च चित्तस्य हृदयप्रदेशादिन्द्रियद्वारेण विषयाभिमुख्येन प्रसरस्य च वेदनात्= ज्ञानात्='इयं चित्तवहा नाडी, अनया चित्तं वहति, इयं रसप्राणादिवहाभ्यो विलक्षेति(विलक्षणेति)' स्वपरशरीरसंचारपरिच्छेदादित्यर्थः, योगसेविनो-योगाराधकस्य, चित्तस्य परपुरे-मृते जीवति वा परकीयशरीरे, प्रवेशः स्यात्, चित्तं च परशरीरं प्रविशदिन्द्रियाण्यनुवर्तन्ते, मधुकरराजमिव मक्षिकाः । ततः परशरीरं प्रविष्टो योगी ईश्वरवत्तेन(स्वशरीरवत्तेन) व्यवहरति, यतो व्यापकयोश्चित्तपुरुषयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org