________________
પ૧
ચોગમાયાભ્યહાવિંશિકા/શ્લોક-૧૧ मन्ययार्थ :
ततः=तनाथीलो-१०i ४ स्वार्थसंयम नामना सन्यास राता मेवा पुरुषसंयमथी, प्रातिभं=प्रतिम श्रावणं=श्रावश्रोन्द्रियव्य शान, चमत्. वेदनादर्शास्वादवार्ता: वेनस्पशन्द्रियन्य ज्ञान ALEN= ચક્ષુરિન્દ્રિયજન્ય જ્ઞાન આસ્વાદ=રસનેન્દ્રિયજન્ય જ્ઞાન, વાર્તા=પ્રાણેન્દ્રિયજન્ય शान (एताश्चम मा) वित्तयः सानो (भवन्ति=थाय छ, एताश्च=सने
=sual) समाधिविघ्ना=समाधिमा विना छ, (च ) व्युत्थाने व्युत्थानमा सिद्धयः सिदिमा छे. ॥११॥ resiर्थ :
તેનાથી બ્લોક-૧૦માં કહેલ સ્વાર્થસંયમ નામના અભ્યાસ કરાતા એવા પુરુષસંયમથી પ્રાતિજ, શ્રાવણ, વેદના, આદર્શ, આસ્વાદ, વાર્તા આ જ્ઞાનો થાય છે, અને આ જ્ઞાનો સમાધિમાં વિનો છે, અને વ્યુત્થાનમાં सिद्धिमो छ. ||११|| टी:
समाधीति-ततः स्वार्थसंयमाह्वयात् पुरुषसंयमादभ्यस्यमानात्, प्रातिभं पूर्वोक्तं ज्ञानं, यदनुभावात् सूक्ष्मादिकमर्थं पश्यति । श्रावणं श्रोत्रेन्द्रियजं ज्ञानं, यस्मात्प्रकृष्टादिव्यं शब्दं जानाति, वेदना स्पर्शनेन्द्रियजं ज्ञानं, वेद्यतेऽनयेति कृत्वा, तान्त्रिक्या सज्ञया व्यवह्रियते, यत्प्रकर्षाद्दिव्यस्पर्शविषयं ज्ञानमुत्पद्यते । आदर्शश्चक्षुरिन्द्रियजं ज्ञानं, आ समन्ताद् दृश्यतेऽनुभूयते रूपमनेनेति कृत्वा, यत्प्रकर्षाद्दिव्यरूपज्ञानमुत्पद्यते । आस्वादो रसनेन्द्रियजं ज्ञानं, आस्वाद्यतेऽनेनेति कृत्वा, यत्प्रकर्षादिव्यरससंविदुपजायते । वार्ता गन्धसंवित्तिः, वृत्तिशब्देन तान्त्रिक्या परिभाषया घ्राणेन्द्रियमुच्यते, वर्तमाने गन्धविषये प्रवर्तत इति कृत्वा, वृत्तौ घ्राणेन्द्रिये भवा वार्ता, यत्प्रकर्षादिव्यो गन्धोऽनुभूयते, एताश्च वित्तयो ज्ञानानि भवन्ति, तदुक्तं-“ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते" [३-३६], एताश्च समाधेः प्रकर्ष गच्छतः सतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org