________________
યોગમાહાભ્યદ્વાચિંશિકા/શ્લોક-૧૦ श्लोजार्थ :
પ્રાતિભથી સર્વ ઠેકાણે સંવિદ્ થાય છે અને હૃદયમાં સંયમ કરવાથી ચિત્તની સંવિદ થાય છે. પરાર્થક ભોગથી ભિન્ન એવા સ્વાર્થમાં સંયમથી पुरुषविषय ज्ञान थाय छे. ।।१०।।
* सोना द्वितीय पाहमा शो-मांथी 'संयमात'नी अनपत्ति अहए। ७२ छ तथा प्रस्तुत सोना प्रथम पामांथा 'संवित्'नी अनुवृत्ति अहए। ४२८ .
5ना उत्तरार्धमा 25 प्रथम पामाथी संवित्'नी अनुवृत्ति पडए। ७२० छ. टीs:__ प्रातिभादिति-निमित्तानपेक्षं मनोमात्रजन्यं अविसंवादकं झगित्युत्पद्यमानं ज्ञानं प्रतिभा, तत्र संयमे क्रियमाणे यदुत्पद्यते ज्ञानं विवेकख्यातेः पूर्वभावि तारकमुदेष्यति, सवितरीव पूर्वप्रभा, ततः सर्वतः संविद् भवति, संयमान्तरानपेक्षः सर्वं जानातीत्यर्थः, “प्रातिभाद्वा सर्वम्” [३-३३] इत्युक्तेः। तथा हृदये शरीरप्रदेशविशेषेऽधोमुखस्वल्पपुण्डरीकाकारे संयमात् चेतसः संवित्-स्वपरचित्तगतवासनारागादिज्ञानं भवति, तदुक्तं - "हृदये चित्तसंवित्" [३-३४]। परार्थकात् सत्त्वस्य स्वार्थनैरपेक्ष्येण स्वभिन्नपुरुषार्थकाद् भोगात् सत्त्वपुरुषाभेदाध्यवसायलक्षणात् सत्त्वस्यैव सुखदुःखकर्तृत्वाभिमानाद् भिन्ने स्वार्थे स्वरूपमात्रालम्बने परित्यक्ताहङ्कारे सत्त्वे चिच्छायासक्रान्तौ संयमतः] पुंसि संविद् भवति, एवंभूतं स्वालम्बनज्ञानं सत्त्वनिष्ठं पुरुषो जानाति, न पुनः पुरुषो ज्ञाता ज्ञानस्य विषयभावमापद्यते, ज्ञेयत्वापत्तेः, ज्ञातृज्ञेययोश्चात्यन्तविरोधादिति भावः, तदुक्तं - “सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो (प्रत्ययाविशेषाद्) भोगः परार्थः स्वार्थसंयमात् (परार्थान्यस्वार्थसंयमात्) पुरुषज्ञानम्" [३-३५] इति ।।१०।। टीार्थ :
निमित्तानपेक्षं ..... इत्युक्तेः । निमित्तनी अपेक्षा गर, मनोमात्र४व्य, અવિસંવાદક, શીધ્ર ઉત્પન્ન થતું જ્ઞાન પ્રતિભા છે. તેમાં=પ્રતિભામાં, સંયમ કરાયે છતે જે જ્ઞાન ઉત્પન્ન થાય છે તે ઉદય પામતા સૂર્યની પૂર્વપ્રભા જેવું વિવેકખ્યાતિથી પૂર્વભાવી એવું તારક જ્ઞાન ઉત્પન્ન થાય છે, તેનાથી તે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org