________________
યોગમાહાભ્યદ્વાચિંશિકા/શ્લોક-૭
૨૭ शीघ्रमेव शुष्यति, निरुपक्रमं च विपरीतं, यथा तदेवाट्टै वासः पिण्डीकृतमनुष्णे देशे चिरेण शोषमेतीति, एवमन्येऽपि, तेषां संयमादिदं शीघ्रविपाकमिदं च मन्दविपाकमित्याद्यवधानदाय॑जनितात्, अरिष्टेभ्य आध्यात्मिकाधिभौतिकाधिदैविकभेदभित्रेभ्यः कर्णपिधानकालीनकोष्ट्यवायुघोषाश्रवणाकस्मिकविकृतपुरुषाशक्यदर्शन(आकस्मिकविकृतपुरुषदर्शन)स्वर्गादिपदार्थदर्शनलक्षणेभ्यो(अशक्यस्वर्गादिपदार्थलक्षणभ्यो)ऽपरान्तस्य करणशरीरवियोगस्य, धीनियतदेशकालतया निश्चयः, सामान्यतः संशयाविलतद्धियोऽरिष्टेभ्यो(अरिष्टेभ्यो वा)ऽयोगिनामपि संभवादिति ध्येयं, तदुक्तं - “सोपक्रमं निरुपक्रम च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा" [३-२२] इति । मैत्र्यादिषु मैत्रीप्रमोदकारुण्यमाध्यस्थ्येषु संयमादेषां मैत्र्यादीनां बलानि भवन्ति, मैत्र्यादयस्तथा प्रकर्ष गच्छन्ति यथा सर्वस्य मित्रत्वादिकं प्रतिपद्यते योगीत्यर्थः, तदुक्तं - “मैत्र्यादिषु बलानि” [३-२३] । बलेषु च हस्त्यादिसंबन्धिषु संयमाद्धस्त्यादीनां बलान्याविर्भवन्ति सर्वसामर्थ्ययुक्तत्वात् नियतबलसंयमेन नियतबलप्रादुर्भावात्। एवं विषयवत्या ज्योतिष्मत्याश्च प्रवृत्तेः सात्त्विकप्रकाशप्रसरस्य विषयेषु संन्यासात् सूक्ष्मव्यवहितविप्रकृष्टार्थज्ञानमपि द्रष्टव्यं, सान्तःकरणेन्द्रियाणां प्रसक्तितापत्तेः, तदुक्तं - "प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टार्थं ज्ञानम्" [३-२५] इति ।।७।। टीमार्थ :
कर्मभेदाः ..... अन्येऽपि, ना हो सो५ गते २५मा छे. તેમાં=સોપક્રમ, તિરુપક્રમાદિ કર્મના ભેદોમાં, જે=જે કર્મ, ફળજતન માટે ઉપક્રમથી સહિત કાર્યકારણના અભિમુખપણાથી વર્તે છે અર્થાત્ સ્વકાર્યની સમાપ્તિરૂપ કાર્ય કરવાનું અભિમુખપણાથી વર્તે છે, તે સોપક્રમ કર્મ છે. જે પ્રમાણે – ઉષ્ણપ્રદેશમાં પ્રસારિત એવું ભીનું વસ્ત્ર શીધ્ર જ સુકાય છે; અને તિરુપક્રમ કર્મ વિપરીત છે ઉપક્રમ વગર કાર્ય કરવાનું અભિમુખપણાથી ફળ જતન માટે વર્તે છે. જે પ્રમાણે તે જ ભીનું વસ્ત્ર પિંડીકૃત કરાયેલું અનુષ્ણદેશમાં લાંબા ટાઈમે સુકાય છે. इति' श६ सोप स
न स्व३५नी समाप्तिसूय छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org