________________
८०
टीड :
चैवमन्वयव्यतिरेकववस्त्वसम्भवः, यतोऽन्यत्रापि धर्मलक्षणावस्थापरिणामा दृश्यन्ते, तत्र धर्मिणः पूर्वधर्मनिवृत्तावुत्तरधर्मापत्तिर्धर्मपरिणामः, यथा मृल्लक्षणस्य धर्मिणः पिण्डरूपधर्मपरित्यागेन घटरूपधर्मान्तरस्वीकार:, लक्षणपरिणामश्च यथा तस्यैव घटस्यानागताध्वपरित्यागेन वर्तमानाध्वस्वीकारः, तत्परित्यागेन वाऽतीताध्वपरिग्रहः, अवस्थापरिणामश्च यथा तस्यैव घटस्य प्रथमद्वितीययोः क्षणयोः सदृशयोरन्वयित्वेन । चलगुणवृत्तीनां गुणपरिणामानां धर्मीव (धर्मी एव) शान्तोदितेषु शक्तिरूपेण स्थितेषु सर्वत्र सर्वात्मकत्ववदव्यपदेश्यधर्मेषु कथञ्चिद् भिन्नेष्वन्वयी दृश्यते यथा पिण्डघटादिषु मृदेव प्रतिक्षणमन्यान्यत्वाद्विपरिणामान्यत्वं । तत्र केचित्परिणामाः प्रत्यक्षेणैवोपलक्ष्यन्ते यथा सुखादयः संस्थानादयो वा केचिच्चानुमानगम्या यथा कर्म (धर्म) संस्कारशक्तिप्रभृतयः धर्मिणश्च भिन्नाभिन्नरूपतया सर्वत्रानुगम इति न काचिदनुपपत्तिः, तदिदमुक्तं" एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः " [३-१३] शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी [३-१४] " क्रमान्यत्वं परिणामान्यत्वे हेतुः" इति [ ३-१५]
।।२४।।
श्लोड-२४नो टीकार्थ :
न चैव
अन्वयित्वेन ।। जने जा रीते - निरोधनं स्व३प जतायुं, સમાધિનું સ્વરૂપ બતાવ્યું, એકાગ્રતાનું સ્વરૂપ બતાવ્યું અને તેમાં ચિત્તને અન્વયી રાખ્યું અને ધર્મને વ્યતિરેકથી રાખ્યા એ રીતે, અન્વય-વ્યતિરેકવાળી વસ્તુનો અસંભવ છે એમ ન કહેવું, જે કારણથી અન્યત્ર પણ=ચિત્ત સિવાયના દેખાતા એવા અન્ય ઘટાદિ પદાર્થોમાં પણ, ધર્મ, લક્ષણ અને અવસ્થા પરિણામ=ધર્મપરિણામ, લક્ષણપરિણામ અને અવસ્થાપરિણામ દેખાય છે. તેથી અન્વય-વ્યતિરેકવાળી ઘટાદિ વસ્તુઓ પણ છે, તેમ ચિત્તમાં પણ અન્વય-વ્યતિરેક પરિણામનો સંભવ છે, એમ અન્વય છે. ધર્મપરિણામ, લક્ષણપરિણામ અને અવસ્થાપરિણામ બતાવે છે त्यां=धर्म, लक्षए। खने अवस्थापरिणाममां,
.....
सहष्टिद्वात्रिंशिका / श्लोड-२३-२४-२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org