SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ 43 તારાદિત્રયહાત્રિશિકા/શ્લોક-૨૨ अवतरशिजा: પૂર્વશ્લોકમાં કહ્યું કે તત્વશ્રવણની ક્રિયાથી પુણ્યબીજ વૃદ્ધિને પામે છે. વળી તે તત્વશ્રવણની ક્રિયાથી અન્ય શું ફળ પ્રાપ્ત થાય છે ? તે બતાવે छ - Cोs: तत्त्वश्रवणतस्तीव्रा गुरुभक्तिः सुखावहा । समापत्त्यादिभेदेन तीर्थकृद्दर्शनं ततः ।।२२।। मन्वयार्थ : तत्त्वश्रवणत:-तत्त्वश्रवguथी सुखावहा=सुमने लावनारी=Gमयोsal सुजन तारी तीव्रा=Gck2 गुरुभक्ति: गुरमति थाय छे. तत:-तनाथी सुमतिथी समापत्त्यादिभेदेन समापति माह 43 तीर्थकृद्दर्शनं तीर्थर शत थाय छे. ॥२२॥ Reोsीर्थ : તત્વશ્રવણથી સુખને કરનારી ઉત્કટ ગુરુભક્તિ થાય છે. તેનાથી સમાપતિ આદિ ભેદ વડે તીર્થકરનું દર્શન થાય છે. રિચા टी : तत्त्वेति-तत्त्वश्रवणत: तीव्रा-उत्कटा, गुरौ-तत्त्वश्रावयितरि, भक्ति:= आराध्यत्वेन प्रतिपत्तिः, सुखावहाउभयलोकसुखकरी, ततो-गुरुभक्तेः समापत्त्यादिभेदेन तीर्थकृद्दर्शनं भगवत्साक्षात्कारलक्षणं भवति । तदुक्तं - "गुरुभक्तिप्रभावेण तीर्थकृद्दर्शनं मतम् । समापत्त्यादिभेदेन निर्वाणैकनिबन्धनम्" ।। (यो.दृ.स. श्लोक-६४) समापत्तिरत्र ध्यानजस्पर्शना भण्यते, आदिना तन्नामकर्मबन्धविपाकतद्भावापत्त्युपपत्तिपरिग्रहः ।।२२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004682
Book TitleTaraditraya Dvantrinshika
Original Sutra AuthorYashovijay Upadhyay
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2008
Total Pages120
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy