________________
39
સમ્યગ્દષ્ટિદ્વાચિંશિકા/શ્લોક-૧૩ लोहार्थ :
અથવા બોધિ વડે પ્રધાન એવા જીવ બોધિસત્વ, સંતોને માન્ય છે, અથવા સબોધિ તીર્થકરપદપ્રાયોગ્ય સમ્યત્વથી યુક્ત, તથાભવ્યત્વને કારણે ભાવિ તીર્થને કરનારા બોધિસત્ત્વ, સંતોને માન્ય છે, એમ मन्वय छे. 193|| . *. 'वा'='अथवा' सभा २८ 'वा' २०६ पूर्वानी साथे वि४८५ पता। માટે છે, અને બીજા વિકલ્પ માટે સર્બોધિ પૂર્વે વા' કાર ટીકાનુસાર અધ્યાહાર છે. टी :
बोधीति-बोधि:-सम्यग्दर्शनं तेन प्रधान:, सत्त्वो वा, सतां साधूनां, हन्तेत्यामन्त्रणे, बोधिसत्त्वो मत इष्टः । यदुक्तं - “यत्सम्यग्दर्शनं बोधिस्तत्प्रधानो महोदयः ।। सत्त्वोऽस्तु बोधिसत्त्वस्तस्माद्धंतेति पूर्ववत् (तद्धन्तैषोऽन्वर्थतोऽपि हि)" ।।
(यो.बि. २७३) वाऽथवा सद्बोधिः तीर्थकरपदप्रायोग्यसम्यक्त्वसमेतः, तथाभव्यत्वतो भावितीर्थकृद्यस्तीर्थकृद् भविष्यति स बोधिसत्त्वः । तदुक्तं - “वरबोधिसमेतो वा तीर्थकृद्यो भविष्यति । तथाभव्यत्वतोऽसौ वा बोधिसत्त्वः सतां मतः" ।। (यो.बि. २७४) भव्यत्वं नाम सिद्धिगमनयोग्यत्वं अनादिपारिणामिको भावः, तथाभव्यत्वं चैतदेव कालनैयत्यादिना प्रकारेण वैचित्र्यमापन्नं, एतभेद एव च बीजसिद्ध्यादिफलभेदोपपत्तिः, अन्यथा तुल्यायां योग्यतायां सहकारिणोऽपि तुल्या एव भवेयुः, तुल्ययोग्यतासामर्थ्याक्षिप्तत्वात्तेषामिति सद्बोधेर्योग्यताभेद एव पारम्पर्येण तीर्थकरत्वनिबन्धनमिति भावनीयम् ।।१३।। टोडार्थ :
बोधिः ..... भावनीयम् ।। वा अथवा, बोधिसभ्यर्शन, तनाथी प्रधान सेवा सत्य-94, बोधिसत्व संतानसाधुसोने, ईष्ट छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org