________________
૨૪
સમ્યગ્દષ્ટિદ્ધાત્રિશિકા/શ્લોક-૯ टीs:
पतितस्यापीति-अमुष्य=भिन्नग्रन्थे:, पतितस्यापि तथाविधसङ्क्लेशात् सम्यक्त्वात् परिभ्रष्टस्यापि, न नैव ग्रन्थिं ग्रन्थिभेदकालभाविनी कर्मस्थिति उल्लङ्घ्य अतिक्रम्य, सप्ततिकोटिकोट्यादिप्रमाणस्थितिकतया बन्धनं ज्ञानावरणादिपुद्गलग्रहणं, तत्तस्मान्मिथ्यादृशोऽपि सतो भिन्नग्रन्थे:, बन्धभेदेन= अल्पस्थित्या कर्मबन्धविशेषेण स्वाशय: शोभन: परिणाम:, बाह्यासदनुष्ठानस्य प्रायः साम्येऽपि बन्धाल्पत्वस्य सुन्दरपरिणामनिबन्धनत्वादिति भावः । तदुक्तं -
“भिन्नग्रन्थेस्तृतीयं तु सम्यग्दृष्टेरतो हि न ।। पतितस्याऽऽप्यते बन्धो ग्रन्थिमुल्लङ्घ्य देशितः ।। एवं सामान्यतो ज्ञेयः परिणामोऽस्य शोभनः । मिथ्यादृष्टेपि सतो महाबन्धविशेषतः ।। सागरोपमकोटीनां कोट्या मोहस्य सप्ततिः । अभिन्नग्रन्थिबन्धो यन्न त्वेकाऽपीतरस्य तु ।। तदत्र परिणामस्य भेदकत्वं नियोगतः। बाह्यं त्वसदनुष्ठानं प्रायस्तुल्यं द्वयोरपि" ।। (यो. बि. २६६-२६९) "बंधणं न वोलइ कयाई" इत्यादिवचनानुसारिणां सैद्धान्तिकानां मतमेतत् । कार्मग्रन्थिकाः पुनरस्य मिथ्यात्वप्राप्तावुत्कृष्टस्थितिबन्धमपीच्छन्ति, तेषामपि मते तथाविधरसाभावात्तस्य शोभनपरिणामत्वे न विप्रतिपत्तिरिति ध्येयम् ।।९।। शार्थ :
अमुष्य ..... ध्येयम् ।। पतित प वा प्रारसंवेशने र અર્થાત્ તત્વની પ્રાપ્તિ પછી તત્વના વિષયમાં વિપર્યાસને ઉત્પન્ન કરાવે તેવા પ્રકારના દર્શનમોહનીય કર્મના ઉદયકૃત સંક્લેશને કારણે, સમ્યક્ત્વથી પરિભ્રષ્ટ પણ આને ભિન્નગ્રંથિને સમ્યગ્દષ્ટિને, ગ્રંથિને ઉલ્લંઘીને ગ્રંથિભેદકાળભાવિ કર્મસ્થિતિને અતિક્રમીને, ૭૦ કોટાકોટ્યાદિ પ્રમાણ स्थिति५॥३पे बंधनशानावरulyाल, अखए, ननथी ०४. तत्= तस्मात्=१२थी-मिथ्याnिal4l di पतित मेवा सभ्यष्टिने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org