________________
સમ્યગ્દષ્વિાત્રિંશિકા/સંકલના
(२) स्वारसिकवेदप्रामाण्यमन्तृत्वम् शिष्टत्वम् स्वापाद्दिदृशावाणा ब्राह्मएामां અવ્યાપ્તિ. તેના નિવારણ માટે
(3) स्वारसिकवेदप्रामाण्याभ्युपगमात् यावद्वेदाप्रामाण्यानभ्युपगमः तावच्छिष्टत्वम् → બૌદ્ધતાડિત બ્રાહ્મણમાં અવ્યાપ્તિ. તેના નિવારણ માટે
(४) स्वारसिकवेदप्रामाण्याभ्युपगमात् यावत्स्वारसिकवेदाप्रामाण्यानभ्युपगमः तावच्छिष्टत्वम् → वे६त्व३ये वेहने नहीं भएानार ने छत्वाहि३ये वेध्वयनने અપ્રમાણ સ્વીકારનારા બ્રાહ્મણમાં અવ્યાપ્તિ. તેના નિવારણ માટે –
(५) स्वारसिकवेदप्रामाण्याभ्युपगमात् यावद्वेदत्वेन स्वारसिकवेदाप्रामाण्यानभ्युपगमः तावच्छिष्टत्वम् श्राह्मएाभव उत्तर अलवने पामेला ब्राह्मएाना भवमां અતિવ્યાપ્તિ. તેના નિવારણ માટે
G
---
(७) उत्कृष्टज्ञानावच्छेदकशरीरवत्त्वे सति स्वारसिकवेदप्रामाण्याभ्युपगमात् यावद्वेदत्वेन स्वारसिकवेदाप्रामाण्यानभ्युपगमः तावच्छिष्टत्वम् ईश्वर अशरीरी होवाथी ईश्वरमां અવ્યાપ્તિ. તેના નિવારણ માટે
(७) अन्याङ्गरहित्वे सति स्वारसिकवेदप्रामाण्याभ्युपगमात् यावद्वेदत्वेन स्वारसिकवेदाप्रामाण्यानभ्युपगमः तावच्छिष्टत्वम् ब्राह्मएाना अभव उत्तर अन्य शरीर અગ્રહદશામાં અતિવ્યાપ્તિ. તેના નિવારણ માટે -
(८) स्वारसिकवेदप्रामाण्याभ्युपगमे सति यावदपकृष्टज्ञानावच्छेदकशरीरसम्बन्धविरहसमानकालीनः यावत्कालीनवेदत्वेन स्वारसिकवेदाप्रामाण्यानभ्युपगमः तावत्कालीन शिष्टत्वम् → વ્યધિક૨ણ સંબંધથી શિષ્ટ એવા બ્રાહ્મણમાં અવ્યાપ્તિ. તેના નિવારણ માટે
(८) स्वारसिकवेदप्रामाण्याभ्युपगमे सति वेदप्रामाण्याभ्युपगमसमानाधिकरणयावदपकृष्टज्ञानावच्छेदकशरीरसम्बन्धविरहसमानकालीनः यावत्कालीनवेदत्वेन स्वारसिकवेदाप्रामाण्यानभ्युपगमः तावत्कालीनशिष्टत्वम् अगडाना पूर्वना ब्राह्मएाना लवमां વેદપ્રામાણ્યના અભ્યુપગમને આશ્રયીને કાકભવ ઉત્તર બ્રાહ્મણભવમાં લક્ષણની અવ્યાપ્તિ. તેના નિવારણ માટે
www
Jain Education International
(१०) स्वारसिकयत्किञ्चिद्वेदप्रामाण्याऽभ्युपगमे सति वेदप्रामाण्याभ्युपगमसमानाधिकरणयावदपकृष्टज्ञानावच्छेदकशरीरसम्बन्धविरहसमानकालीनः यावत्कालीनवेदत्वेन
स्वारसिकवेदाप्रामाण्यानभ्युपगमः तावत्कालीनशिष्टत्वम् →
For Private & Personal Use Only
www.jainelibrary.org