SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ पूर्वसेवादात्रिशिक्षI/PRTs-c Rels : चारिसञ्जीविनीचारन्यायादेवं फलोदयः । मार्गप्रवेशरूपः स्याद्विशेषेणादिकर्मणाम् ।।९।। मन्वयार्थ : एवंमा रीतसर्व वोन नमस्र ४२वाथी गोन मतिम रे छ मेम पूर्वश्लोमा धुं मे शत, चारिसज्जीविनीचारन्यायात्-यारिसंपनी यार व्यायथा आदिकर्मणाम्-मावाणामोने, विशेषेण विशेषयी विशेषता परिज्ञानथी मार्गप्रवेशरूपः फलोदयः स्यात् भाप्रवेश३५ नो य थाय छ. In Acोडार्थ : આ રીતે સર્વદેવોને નમસ્કાર કરવાથી દુર્ગોને અતિક્રમણ કરે છે એમ પૂવશ્લોકમાં કહ્યું એ રીતે, ચારિસંજીવની ચાર ન્યાયથી આદિકર્મવાળા જીવોને વિશેષથી-વિશેષના પરિજ્ઞાનથી, માર્ગપ્રવેશરૂપ ફલનો ઉદય थाय छे. IIII टीst : चारीति-चारिसञ्जीविनीचारन्यायात् प्रागुपदर्शितात् एवं सर्वदेवनमस्कारे ऽनुषङ्गत इष्टप्राप्तौ, तत एव शुभाध्यवसायविशेषात् मार्गप्रवेशरूपः शुद्धदेवभक्त्यादिलक्षणः फलोदयः स्यात् विशेषेण अनुषङ्गप्राप्तवीतरागगुणाधिक्यपरिज्ञानेन, आदिकर्मणां प्रथममेवारब्धस्थूलधर्माचाराणां । ते ह्यत्यन्तमुग्धतया कञ्चन देवताविशेषमजानाना विशेषवृत्तेरद्यापि न योग्याः, किं तु सामान्यरूपाया एवेति ।।९।। टीमार्थ : चारिस ..... एवेति ।। मा शतपूर्वथामा धुं से शत सहयोने નમસ્કાર કરવામાં અનુષગથી ઈષ્ટની પ્રાપ્તિ થયે છતે, પૂર્વમાં બતાવેલ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004672
Book TitlePurvaseva Dvantrinshika
Original Sutra AuthorYashovijay Upadhyay
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2008
Total Pages104
LanguageGujarati
ClassificationBook_Gujarati & Yoga
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy