SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ૧૦ टीडा : मानमिति - मानं यथार्थं तद्वति तदवगाहि ज्ञानं स्यात्, तदाह - “अविसंवादि ज्ञानं प्रमाणम्" (यो. सू. १/७ रा.मा.) इति, भ्रमोऽतस्मिंस्तदभाववति तन्मतिः, यदाह - “विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्” (यो.सू. १ / ८), संशयोऽपि स्थाणुर्वा पुरुषो वेत्यतद्रूपप्रतिष्ठत्वादत्रैवान्तर्भवति, पुंसश्चैतन्यमित्यादौ अवस्तुविषया शाब्दधीर्विकल्प:, अत्र हि देवदत्तस्य कम्बल इतिवच्छब्दजनिते ज्ञाने षष्ठ्यर्थो भेदोऽध्यवसीयते, तमिहाविद्यमानमपि समारोप्य प्रवर्ततेऽध्यवसायः, वस्तुतस्तु चैतन्यमेव पुरुष इति, तदाह "शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः " (यो.सू. १ / ९) इति भ्रमविशेष एवायमस्त्विति चेत्र, तथाविधशब्दजन्यजनकभावेनास्य विलक्षणत्वात्, विषयाभावज्ञानेऽपि प्रवृत्तेश्च यद् भोजः - "वस्तुनस्तथात्वमनपेक्षमाणो योऽध्यवसायः स विकल्प इत्युच्यते" (यो. सू. १ / ९ रा.मा.) इति । । ४ । । टीडार्थ : मानं...... स्यात् । तद्दृवानभां तध्वगाहि जेवुं यथार्थ ज्ञान भान=प्रभाग छे. तदाह तेने = प्रभागना लक्षगने पातंन्सयोगसूत्र रानभार्तंड-१ / ७नी ટીકામાં કહે છે - ..... પાતંજલયોગલક્ષણવિચારદ્વાત્રિંશિકા/શ્લોક-૪ - 'अविसंवादि प्रमाणम्” इति, विसंवाहि ज्ञान प्रभाग छे. 'इति' शब्द उद्धरएगनी समाप्ति सूर्य छे. भ्रमो तन्मति:, तेना खभाववाणामां तेनी मति भ्रम छे. भेने=भ्रमना लक्षगने, उहे छे. - यदाह “विपर्ययां अतद्रूपप्रतिष्ठम्”, संतद्रूपप्रतिष्ठ =पदार्थ के स्व३ये नथी ते स्व३पमां રહેલું એવું, મિથ્યાજ્ઞાન વિપર્યય છે. -- અહીં પ્રશ્ન થાય કે પાંચ પ્રકારની વૃત્તિઓ કહી અને ઉપરમાં પ્રમાણ અને ભ્રમનું સ્વરૂપ બતાવ્યું તો સંશયને પણ વૃત્તિ તરીકે અલગ કેમ ગ્રહણ ન કરી તેથી કહે છે संशयो भवति, स्थागु छे पुरुष छे' से प्रहारनो संशय पाएग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004671
Book TitlePatanjalyoglakshanvichar Dvantrinshika
Original Sutra AuthorYashovijay Upadhyay
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2006
Total Pages200
LanguageGujarati
ClassificationBook_Gujarati & Yoga
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy