SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ५० સાધુસામગ્સદ્ધાત્રિશિકા/શ્લોક-૧૨ मन्वयार्थ :क्रियान्तरासमर्थप्रयुक्ता-यातरम समर्थपथी प्रयुत वृत्तिसझिका वृतिसंशावाणी=1f4stal R२९भूत सेवी MAL छे. (मन) इयं-= तिक्षा दीनान्धादिषु-ही-अंधामi (स) केषुचित्रा सिद्धपुत्रादिष्वपि-सिद्धपुत्राहिम । छ. ॥१२॥ Resर्थ : કિયાંતરમાં અસમર્થપણાથી પ્રયુક્ત એવી વૃત્તિસંજ્ઞાવાળી ભિક્ષા છે. આ વૃતિભિક્ષા, દીન-અંધાદિમાં અને કેટલાક સિદ્ધપુત્રાદિમાં પણ छ. ||१२| टीs:__क्रियान्तरेति – क्रियान्तरासमर्थत्वेन प्रयुक्ता, न तु मोहेन चारित्रशुद्धीच्छया वा वृत्तिसञ्जिका भिक्षा भवति, इयं च दीनान्धादिषु सम्भवति । यदाह - “निःस्वान्धपङ्गवो ये तु न शक्ता वै क्रियान्तरे । भिक्षामटन्ति वृत्त्यर्थं वृत्तिभिक्षेयमुच्यते" ।। "नातिदुष्टापि चामीषामेषा स्यान्न ह्यमी तथा । अनुकम्पानिमित्तत्वाद्धर्मलाघवकारिणः" ।। (अष्टक-५/६-७) तथा सिद्धपुत्रादिष्वपि केषुचिद्वृत्तिभिक्षा सम्भवति, आदिना सारूपिकग्रहः, दीनादिपदाव्यपदेश्यत्वाच्चैषां पृथगुक्तिः, श्रूयन्ते चोत्प्रव्रजिता अमी जिनागमे भिक्षुकाः, यतो व्यवहारचूामुक्तम् - “जो अणुसासिओ ण पडिनियत्तो सो सारूविअत्तणेण वा सिद्धपुत्तत्तणेण वा अच्छउ कंचिकालं। सारूविओ णाम सिरमुंडो अरजोहरणो अलाउयाहिं भिक्खं हिंडइ अभज्जो अ। सिद्धपुत्तो णाम सबालओ भिक्खं हिंडइ वा ण वा वराडएहिं वेंटलिअं करेइ लट्ठि वा धरेति” । त्ति। केषुचिदित्यनेन ये उत्प्रव्रजितत्वेन क्रियान्तरासमर्थास्ते गृह्यन्ते, येषां पुनरत्यन्तावद्यभीरूणां संवेगातिशयेन प्रव्रज्यां प्रति प्रतिबद्धमेव मानसं तेषामाद्यैव भिक्षा, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004666
Book TitleSadhusamagraya Dvantrinshika
Original Sutra AuthorYashovijay Upadhyay
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2007
Total Pages154
LanguageGujarati
ClassificationBook_Gujarati, Discourse, & Yoga
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy