SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ 49 સાધુસામણ્યદ્વાત્રિંશિકા/શ્લોક-૧૧ प्रकीर्तिता = 5वा छे. तया = तेनाथी = पौरुषघ्नी भिक्षाथी, जीवतः आनुवि १२ता पीनस्य पुष्ट अंगवाजाने धर्मलाघवमेव = धर्मनुं लाघव ४ थाय. ॥११॥ श्लोकार्थ : દીક્ષાની વિરોધી એવી ભિક્ષા પૌરુષઘ્ની કહેવાઈ છે. પૌરુષઘ્ની ભિક્ષાથી भुवि। रता पुष्ट संगवाजाने धर्मनुं लाघव ४ थाय ||११|| टीडा : दीक्षेति दीक्षाया विरोधिनी-दीक्षावरणकर्मबन्धकारिणी, भिक्षा पौरुषघ्नी प्रकीर्तिता, तया जीवतः पीनस्य = पुष्टाङ्गस्य धर्मलाघवमेव स्यात् । तथाहि - गृहीतव्रतः पृथिव्याद्युपमर्दनेन शुद्धोञ्छजीविगुणनिन्दया च भिक्षां गृह्णन् स्वस्य परेषां च धर्मस्य लघुतामेवापादयति, तथा गृहस्थोऽपि यः सदाऽनारम्भविहितायां भिक्षायां तदुचितमात्मानमाकलयन् मोहमाश्रयति सोऽप्यनुचितकारिणोऽमी खल्वार्हता इति शासनावर्णवादेन धर्मलघुतामेवापादयतीति । तदिदमुक्तम् - "प्रवज्यां प्रतिपन्नो यस्तद्विरोधेन वर्तते । असदारम्भिणस्तस्य पौरुषघ्नीति कीर्तिता" ।। धर्मलाघवकृन्मूढो भिक्षयोदरपूरणम् । करोति दैन्यात्पीनाङ्गः पौरुषं हन्ति केवलम् " ।। (अष्टक-५/४-५) अत्र प्रतिमाप्रतिपन्नभिक्षायां दीक्षाविरोधित्वाभावादेव नातिव्याप्तिरिति ध्येयम् ।।११।। टीडार्थ : दीक्षाया ..... स्यात् । द्दीक्षानी विरोधी = ही क्षावशुगर्भना अर्थात् यारित्रावशुग કર્મના, બંધને કરનારી એવી ભિક્ષા પૌરુષઘ્ની કહેવાઈ છે. તેનાથી=પૌરુષઘ્ની ભિક્ષાથી, આજીવિકા કરતા એવા પીનને=પુષ્ટ અંગવાળાને અર્થાત્ પોષણ પામેલા દેહવાળા સાધુને, ધર્મનું લાઘવ જ થાય=ધર્મનું લાઘવ પ્રાપ્ત થાય. પુષ્ટ અંગવાળા સાધુને પૌરુષની ભિક્ષાથી ધર્મનું લાધવ કઈ રીતે થાય, તે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004666
Book TitleSadhusamagraya Dvantrinshika
Original Sutra AuthorYashovijay Upadhyay
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2007
Total Pages154
LanguageGujarati
ClassificationBook_Gujarati, Discourse, & Yoga
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy