SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ૧૨ साधुसामय्यादाशिsl/Pcs-3 मवतरशिs: શ્લોક-રમાં વિષયપ્રતિભાસાદિ ત્રણ જ્ઞાનોનું સ્વરૂપ બતાવ્યું. હવે તે વિષયપ્રતિભાસ નામનું જ્ઞાન કોને હોય છે અને કેવું હોય છે, તે સ્પષ્ટ કરવા માટે ગ્રંથકારશ્રી કહે છે – REOs : आद्यं मिथ्यादृशां मुग्धरत्नादिप्रतिभासवत् । अज्ञानावरणापायाद् ग्राह्यत्वाद्यविनिश्चयम् ।।३।। मन्वयार्थ :__ मुग्धरत्नादिप्रतिभासवत्-भुधने रत्नानि प्रतिमासी हेम अज्ञानावरणापायाद् ग्राह्यत्वाद्यविनिश्चयम्=शानावरना अपायथी प्रात्यादिना विनिश्ययपाणु आद्यं विषयप्रतिमास नाम ज्ञान मिथ्यादृशां मिथ्याष्टिीने . ॥3॥ लोहार्थ : મુગ્ધને રત્નાદિના પ્રતિભાસની જેમ અજ્ઞાનાવરણના અપાયથી ગ્રાહ્યાદિના અવિનિશ્ચયવાળું વિષયપ્રતિભાસ નામનું જ્ઞાન मिथ्याष्टिमोने छ. ।।3।। टी। : आद्यमिति-आद्यं विषयप्रतिभासज्ञानं, मिथ्यादृशामेव मुग्धस्य-अज्ञस्य, रत्नप्रतिभासादिवत् तत्तुल्यम्, तदाह - “विपकण्टकरत्नादौ बालादिप्रतिभासवत्" (अष्टक-९/२) इति, अज्ञानं मत्यज्ञानादिकं, तदावरणं यत्कर्म, तस्यापाय: क्षयोपशमस्तस्मात्, तदाह -“अज्ञानावरणापायम्” (अष्टक-९/३) इति, ग्राह्यत्वादीनामुपादेयत्वादीनामविनिश्चयोऽनिर्णयो यतस्तत्, तदाह - “तद्धेयत्वाद्यवेदकम्” (अष्टक-९/२) इति । यद्यपि मिथ्यादृशामपि घटादिज्ञानेन घटादिग्राह्यता निश्चीयत एव, तथापि स्वविषयत्वावच्छेदेन तदनिश्चयान दोषः, स्वसंवेद्यस्य स्वस्यैव तदनिश्चयात् ।।३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004666
Book TitleSadhusamagraya Dvantrinshika
Original Sutra AuthorYashovijay Upadhyay
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2007
Total Pages154
LanguageGujarati
ClassificationBook_Gujarati, Discourse, & Yoga
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy