SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ४५ જિનભક્તિદ્વાચિંશિકા/બ્લોક-૧૭ Pcs: इत्थं निष्पत्रबिंबस्य प्रतिष्ठाप्तैस्त्रिधोदिता । दिनेभ्योऽर्वाग्दशभ्यस्तु व्यक्तिक्षेत्रमहाह्वयाः ।।१७।। मन्वयार्थ : इत्थं मा शतपूर्वमा धुं में प्रमाए शस्त्रविधिनी स्मृतिपूर्व निप्रतिमानिमानी प्रवृत्ति रवामां आवे मे शत, निष्पन्नबिम्बस्य=4E थयेला लंपनी दशभ्यस्तु दिनेभ्योऽर्वाग्=A Eसनी २२ व्यक्तिक्षेत्रमहाह्वयाः व्यति, क्षेत्र सने महानाभवामी प्रतिष्ठा प्रतिष्ठा आप्तैस्त्रिधोदिताઆપ્તપુરુષો વડે ત્રણ પ્રકારની કહેવાઈ છે. NI૧૭ના श्लोार्थ : આ રીતે નિષ્પન્ન થયેલા બિંબની દશ જ દિવસની અંદર વ્યક્તિ, ક્ષેત્ર અને મહાનામવાળી પ્રતિષ્ઠા આપ્તપુરુષો વડે ત્રણ પ્રકારની કહેવાઈ छे. ||१७|| टी : इत्थमिति-इत्थमुक्तविधिना, निष्पन्नस्य बिम्बस्य प्रतिष्ठा आप्तैः शिष्टः, त्रिधा उदिता, दशभ्यस्तु-दशभ्य एव दिनेभ्योऽर्वाक्, 'दशदिवसाभ्यन्तरतः' इत्युक्तेः । व्यक्तिक्षेत्रमहाह्वयाः व्यक्तिप्रतिष्ठा क्षेत्रप्रतिष्ठा महाप्रतिष्ठा चेति । तत्र वर्तमानस्य तीर्थकृतः प्रतिष्ठा व्यक्तिप्रतिष्ठा । ऋषभादिचतुर्विंशतितीर्थकृतां प्रतिष्ठा च क्षेत्रप्रतिष्ठा । सप्तत्यधिकशतजिनप्रतिष्ठा च सर्वक्षेत्रापेक्षया महाप्रतिष्ठा । तदाह - “व्यक्त्याख्या खल्वेका क्षेत्राख्या चाऽपरा महाख्या च । यस्तीर्थकृद्यदा किल तस्य तदाद्येति समयविदः ।।१।। (षोडशक-८/२) ऋषभाद्यानां तु तथा सर्वेषामेव मध्यमा ज्ञेया । सप्तत्यधिकशतस्य तु चरमेह महाप्रतिष्ठेति" ।।२।। (षोडशक-८/३) ।।१७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004665
Book TitleJinbhakti Dvantrinshika
Original Sutra AuthorYashovijay Upadhyay
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2007
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati, Worship, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy