SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ शतक ३. - उद्देशक ४. १३. प्र० - पंभू णं भंते ! बलाहए एवं महं इथिरूवं परिणामेता अणेगाई जोअणाई गमित्तएं ? १३. उ० - हंता, पभू. १४. प्र० - से मंते कि आयडीए गन्छ, परिए ! गन्छ ? भगवाणीत भगवती सूत्र. १४. उ० – गोयमा ! नो आयडीए गच्छद्द, परिडीए गछ एवं नो आवकम्मुणा, परकम्पुणा नो आवपयोगेगं, परप्पयोगेणं; ऊसिओदयं वा गच्छइ, पययोदयं वा गच्छ. १५. प्र० से मं । किं बलाहए इस्थी ? १५. उ० - गोयमा ! बलाहए णं से, नो खलु सा इत्थी, एवं पुरिसे, आसे, हत्थी. १६. प्र० प णं भंते! सलाहए एवं महं जागरूपरिणामेता अगाई जोअणाई गमेत्तए ? . १६. उ० - जहा इत्थिरूवं तहा भाणिअव्वं. नवरं - एगओचकवापि दुहओोचकपालं पि गच्छद्माणिजन्यं जुग्गगिल्लि - थिल्लि - सीआ - संदमाणिआणं तहेव. " Jain Education International १३. प्र० - हे भगवन् ! बलाहक, एक मोहुं स्त्रीरूप करीने (परिणमापीने) अनेक योजनो सुधी जया समर्थ छ ? ܕ १३. उ० - हे गौतम! हा, ते, तेम करवा समर्थ छे. १४. प्र० - हे भगवन् ! शुं ते बलाहक, आत्मऋद्धिश्री गति करे छे के परऋद्धिथी गति करे छे ? १४. उ०- हे गौतम! ते, आत्मऋद्धिथी गति करतो नथी, पण परनाद्विधी गति करे छे ९ प्रमाणे आत्मकर्म थने आत्मए प्रयोगधी पण गति करतो नथी पण परकर्म अने परप्रयोगधी ते, गति करे छे, अने ते उंची एडी के पी गएली बजानी पेठे गति करे छे. , ' ' ३. रूपान्तर क्रियाऽधिकाराद् बलाहकसूत्राणि: - ' बलाहए ' त्ति मेघः, ' परिणामेत्तए ' त्ति बलाहकस्याऽजीवत्वेन विकुर्वणाया असंभवात् परिणामचितुमित्युक्तम्, परिणामश्चाऽस्य विस्तारूपः 'नो आयडीए ति अचेतनत्वाद मेघस्य विवक्षितायाः शक्तेरभावाद् न आत्मद्धर्दा गमनमस्ति वायुना, देवेन या प्रेरितस्य तु स्यादपि गमनम् अतेोऽभिधीयतेः परिकीए ति एवं पुरिसे, जसे, हत्थि ' त्ति स्त्रीरूपसूत्रमिव पुरुषरूपाऽश्वरूप- हस्तिरूपसूत्राणि अध्येतव्यानि यानरूपसूत्रे विशेषोऽस्ति इतद् दर्शयतिपभू णं भंते ! बलाहए एवं महं जाणरूवं परिणामेत्ता' इत्यादि - ' पयओदयं पि गच्छइ' इत्येतदन्तं स्त्रीरूपसूत्रसमानमेव विशेषः पुनरयम्:• से भंते ! किं एगओचक्कवालं गच्छइ, दुहओचक्कवालं गच्छइ ? गोयमा ! एगओचक्कवालं पि गच्छइ, दुहओचक्कवालं पि गच्छ 'सि. अस्यैवोत्तररूपम् अंशमाहः 'नवरम् एगओ इत्यादि. इह यानं शकटम् चक्रया चक्रम् शेपसूत्रेषु तु अयं विशेषो नास्ति, शकट एवं चक्रवाखभावात् ततक्ष युम्प गिलि पिलि-शिविका-स्पन्दमानिका रूपसूत्राणि श्रीरूपसूत्रवद् अध्येयानि एतदेवाहः-जुग्ग- - गिल्लि थिल्लि - सीआ- संदमाणिआणं तहेव 'त्ति. , - 6 १५. प्र०-हे भगवन्! हुं ते बलाहक स्त्री छ छे. १५. उ० है गौराम से बाइक, स्त्री नथी, पण बलाहक ए प्रमाणे पुरुष, घोडो तथा हाथी बगेरे दिये पण जाणवु १६. प्र०—हे भगवन् ! शुं ते बलाहक, एक मोटा याननुं रूप परिणमावी ( करी ) अनेक योजनो सुधी गति करी शके छ ? , ८ 3. , 1 ३. रूप बदलवानी क्रियानुं प्रकरण अधिकार चालतुं होवाथी हवे बलाहक - मेघ-नां आकाशमां जे अनेक रूपो थाय देखाय-छे ते विषे सूत्रो कहे [ह] मेच [ परिणामेत्तए ति ] बलाहक अजीव होवाची तेने विकुर्वणा शक्ति संभवती मी गा नहीं विकुर्वण करवाने बदले परिणगावाने एम कनुं छे. कारण के, तेने (नेपने) खवरूप परिणाम तो होय . नो आयडीए परिणा चिj] मेघ अचेतन के माटे लेने विवक्षित शक्ति न होवाने सीधे ते आत्माद्विधी गति करतो नथी. परंतु वायु के देव द्वारा प्रेरित भए गमन पण करे छे माठे धुंके, [परिडीए ति] परनी ऋद्धिथी गमन करे छे. [एवं पुरिसे, आंस, हल्थिति ] स्त्रीरूप संबंधी सूचनी पेठे पुरुषरूप, अश्वरूप अने हतिरुप संबंधी सूत्रो जाणयां. मात्र वानरूप संबंधी सुत्रमां विशेष के तो तेने दर्शवला कहे दे के पते मलाहए एवं मई जाणवं परिणामेत्ता इत्यादि त्यांची मांडीने पवओदयं गच्छ त्वां सुधी सूत्र वीरूप संबंधी सुपनी पेठे शेष तो आ छेके से मंते किं एमओचा गच्छद, दुदञोचडवा गच्छदए प्रनो जवाब आपता कहे छ के, गोवना एगो वायुदा , 6 6 " १६. उ० -- हे गौतम! जेम स्त्रीरूप संबंधे करूं तेम याचना रूप संबंधे पण समज विशेष ए के से ए६ तफ पेडुं राखीने पण चाले अने बन्ने तरफ पैडुं राखीने पण ते चाले. तथा ते ज रीते जुग्ग, गिलि पिलि शिविका अने दमानिकाना रूप संबंधे पण समजवं. 3 १. मूळच्छायाः प्रभुर्भगवन् बलाहक एवं महत् खरूपं परिणम अनेकानि यानि चन्तुम् इन्त प्रभुः भगवन् किम् भागद गच्छते पर गच्छति गौतम आत्मदच्छति पर मच्छति एवं नो आत्मकमेचा रोग, पर उच्छ्रितोदयं वा गच्छति, पतदुदयं वा गच्छति स भगवन् ! किं बलाहकः स्त्री ? गौतम ! बलाहकः सः, नो खलु सा स्त्री, एक पुरुषः, अश्वः, हस्ती. मुवन् बाइक एवं महद यानक परिणमध्य अनेकानि योजनानि गन्तुम् यथा लोक तथा भवितव्यम् नरम एकलमपि, द्विकालम् अपि गच्छति' भणितव्यम्, युग्य - गिल्लि थिद्धि - शिविका-स्पन्दमानिकानां तथैवः -- अनु० SR For Private & Personal Use Only 2 स्वभ www.jainelibrary.org
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy