________________
प्रतका उदेशक ३. - भगवंत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
८? जीवरूप नौकानुं नीचे डबवू, आधी कयुं छे. क्रियावाळाने कर्मनो बंध होय छ एम छे माटे किया चिनाना मनुष्यने कर्मनो बंध नथी होतो. ए वात सूचवाय छे अने ए उपरथी ज एम समजाय छे के, जो जीवरूप नौका आस्रव [ काणा-कर्न आश्वानो मार्ग ] रहित होय तो तेनुं ऊर्दन । ऊर्ध्वगमन-पाणी उपर तरवु-थाय छे.
प्रात्त अने अप्रमत्त संयतनो समय. १६. प्र०-मत्तसंजयस्सणं भंते ! पमत्तसंजमे वट्टमाणस्स १६ प्र०---हे भगवन् ! प्रमत्त संयमने , पाळता प्रमत्त सव्वा चिय.णं पमत्तद्धा कालओ केवचिरं होइ?
संयमिनो बधो मळीने प्रमत्तसंयम -काळ केटलो थाय छे ? १६. उ०—मंडिअपुत्ता ! एगजीव पडुच जहणणं एकं १६. उ०--हे मंडितपुत्र ! एक जीयने आश्रीने जघन्ये एक समयं, उकोसेणं देसूणा पुचकोडी: णाणाजीवे पडुच्च सव्वद्धा. समय अने उत्कृष्टे देशोन पूर्वकोटि, एटलो प्रमत्तसंयम काळ- थाय
छे. अने अनेक. जातना जीवोने आश्रीने सर्व काल, प्रमत्तसंयम
काळ छ. १७. प्र०-- अप्पमत्तसंजयस्स णं भते! अप्पमत्तसंजमे वट्ट- १७ प्र०--हे भगवन् ! अप्रमत्त संयमने पाळता अप्रमत्त माणस्स सव्वा विणं अप्पमत्तद्धा कालओ केवाचरं होइ? संयमिनो बधो मळीने अप्रमत्तलंयम-काळ केटलो थाय छे?
१७. उ०.. मण्डि अपुत्ता ! एगजीवं पञ्च जहनेणं अंतोम्- १५ उ०--हे मंडितपुत्र ! एक जीवने आश्रीने जघन्ये हुत्तं, उक्कोसेणं देसूणा पुचकोडी. णाणाजीचे संबद्धं.
अंतर्महत अने उत्कृष्टे देशोन पूर्वकोटि, एटलो अप्रमत्तसंयम-काळ थाय छे. अने अनेक जातना जीवोने आश्रीने सर्व काळ, अप्रम
संयम-काळ छे. -सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे मण्डिअपने -हे भगवन् ! ते ए प्रमाणे छे हे भगवन् ! ते ए प्रमाणे छे, अणगारे समणं भगवं महावीरं वंदइ, नराइ; बंदित्ता नमंसित्ता एम की भगवान्, गौतम मंडितपुत्र सनगर श्रमण गवंत महासंजमेणं तवसा अप्पाणं भावेमाणे विहरति.
वीरने वांदे छे, नमे छे अने तेम करीने संयम तथा तपवडे आत्माने भावता विहरे छे. .
५. अथ यदुक्तम्-'श्रमणानां प्रमादप्रत्यया किया भवति' इति. तत्र प्रमादपरत्वम् , तद्विपक्षत्वात् तदितरत्वं संयतस्य कालतो निरूपयन् आह-'पमत्त' इत्यादि. 'सव्वा वि य णं पमत्तद्ध' ति सी अपि च-सर्वकालसंभवाऽपि च प्रमत्ताद्धा प्रमत्तगुणस्थानककालः कालत' प्रमताद्धा-समूहलक्षणं कालमाश्रित्य, कियच्चिरं कियन्तं कालं यावद् भवति ?--इति प्रश्नः. ननु 'कालतः' इति न वाच्यम् , ' कियचिरम् ' इत्यनेनैव गार्थत्वात् . नैवम् , ' क्षेत्रतः' इत्यस्य व्य पच्छेदार्थत्वात् . भवति हि 'क्षेत्रतः कियचिरम् ?' इत्यपि प्रश्नः. यथा-अवधिज्ञानं क्षेत्रतः कियचिरं भवति ? त्रयस्त्रिंशासागरोपमाणि, काल तस्तु सातिरेका षट्पष्टि:- इति. 'एकं समय' कथम्? उच्यते-प्रमत्तसंयमप्रासप्रत्तिसमयसमनन्तरमेव मरणात्. देसणा पुवकोडि' त्ति किल प्रत्येकमन्तर्मुहूर्नप्रमाणे एव प्रमत्ता-ऽप्रमत्तगुणस्थानके, ते च पर्यायेण जायमाने देशानपूर्वकोटिं यावद उत्कण भवन., . यमवतो हि पूर्वकोटिरव परनायुः, स च संयममष्टासु वर्षेषु गतेषु एव लभते, महान्ति च अप्रमत्तान्तर्मुहूर्तापेक्षया प्रमत्तान्त हूता ने कल्प्यन्ते, एवं च अन्तर्मुहूर्तप्रमाणानां प्रमत्वाद्धानां सर्वासां मील नेन देशोनपूर्वकोटि कालमानं भवति. अन्ये त्याहुः- अष्टवर्षोनां पूर्व कोटं यावद् उत्कर्पतः प्रमत्तसंयतता स्यात्" इति. एवम्--अप्रमत्तसूत्रमपि. नवरम्-- जहन्नेणं अंतोमुहुत्तं' ति किल अप्रमत्ताद्धायां वर्तमानस्य . अन मुहूर्नमध्ये मृत्युनं भवति-इति. चूर्णिकारमतं तु-" प्रमत्तसंयतवर्ज: सर्वोऽपि सर्वविरतोऽप्रमत्त : उच्यते, प्रमादाभावात. स च उपशमश्रणी प्रतिपद्यमानो मुहर्ताभ्यन्तरे कालं कुर्वन् जघन्यकालो लभ्यते-इति. देशोनपूर्वकोटी तु केवलिनमाश्रित्य" इति. .
५. हमणां जे कडं के, श्रमणोने प्रमादने लीधे क्रिया होय छे. तो हवे प्रमादपरता, तथा तथी विपरीततावाटी, अप्रमादपरता; ते बन्ने
१. मूलच्छाया:-प्रमत्तसंयतस्य भगवन् । प्रमत्तसंयमे वर्तमानस्य सीऽपि च प्रमत्तादा कालतः किचिरं भवति? गण्डितपुर! एकजीव प्रतीत्य जघन्येन एक समयम् , उत्कृष्ठेन देशाना पूर्व पोटी. नानाजीवान् प्रतीत्व सबीखा. अप्रमतमयतस्य भगवन् ' अप्रमत्तने वर्तमानस्य सवी असे अप्रमत्ताद्वा कालत: फियांचरं भवति? मण्डितपुत्र! एकजीव प्रतीत्य जघन्न अन्तर्मुहूर्तम, उत्कृष्टन देशोना पृषकोती. नानाजीवान् प्रतीत्य सवीद्धम्. तदेवं भगवन् ! तदेवं भगवन् । हाते भगवान् गौतमो नन्तिपत्रोनगारधनणं भगवन्त महावीर बन्दो, न स्यात, चन्दित्वा, नमस्थिला संयमेन तपसा आत्मानं भावयन् विहरतिः-अनु०..
१. चूर्णिगतः पाठो यथा:--पमत्तस्स जहण्यो कालो समओ, एमो य अप्पमत्ताणतो चवमाणो पमत्ततंजतो कार करेजा तत्थ लाभति देशुगं पुरुषको भिताए अप्पमत्तो जहण कालो उवसमसेढी पडिवज्जमाणो मुहत्ते अभिंतरतो कालं करेज्जमाणो होति केवली देसूर्णः-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org