________________
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक ३.-उद्देशक ३. दहनं स्यादिति. अथ निष्क्रियस्यैव अन्तक्रिया भवति-इति नौदृष्टान्तेन आह-'से जहा नाम ए' इत्यादि. इह शब्दार्थः प्राग्वत् . नवरम्- उद्दाइ' त्ति उद्याति-जलस्योपरि वर्तते. 'अत्तत्तासंवुडस्स' आत्मनि आत्मना संवृतस्य प्रतिसंलीनस्य-इत्यर्थः. एतदेव 'इरियासमिअस्स' इत्यादिना प्रपञ्चयति. 'आउत्तं 'ति आयुक्तम्-उपयोगपूर्वकमित्यर्थः. 'जाव चक्खपम्हनियायमवि' ति किं बहुना आयुक्तगमनादिना स्थूलक्रियाजालेनोक्तेन ? यावच्चक्षुःपक्ष्मनिपातोऽपि-प्राकृतत्वाल लिङ्गव्यत्ययः-उन्मेप-निमेषमात्रक्रियाऽप्यस्ति, आस्तां गमनादिका तावदिति शेषः, 'माय' ति विविधमात्रा अन्तर्मुहतीदेर्देशोनपूर्वकोटीपर्यन्तस्य क्रिया, कालस्य विचित्रत्वात. वृद्धाः पुनरेवमाहु:--" यावता चक्षुषोनि मेषोन्मेषमात्राऽपि क्रिया क्रियते, तावताऽपि कालेन विगात्रया-स्तोकयाऽपि मात्रया-इति. क्वचित् — विमात्रा' इत्यस्य स्थाने 'सपेहाए' त्ति दृश्यते. तत्र च स्वप्रेक्षया-स्वेच्छया चक्षुःपक्ष्मनिपातः, न तु परकृत:. 'सुहुम' त्ति सूक्ष्मबन्धादिकाला, 'इरियावहिय' त्ति र्यापथो गमनमार्गः, तत्रभवा ऐर्यापयिकी-केवलयोगप्रत्यया इति भावः. 'किरिय'त्ति कर्म सातवेदनीयमित्यर्थः. 'कजइ' त्ति क्रियते भवति-इत्यर्थः. उपशान्तमोह-क्षीणमोह-सयोगिकेवलि-लक्षणगुणस्थानकत्रयवर्तिवीतरागोऽपि हि सक्रियत्वात् सातवेद्यं कर्म बध्नाति-इति भावः. 'से' त्ति ईर्यापथिकी क्रिया, 'पढमसमयबद्धपुट्ट' त्ति बद्धा कर्मतापादनात् , स्पृष्टा जीवप्रदेशैः सर्शनात् , ततः कर्मधारये, तत्पुरुषे च सति-प्रथमसमयबद्धस्पृष्टा. तथा द्वितीयसमये वेदिता अनुभूतत्वरूपा-द्वितीयसमयवेदिता. एवं तृतीयसमये निर्णा-अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः परिशाटिता-इति. एतदेव वाक्यान्तरेणाऽऽह
-सा बद्धा स्पृष्टा प्रथमे समये, द्वितीये तु उदीरिता-उदयमुपनीता, किमुक्तं भवति? वेदिता, नहि एकस्मिन् समये उदीरणा उदयश्च संभवति-इत्येवं व्याख्यातम् . तृतीये तु निर्जीर्णा, ततश्च 'सेअकाले' त्ति एज्यत्काले, 'अकम्मं वा वि' त्ति अकर्म अपि च भवति. इह च यद्यपि तृतीयेऽपि समये कर्म अकर्म भवति, तथापि तत्क्षण एव अनीतभावकर्मत्वेन द्रव्यकर्मत्वात् तृतीये निर्जीर्ण कर्म-इति व्यपदिश्यते, चतुर्थादिसमयेषु तु अकर्म-इति. 'अत्तत्तासंवुडस्स' इत्यादिना च इदमुक्तम्- यदि संयतोऽपि साश्रवः कर्म बध्नाति, तदा सुतरामसंयतः. अनेन च जीवनावः कर्मजलपूर्यमाणतयाऽर्थतोऽधोनिमज्जनमुक्तम् , सक्रियस्य कर्मबन्धभणनाच अक्रियस्य तद्विपरीतत्वात् कर्मबन्धाऽभाव उक्तः. तथा च जीवनावोऽनाश्रवतायामूर्ध्वगमनं सामर्थ्यादुपनीतमवसेयमिति.
४. कहेली वातथी विपरीत यातने कहे छ अर्थात् हवे अक्रियपणाने लगती हकीकत कहे छे-'जीवे णं' इत्यादि.
1 णो कंपतो नथी. एयइ 'त्ति ] शैलेशी करण करती वखते योगनो निरोध थवाथी कंपतो नथी अने एजनादिक्रिया रहित होबाथी आरंभादिकमां वर्ततो नथी.
तेम ले माटे ज प्राण वगेरेने दुःखादिनुं कारण यतो नथी. तेथी योगनिरोध नामना शुक्ल ध्यानवडे अक्रिय आत्मानी सकल कर्मना नाशरूप पळो. अंतक्रिया थाय छे. ते संबंधे वे उदाहरणो दर्शावे छे:-[ से जहा' इत्यादि. ] [ ' तणहत्थयं 'ति] तृणनो पूळो [ 'जायतेयंसि 'त्ति ]
आगममसमसाविजइत्ति शीन बळी जाय. अहीं बन्ने उदाहरणनो सार सामथ्र्यगम्य छ. एम एजनादिरहित मनुष्यना, शुक्ल ध्यानना चोथा
भेदरूप अग्निवडे कर्मरूप दाह्य ( वळवा योग्य वस्तु ) - दहन थाय छे. हवे निष्क्रिय मनुष्यनी ज अंतक्रिया थाय छे' ए वातने नावना उदाहरणथी न कहे क से जहा णाम ए' इत्यादि.] आ स्थळे शब्दार्थ पूर्वनी पेठे करवो. विशेष ए के, [' उद्दाइ 'त्ति ] पाणीनी उपर वर्ते छे-तरे छ, ... असत्तासंवुडस्स 'त्ति आत्मामां आत्मावडे संघृत-प्रतिसंलीन-तेनुं. ए ज वातने ['इरियासमियस्स'] इत्यादि सूरवडे सविस्तर कहे छे.
आउत्तं' ति ] उपयोग पूर्वक-सावधानीथी. [ 'जाव-चक्खुपम्ह-निवायमवि 'ति ] वधारे तो शुं? अर्थात् गमन वगेरे स्थूल क्रियाओ सावधानीथी थाय एमां शुं पण, आंखनी उन्मेष अने निमेप क्रिया पण सावधानीथी थाय छे. [ 'वेमाय 'त्ति ] विमात्रा एटले विविध मात्रा न अर्थात अंतर्गहतथी मांडी देशोन पूर्वकोटि पर्वतनी क्रिया. कारण के काळ विचित्र छे. बळी वृद्धो तो आ प्रमाणे कहे छे-"जेटला समये आंखनी मोडा उन्मेष अने निमेष मात्र पण क्रिया थाय छे तेटला समये पण-विमात्रावडे-थोडी मानावडे पण". कोइ ठेकाणे 'विमात्रा' ए पदने स्थाने ('सपेहाए')
एपद देखाय छे. ( सपेहाए') एटले स्वप्रेक्षावडे-खेच्छाबडे-चक्षुनी पापणन ढळबु थाय छे, पण ते परकृत नथी. ['सुहुम 'त्ति ] सूक्ष्मबंधादि काळवाळी, इरियाव हिय ' ति] ईर्यापथ एटले जबानो मार्ग, तेमां थएली जे क्रिया ते ऐर्यापथिकी अर्थात् केवल शरीरहेतुक क्रिया. [किरिय'त्ति ] क्रिया एटले कर्म---सातावेदनीय कर्म. [ 'कज्जइ 'त्ति ] थाय छे. उपशांतमोह, क्षीणमोह अने सयोगिकवली; ए त्रण गुणस्थानक उपर वर्ततो वीतराग पण सातावेदनीय कर्म बांधे छे, कारण के ते सक्रिय-क्रियावाळो----छे. [' से 'त्ति ] ते---ईर्यापथिकी क्रिवा.
ढमसमयबद्धपुढ' ति ] प्रथम समये कर्मपणे उत्पन्न करी माटे बांधी-जीवना प्रदेशो साथे तेनुं स्पर्शन थयु माटे स्पर्शाई, बीजे समये अनुभव र थयो-वेदन थयु, ए प्रमाणे त्रीजे समय प्रदेशोथी छुटी पडी गई.---अनुभवाइ रही माटे जीवना प्रदेशोथी नोखी थइ गई. एज वातने बीजा
वाक्यथी कहे छे, प्रथम समय बंधाइ अने स्पर्शाइ. बीजा समये तो उदयमा आणी-वेदी-अनुभवाइ गई. 'एक काळे उदीरणा अने उदय
संभवतो नथी' एम छे माटे उदीरित' शब्दनु उपर प्रमाणे विवेचन कर्यु छ अर्थात् 'उदीरित' शब्दने अहीं वेदित अर्थमा योज्यो छे. त्रीजे अकर्म. समये तो निर्जराणी अने तेथी ['सेयकाले 'त्ति ] भविष्यकाळ्मां ते [ 'अकम्मं या वि 'त्ति ] अकर्म पण थइ जाय छे. जो के अहीं श्रीजे समये
पण कर्म अकर्म थाय छे तो पण ते ज वखते भावकर्मनी रहितता होवाथी अने द्रव्यकर्मनी हाजरी होवाथी बीजे समये कर्म निर्जीण थयुं' एम व्यवहार थाय छे अने चोथा वगेरे समयोमां तो ' कर्म अकर्म थाय छे' एम व्यवहार थाय छे. [ ' अत्तत्तासंडवुस्स' इत्यादि.] ए सूत्र एम सूचवे छे के, जो आनववाळो संयत पण कर्मनो बंध करें, तो असंयत जीव कर्मनो बंध करे ते तो सुतर ज छे. कर्मात्मक पाणीधी भराती
१. निवायो' ने बदले ‘निवार्य' थवानुं कारण प्राकृतमा लिंगनी अनियतता छ. २. प्रथम 'प्रथम' अने 'समय' नो तथा ' बद्ध' अने स्पृष्टनो कर्मधारय समास करवो, पछी ए वने पदोनो एकमेक साथे तत्पुरुष समास करवोः-भीअभय०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org