________________
७८
श्रीरामचन्द्र-जिनागमसंग्रहे
शतक ३.-उद्देशक ३,
छइ.
पक्खिते समाणे खिप्पामेव विद्धसमागच्छ? हंता विद्धंसमाग- कडाया उपर नाख्यु के तुरत ज ते पाणीनुं टीपुं नाश पामे-छम
थइ जाय, ए खरं के नहीं ? हा, ते नाश पामी जाय. से जहा नाम ए हरए सिया, पुण्णे, पुण्णप्पमाणे, बोलट्टमाणे, वळी, जेम कोइ एक धरो होय अने ते, पाणीथी भरेलो होय, वोसट्टमाणे समभरघडताए चिट्ठइ. अहे णं के इ परिसे तंसि पाणीथी छलोछल भरेलो होय, पाणीथी छलकातो होय, पाणीथी हरयसि एगं महणावं सयासवं, सयच्छिदं ओगाहेजा, से णणं ववतो होय तथा ते भरेल घडानी पेठे बधे ठेका मंडिअपुत्ता। सा नावा तेहिं आसवदारोहिं आपूरेमाणी आपूरे- होय अने तेमां-ते धरामां-कोइ एक पुरुष, सेंकडो नानां माणी, पुण्णा, पुण्णप्पमाणा, वोलट्टमाणा, वोसट्टमाणा समभरघ- काणावाळी अने सेंकडो मोटा काणावाळी, एक मोटी नावने डताए चिट्ठति. अहे णं केइ पुरिसे तीसे नावाए सव्वओ समंता प्रवेशावे. हवे हे मंडितपुत्र! ते नाव, ते काणांओ द्वारा पाणीथी आसवदाराई पिहेइ, पिहित्ता णावा-उस्सिचणएणं उदयं उस्सि- भराती भराती पाणीथी भरेली थइ जाय, तेमां पाणी छलोटल चिज्जा, से णणं मंडिअपुत्ता ! सा नावा तसि उदयसि उस्सित्तंसि भराइ जाय, पाणीथी छलकती थइ जाय अने ते नाव पाणीथी समाणंसि खिप्पामेव उई उद्दाइ ? हंता, उद्दाइ.
बध्ये ज जाय तथा छेवटे ते झरेला घडानी पेठे बधे ठेकाणे पाणीथी व्याप्त थइ जाय, हे मंडितपुत्र! ए खरुं के नहीं ? हा, खरं. हवे कोइ एक पुरुष, ते नावनां बधां काणां बूरी दे अने नौकाना उलेचणावती तेमांनु पाणी सिंची ले-पाणी बहार काढी नाखे. तो हे मंडितपुत्र! ते नाका, तेमांनु बधुं पाणी उलेचाया पछी शीघ्र ज पाणी उपर आवे ए खरूं के नहीं? हा, ते खरं-तुरत ज पाणी
उपर आवे. एवामेव मंडिअपुत्ता ! अत्तत्तासंचुडस अणगारस्स ईरिआस- हे मंडितपुत्र! एज रीते आत्मा द्वारा आत्मामां संवृत मिअस्स जाव-गुत्तभयारिस्स, आउत्तं गच्छमाणस्स, चिट्ठमाण- थएल, ईसिमित अने यावत्-गुप्त ब्रह्मचारी तथा सावधानीथी
स, निसीअमाणस्स, तुयट्टमाणस्स, आउत्तं वत्थ-पडिग्गह- गमन करनार, स्थिति करनार, बेसनार, सूनार तथा सावकंवल-पायपुंछणं गेण्हमाणस्स, णिक्खिवमाणस्स, जाव-चक्खुप- धानीथी वस्त्र, पात्र, कंबल अने रजोहरणने ग्रहण करनार अने म्हनिवायमवि वेमाया सुहुमा ईरिआवहिआ किरिआ कन्जइ, सा. मूकनार अनगारने यावत् आंखने पटपटावतां पण विमात्रापूर्वक पढमसमयबद्धपट्ठा, वितियसमयवेइआ, तइ असमयनिअरिआ, सा सूक्ष्म ईर्यापथिकी क्रिया थाय छे अने प्रथम समयमां बद्धस्पृष्ट वद्धा, पुडा, उदीरिआ, वेइआ, निजिण्णा, सेयकाले अकम्मं थएली, बीजा समयमां वेदाएली, श्रीजा समयमा निर्जराने पामेली वा वि भवति. से तेणद्वेणं मंडिअपत्ता ! एवं पञ्चइ-जावं च णं अर्थात् बद्धस्पृष्ट, उदीरित, वेदित अने निर्जराने पामेली ते क्रिया से जीवे सया समिनो एअइ, जाव-अंते अंतकिरिया भवति. भविष्यत्काळे अकर्म पण थइ जाय छे. माटे हे मंडितपुत्र!
'ज्यां सुधी ते जीव, हमेशा समित कंपतो नथी यावत्-तेनी मरण समये मुक्ति थाय छे' ए वात जे कही छे तेनुं कारण उपर कडुं
३. क्रियाधिकारादिदमाह-'जीवेणं' इत्यादि. इह जीवग्रहणेऽपि सयोग एवाऽसौ ग्राह्यः, अयोगस्य एजनादेरसंभवात. सदा नित्यम्, 'समि' ति सप्रमाणम्, 'एयइ' त्ति एजते कम्पते, " एज कम्पने" इति वचनात् . 'वेयइ ' त्ति व्येजते विविधं कम्पते, 'चलइ' त्ति स्थानान्तरं गच्छति, 'फंदइ' त्ति स्पन्दते किञ्चिच् चलति. " स्पदि किञ्चिच चलने" इति वचनात्. " अन्यमवकाशं गत्वा पुनस्तत्रैव आगच्छति" इति अन्ये. 'घट्टइ' त्ति सर्वदिक्षु चलति, पदार्थान्तरं वा स्पृशति. 'खभइ' त्ति क्षुभ्यति-पृथिवीं प्रविशति, क्षोभयति वा पृथ्वीम् , बिभेति वा. 'उदीरइ' ति प्राबल्येन प्रेरयति, पदार्थान्तरं प्रतिपादयति वा. शेषक्रियाभेदसंग्रहार्थमाह-' तं तं भावं परिणमइ' त्ति उत्क्षेपणा-ऽवक्षेपणा-5ऽकुञ्चन-प्रसारणादिकं परीणामं यातीत्यर्थः. एषां च एजनादिभावानां
१. मूलच्छाया:-प्रक्षिप्तः सन् क्षिप्रमेव विध्वंसमागच्छति ? हन्त, विध्वंसमागच्छतेि. तद्यथा नाम हुदः स्यात्, पूर्णः, पूर्णप्रमाणः, व्यपलोटपन् , विकसन, समभरघटतया तिष्ठति, अथ कश्चित् पुरुषः तस्मिन् हदे एकां महती नावं शतालवाम् , शतच्छिद्राम्-अवगाहयेत् , तद् नूनं मण्डितपुत्र ! सा नास्तरालवद्वारेरापूर्यमाणा आपूर्यमाणा, पूर्णी, पूर्णप्रमाणा, व्यपलोट्यन्ती, विकसन्ती समभरघटतया तिष्ठति. अथ कश्चित् पुरुषस्तस्या नावः सर्वतः समन्ताद् आनवद्वाराणि पिदधाति, पिधाय नावुत्सेचनकेन उदकमुत्सिचेत् , तद् नूनं मण्डितपुत्र ! सा नौः तस्मिन् उदके उत्सिते सति क्षिप्रमेव ऊर्ध्वमुद्याति ? हन्त, उद्याति. एवमेव मण्डितपुत्र । आत्मात्मसंवृतस्य अनगारस्य ईर्यासमितस्य यावत्-गुप्तत्रहाचारिणः, आयुक्तं गच्छमानस्य, तिष्ठतः (चेष्टमानस्य) निषींदमानस्य, स्वरवर्तयमानस्य, आयुक्त वन-प्रतिग्रह-कम्बल-पादोञ्छनं गृह्णानस्य, निक्षिपमाणस्य, यावत्-चक्षुःपक्ष्मनिपातमपि विमात्रा सूक्ष्मा ईयोपथिकी क्रिया क्रियते, सा प्रथमसमयबद्ध-स्पृष्टा, द्वितीयसमयवेदिता, तृतीयसमयनिजरिता, सा बद्धा, स्पृष्टा उद्दीरिता, वेदिता, निजीणा, पुण्यरकाले अकर्म वाऽपि भवति तत् तेनार्थेन मण्डितपुत्र। एवमुच्यते-यावन स जीवः सदा समितं नो एजते, यावत्-अन्ते अन्तक्रिया भवतिः-अनु०.
(
उद्याति. एवमेव मण्डितपुन उदकमुत्सिचेत् , तद् नूनमा समभरघटतया तिष्ठति. अथ काम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org