________________
शतक ३.-उद्देशक ३.
भगवत्सुधर्मस्वामिप्रणीत भगवती सूत्र,
৩৬
सौरभमाणे, समारंभमाणे; आरंभे वट्टमागे, सारंभे वट्टमाणे, समारंभे वर्ते छ, संरंभमां वर्ते छे, समारंभमां वर्ते छे अने ते आरंभ करतो, वहमाणे वरणं पाणाणं, भूआणं, जीवाणं, सत्ताणं दुक्खावणयाए, संरंभ करतो, समारंभ करतो तथा आरंभमां वर्ततो, सरंभमा वर्त
विणयाए, तिप्पावणयाए, पिट्टावणयाए, परिया- तो अने समारंभमां वर्ततो जीव, घणा प्राणोने, भूतोने, जीवोने वणयाए वइ, से तेणद्वेणं मंडिअपुत्ता! एवं युचइ-जावं च णं अने सत्त्वोने दुःख पमाडबामां, शोक करावधामां, जूरावयामां, से जीवे सया समिअं एयह जाय-परिणमइ, तावं च णं तस्स टिपाववामां, पिटाववामा, उत्त्रास पंमाडवामां अने परिताप फरावजीवस्स अंते अंतकिरिया न भवति.
वामां वर्ते छे-कारण थाय छे. हे मंडितपुत्र! ते कारणने लइने एम कर्दा छ के, ज्यां सुधी ते जीव, हमेशा मापपूर्वक कंपे छे यावत्-ते ते भावने परिणमे छे त्यां सुधी ते जीवनी मरण सम
मुक्ति थइ शक्ति नधी. १३. प्र०---जीवे णं भंते ! सया समिणो एअइ जाव- १३. प्र०-हे भगवन् ! जीव, हमेशा समित न कंप अने नो तं तं भावं परिणमइ ?
यावत्-ते ते भावने न परिणमे ? अर्थात् जीव, निजिर पण होय ? १३. उ०~~-हंता, मंडिअपुत्ता ! जीवे णं सया समिअं १३. उ०-हे मंडितपुत्र ! हा, जीव, हमेशा समित न कंपे जाव-नो परिणमइ.
अने यावत्-ते ते भावने न परिणमे अर्थात् जीव, निष्क्रिय होय. १४. प्र०-जावं च णं भंते ! से जीवे नो एअइ जाव- १४. प्र.--हे भगवन् ! ज्यां सुधी ते जीव, न कंपे यावत्नो तं तं भावं परिणमइ, तावं च णं तस्स जीवस्स अंते अंतफि- ते ते भावने न परिणमे त्यां सुधी ते जीवनी मरण समये मुक्ति रिया भवइ ?
थाय? १४. उ०-हंता, जाव-भवइ.
१४. उ०--हे मंडितपुत्र! हा, एवा. जीवनी मुक्ति थाय. १५. प्र०-से केणद्वेणं जाव-भवइ ?
१५. प्र०- हे भगवन् ! एवा जीवनी यावत्-मुक्ति थाय
तेनु शु कारण? १५. उ०-मंडिअपुत्ता ! (मंडिआ ! ) जावं च णं से १५. उ०-हे मंडितपुत्र! ज्यां सुधी ते जीव, हमेशा समित न जीवे सया समिणो एयइ, जाव-नो परिणमइ, तावं च णं से कंप यावत्-ते ते भावने न परिणमे त्यां सुधी ते जीव, आरंभ जीचे नो आरंभइ, नो सारंभड, नो समारंभइ, नो आरंभ वट्टइ, करतो नथी, संरंभ करतो नथी, समारंभ करतो नथी, आरंभमां नो सारं वट्टइ, नो समारंभे वट्टइ, अणारंभमाणे, असारंभमाणे, वर्ततो नथी, संरंभमां वर्ततो नथी, समारंभमां वर्ततो नी अने असमारंभमाणे; आरंभे अवट्टमाणे, सारंभे अवमाणे, समारंभे ते आरंभ न करतो, संरंभ न करतो, समारंभ न करतो तथा अवट्टमाणे बहूणं पाणाणं, भूआणं, जीवाणं, सत्ताणं अदुक्सावण- आरंभमां न वर्ततो, संरंभमां न वर्ततो अने समारंभमां ग वर्ततो याए, जाव-अपरितावणयाए वट्टइ.
जीव बहु प्राणोने, भूतोने, जीवोने अने सत्त्वोने दुःख पमडवामा
यावत्-परिताप उपजाववामा निमित्त थतो नथी. से जहा नाम ए केइ पुरिसे सुकं तणहत्थयं जायतेअंसि जेम कोइ एक पुरुष होय अने दे सूका घासना पूळाने अग्निमा पक्खिवेजा. से णणं मंडिअपत्ता ! से सके तणहत्थये जायतेजसि नाखे. तो हे मंडितपुत्र! अग्निमां न पक्खित्ते समाणे खिप्पामेव मसमसाविज्जइ ? हंता, मसमसाविज्जइ. घासनो पूळो बळी जाय, ए खरुं के नहीं ? हा, ते बळी जाय. __ से जहा नाम ए केइ पुरिसे ततंसि अयकवलंस उदयविंदं वळी, जेम कोइ एक पुरुष होय, अने ते, पाणीना टीपाने तपेला पक्खिवेज्जा, से णणं मंडिअपना! से उदयबिंद तत्तंसि अयकवल्लासि लोढाना कडाया उपर नाखे. तो हे मंडितपुत्र! तपेला लोढाना
१. मूलच्छायाः-संरभमाणः, समारभमाणः; आरम्भे वर्तमानः, संरम्भे वर्तमानः, समारम्भे वर्तमानो बहूनां प्राणानाम् , भूतानाम् , जीवानाम् , सत्त्वानां दुःखापनतया, शोचापनतया, जूगपनतया, तेपापनतया, पिट्टापनतया, परितापनतया वर्तते, तत् तेनायेंन मण्डितपुत्र! एवम्-उच्यते-यावध स जीवः सदा समितम् एजते यावत्-परिणमति, तावच तस्य जीवस्य अन्ते अन्तक्रिया न भवति, जीवो भगवन् । सदा समितं नो एजते, यावत्-नो तं तं भावं परिणमति ? हन्त, मण्डितपुत्र ! जीवः सदा सनितम् , यावत्-नो परिणमति. यावच भगवन् ! ‘स जीवो नो एजते, यावत्-नो तं तं भावं परिणमति, तावच तस्य जीवस्य अन्ते अन्तक्रिया भवति ? हन्त, यावत्-पवति. तत् केनार्धन यावत्-भवति ? मण्डितपुत्र : (मण्डित !) यावश्च स जीवः सदा समितं नो एजते, यावत्-नो परिणमति, तावच स जीवो नो आरभते, नो संरभते, नो समारभते; नो आरम्भ वर्तते, नो संरम्मे वर्तते, नो समारम्भे वर्तते, अनारभमाणः, असंरभमाण;, असमारम्भमाणः; आरम्भेऽवर्तमानः, संरम्भेऽवर्तमानः, समारम्भेऽवतैमानो बहूनां प्राणानाम् , भूतानाम् , जीवानाम् , सत्वानाम्-अदुःखापनतया, यावत्-अपरितापनतया वर्तते. तद्यथा नाम कथित् पुरुषः शुष्कं तृगहस्तकं जाततेजसि प्रक्षिपेत् , तद् नूनं मण्डितपुत्र ! तत् शुष्कं तृणहस्तकं जाततेजसि प्रक्षिप्तं सत् क्षिप्रमेव ममस्यते ? हन्त, मस्सस्य ते. तद्यथा नाम कश्चित् पुरुषः तप्ते अयस्कपाले उदकविन्दं. प्रक्षिपेत् , तद् नूनं मण्डितपुत्र! स उदकबिन्दुः तप्ते-अयस्कपाले:-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org