________________
शतक ३.-उद्देशक २.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
भौगं अवक्कमेइ, वेडबिअसमुग्घाएणं समोहणति, जाव-दोचं पि करीने ते चमर उत्तरपूर्वना दिग्भाग तरफ चाल्यो गयो. पर्छ। रोगे वेउन्विअसमुग्घाएणं समोहणइ, एगं, महं, घोरं, घोरागारं, भीमं, वैक्रियसमुद्घात को यावत्-फरी वार पण ते वैकि समुद्घातथी भीमागारं, भासुरं, भयाणीयं, गंभीर, उत्तासणयं, कालडरत्त-मास- समवहत थयो. तेम करीते चमरे एक मोटुं, घोर, घोर आकारख , रासिसंकासं जोयणसयसाहस्सीयं महाबोंदि विउव्वइ, विउवित्ता भयंकर, भयंकर आकारवाळं, भास्वर, भयानक, गंभीर, त्रास अप्फोडेइ, बग्गा, गज्जइ, हयहेसिअं करेइ, हथिगुलगुलाइअं उपजावे एवं, काळी अडधी रात्री अने अडदना ढगला जेवू काळ करेइ, रहघणघणाइअं करेइ, पायददरगं करेइ, भूमिचवेडयं दलयइ, तथा एक लाख योजन उंचं मोटुं शरीर बनाव्युं. तेम करी ते चमर सहिणादं नदइ, उच्छोलेइ, पच्छोलेइ, तिवई छिंदइ, वाम भुभं पोताना हाथने पछाडे छे, कूदे छे, मेघनी पेठे गाजे छ, घोडानी ऊसवेह, दाहिणहत्थपदसिणीए अंगुट्टणहेण य वि तिरिच्छमुहं पेठे हणहणे छे, हाथीनी पेठे किलकिलाट करे छे, रथनी पेठे विडंबेइ, महया महया सद्देण कलकलरवं करेइ, एगे, अबीए घणघगे छे, भय उपर पंग पछाडे छे, भोंय उपर पाटु ( चोटा) फलिहरयणमायाय उई वेहासं उप्पइए. खोभते चेव अहोलोअं, लगावे छे, सिंहनी पेठे अवाज करे छे, उछळे छे, पछाडा मारे छे, कंपमाणे च मेइणीयलं, आकड़ते व तिरियलोअं, फोडेमाणे व त्रिपदीनो छेद करे छे, डाबा हाथने उंचो करे छे, जमणा हाथनी अंबरतलं, कत्थइ गज्जते; कत्थइ विज्जुयायन्ते, कत्थइ वासं वास- तर्जनी आंगळीवडे अने अंगुठाना नखबडे पण पोताना मुखने माणे, कत्थई रयुग्घायं पकरमाणे, कत्थइ तमुक्कायं परमाणे, विडंबे छे-बांकुं पहोळं करे छे अने मोटा मोटा कलकलरवरूप वाणमंतरे देवे वित्तासमाणे, जोइसिए देवे दुहा विभयमाणे, आयर- शब्दाने करे छे, एम करतो ते चमर, एकलो, कोइने साथे लीधा क्खे देवे विपलायमाणे, फालिहरयणं अंबरतलंसि वियदृमाणे, वि- विना परिघ रत्नने लइने उंचे आकाशमा उत्पत्यो-उड्यो-गयो. जाणे यहमाणे, विउब्भाएमाणे, विउभाएमाणे ताए उकिट्ठाए जाव- अधोलोकने खळभळावतो न होय, भूमितळने कंपावतो न होय, तिरियमसंखेज्जाणं दीव-समुदाणं मझमझेण वीइवयमाणे जेणेव तिरछा लोकने खेचतो न होय, गगनतळने फोडतो न होय ए सोहम्मे कप्पे, जेणेव सोहम्मवडेंसये विमाणे, जेणेय सभा सुहम्मा प्रमाणे करतो ते चमर, क्यांय गाजे छे, क्यांय विहीनी पेठे तेणेव उवागच्छइ, एगं पायं पउमवरवेइआए करेइ, एगं पायं - झबके छे, क्याय वरसादनी पेठे वरसे छे, क्यांय धूळनो वरसाद सभाए सुहम्माए करेइ, फलिहरयणेणं महया महया सद्देणं ति- वरसावे छे, क्याय अंधकारने करे छे, एम करतो करतो ते चमर क्खत्तो इंदकीलं आउडेए, एवं वयासी:-कहि णं भो ! सक्के देविंदे उपर चाल्यो जाय छे. जता जतां तेणे वानव्यंतर देवोमा त्रास देवराया ? काहि णं ताओ चउरासीइसामाणिअसाहस्सीओ ? जाव- उपजाव्यो, ज्योतिषिक देवोना तो बे भाग करी नाख्या अने कहि णं ताओ चत्तारि चउरासीईओ आयरक्खदेवसाहस्सीओ ? आत्मरक्षक देवोने पण भगाडी मूक्या, एम करतो ते चमर, परिघ कहिणं ताओ अणेगाओ अच्छराकोडीओ? अज्ज हणामि, अज्ज रत्नने आकाशमां फेरवतो, शोभावतो ते उत्कृष्ट गंतिवडे यावत्वहेमि, अज्ज ममं अवसाओ अच्छराओ वसमुवणमंतु त्ति कटु तिरछे असंख्य द्वीप अने समुद्रोनी यच्चोषच नीकळ्यो. नीकळीने तं अणिटुं अकंतं, अप्पियं, असुभं, अमणुण्णं, अमणामं, फरुसं ज्या सौधर्मकल्प छे, ज्यां सौधीवतसक नामे विमान छे अने ज्यां
सुधर्मा सभा छे त्यां आव्यो. आवीने तेणे पोतानो एक पग पद्मवरवेदिका उपर मूक्यो अने बीजो एक पग सुधर्मा सभामां मूक्यो. तथा पोताना परिघ रनवडे मोटा मोटा होकारापूर्वक तेणे इंद्रकीलने त्रण वार कुट्यो. त्यार बाद ते चमर आ प्रमाणे बोल्यो केः-भो! देवेंद्र, देवराज शक्र क्यां छे? ते चोराशी हजार सामानिक देवो क्यां छे ? यावत्-ते चार चोराशी हजार (३,३६०००)
१. मूलच्छाग्राम, भीमाकाराम, भास्वरमति, यहेषितं करोति
उच्छ्यति, दक्षिणहस्तपदा
भयन चैव अ
१. मूलच्छायाः-भागम् अपकासति, वैक्रियसमुद्घातेन समवहन्ति, यावत्-द्वितीयमपि वैक्रियसमुद्घातेन समवहन्ति, एकाम् महतीम्, घोराम्, घोराकाराम, भीमाम्, भीमाकाराम, भास्वराम् , भयानीकाम्, गम्भीराम्, उत्त्रासनिकां कालार्धरात्र-माषराशिसंकाशां योजनशतसाहतिका महाबोन्दी विकुर्वति, विकुळ आस्फोटयति, वल्गति, गर्जति, हय हेषितं करोति, हरितगुलगुलायितं करोति, रथघनघनायितं करोति, पाददर्दरकं करोति, भूमिचपेटां ददाति, सिंहनादं नदति, उच्छलति, प्रच्छलति, त्रिपदी छिनत्ति, वामं भुजं उच्छ्यति, दक्षिणहस्तप्रदेशिकया अश्गुष्ठनखेन चापि तिर्यग्मुख विडम्बयति, महता महता शब्देन कलकलरवं करोति, एकः, अद्वितीयः परिघरत्नम् आदाय ऊवं विहायः उत्पतितः. क्षोभयन् चैव अधोलोकम्, कम्पयंश्च मेदिनीतलम् , आकर्षयन् इव तिर्यग्लोकम् , स्फोटयन् इव अम्बरतलम्, कुत्रचिद् गैजन, कुनचिंद् विद्युत्यमानः, कुत्रचिद् वर्षों वर्षन् , कुत्रचित् रजउद्घातं प्रकुर्वन् , कुत्रचित् तमस्कायं प्रकुर्वन् , वानव्यन्तरान् देवान् वित्रासयन् , ज्योतिषिकान् देवान् द्विधा विभजन , आत्मरक्षकान् देवान् विपलाययमानः, परिधरत्नम् अम्बरतले व्यावर्तयन् , व्यावर्तयन् , विभ्राजयन्, विभ्राजयन् , तया उत्कृष्टया यावत्-तिर्यगसंख्येयाना द्वीप-समुद्राणां मध्यमध्येन व्यतिव्रजन् 'येनैव सौधर्मः कल्पः, येनैव सौधमीऽवतंसकं विमानम्, येनैव सभा सुधमी तेनैव उपागच्छति, एकं पादं पद्मवरवेदिकायां करोति, एक पाद सभायां सुधमीयां करोति, परिघरत्नेन महता महता शब्देन त्रिवारम् इन्द्रकीलम् आकुट्टयति, एवम् अवादीत:-कुत्र भोः! शक्रो देवेन्द्रो देवराजः कुत्र ताश्चतुरशीति
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org