________________
शतक ३.-उद्देशक २.
भगवत्सुधर्मस्वामिभणीत भगवतीसूत्र. भौग अवकमेड. येउबिअसमग्घाएणं समोहणति, जाव-दोचं पि करीने ते चमर उत्तरपूर्वना दिग्भाग तरफ चाल्यो गयो. पर्छ। तेगे वेउन्विअसमग्घाएणं समोहणइ, एगं, महं, घोरं, घोरागारं, भीम, क्रियसमुद्धात कर्यो यावत्-फरी वार पण ते वैकि समुद्घातथी भीमागार, भासरं, भयाणीयं, गंभीरं, उत्तासणयं, कालडुरत्त-मास- समवहत थयो. तेम करीते चमरे एक मोटं, घोर, घोर आकारवलं रासिसंकासं जोयणसयसाहस्सीयं महाबोंदि विउव्वइ, विउवित्ता भयंकर, भयंकर आकारवाळु, भास्वर, भयानक, गंभीर, त्रास अप्फोडेइ, वग्गइ, गज्जइ, हयहेसिअं करेइ, हस्थिगुलगुलाइअं उपजावे एवं, काळी अडधी रात्री अने अडदना ढगला जेवू कालु करेइ, रहघणघणाइअं करेइ, पायदद्दरगं करेइ, भूमिचवेडयं दलयइ, तथा एक लाख योजन उंचं मोटुं शरीर बनाव्यु. तेम करी ते चमर सीहणादं नदइ, उच्छोलेइ, पच्छोलेइ, तिवई छिदइ, वामं भुरं पोताना हाथने पछाडे छे, कूदे छे, मेधनी पेठे गाजे छे, घोडानी ऊसवेइ, दाहिणहत्थपदेसिणीए अंगुट्ठणहेण य वि तिरिच्छमुहं पेठे हणणे छे, हाथीनी पेठे किलकिलाट करे छे, रथनी पेठे विडंबेइ, महया महया सद्देण कलकलरवं करेइ, एगे, अबीए घणघणे छे, भय उपर पग पछाडे छे, भोय उपर पाटु (चोटा) फलिहरयणमायाय उड़ वेहासं उप्पइए. खोभंते चेव अहोलोअं, लगावे छे, सिंहनी पेठे अवाज करे छे, उछळे छे, पछाडा मारे छे, कंपेमाणे च मेइणीयलं, आकड़ते व तिरियलोअं, फोडेमाणे व त्रिपदीनो छेद करे छे, डाबा हाथने उंचो करे छे, जमणा हाथनी अंबरतलं, कत्थइ गज्जते, कत्थइ विजुयायन्ते, कत्थइ वासं वास- तर्जनी आंगळीवडे अने अंगुठाना नखवडे पण पोताना मुखने माणे, कत्थई रयुग्घायं पकरेमाणे, कत्थइ तमुक्कायं परमाणे, विडंबे छे-बांकुं पहोळं करे छे अने मोटा मोटा कलकलरवरूप वाणमंतरे देवे वित्तासमाणे, जोइसिए देवे दुहा विभयमाणे, आयर- शब्दाने करे छे. एम करतो ते चमर, एकलो, कोइने साथे लीधा क्खे देवे विपलायमाणे, फलिहरयणं अंबरतलंसि वियट्टमाणे, वि. विना परिघ रत्नने लइने उंचे आकाशमा उत्पत्यो-उड्यो-गयो. जाणे यद्रमाणे. विउभाएमाणे, विउभाएमाणे ताए उकिट्ठाए जाव- अधोलोकने खळभळावतो न होय, भूमितळने कंपावतो न होय. तिरियमसंखेजाणं दीव-समदाणं मझमझेण वीइवयमाणे जेणेव तिरछा लोकने खेचतो न होय, गगनतळने फोडतो न होय ए सोहम्मे कप्पे, जेणेव सोहम्मवडेंसये विमाणे, जेणेव सभा सुहम्मा प्रमाणे करतो ते चमर, क्याय गाजे छे, क्याय विहीनी पेठे तेणेव उवागच्छइ, एगं पायं पउमवरवेइआए करेइ, एगं पायं - झबके छे, क्याय बरसादनी पेठे यरसे छे. क्याय धूळनो वरसाद सभाए सहम्माए करेइ, फलिहरयणेणं महया महया सद्देणं ति- वरसावे छे, क्यांय अंधकारने करे छे, एम करतो करतो ते चमर क्खुत्तो इंदकीलं आउडेए, एवं वयासी:-कहि णं भो ! सक्के देविंदे उपर चाल्यो जाय छे. जतां जतां तेणे वानव्यंतर देवोमा त्रास देवराया ? कहिणं ताओ चउरासीइसामाणिअसाहस्सीओ ? जाव- उपजाव्यो, ज्योतिषिक देवोना तो बे भाग करी नाख्या अने कहि णं ताओ चत्तारि चउरासीईओ आयरक्खदेवसाहस्सीओ ? आत्मरक्षक देवोने पण भगाडी मूक्या, एम करतो ते चमर, परिघ कहि णं ताओ अणेगाओ अच्छराकोडीओ? अज्ज हणामि, अज्ज रत्नने आकाशमां फेरवतो, शोभावतो ते उत्कृष्ट गतिवडे यावत्वहेमि, अज ममं अवसाओ अच्छराओ वसमुवणमंतु त्ति कटु तिरछे असंख्य द्वीप अने समुद्रोनी बच्चोषच नीकळ्यो. नीकळीने तं आणि8 अकंतं, अप्पियं, असुभं, अमणुष्णं, अमणाम, फरुसं ज्या सौधर्मकल्प छे, ज्यां सौधीवतसक नामे विमान छे अने ज्यां
सुधी सभा छे त्यां आव्यो. आवीने तेणे पोतानो एक पग पद्मवरवेदिका उपर मूक्यो अने बीजो एक पग सुधर्मा सभामां मूक्यो. तथा पोताना परिघ रनवडे मोटा मोटा होकारापूर्वक तेणे इंद्रकीलने अण वार कुट्यो. त्यार बाद ते चमर आ प्रमाणे बोल्यो के:--भो! देवेंद्र, देवराज शक क्या छ ? ते चोराशी हजार सामानिक देवो क्या छ ? यावत्-ते चार चोराशी हजार (३,३६०००)
१. मूलच्छायाः-भागम् अपकासति, वैक्रियसमुद्घातेन समवहम्ति, यावत्- द्वितीयमपि वैक्रियसमुद्घातेन समवहन्ति, एकाम् महतीम्, घोराम्, घोराकाराम्, भीमाम्, भीमाकाराम, भास्वराम् , भयानीकाम्, गम्भीराम्, उत्त्रासनिकां कालार्धरात्र-माषराशिसंकाशां योजनशतसाहतिका महाबोन्दी विकुर्वति, विकुळ आस्फोटयति, वल्गति, गर्जति, हय हेषितं करोति, हस्तिगुलगुलायितं करोति, रथघनघनायितं करोति, पाददर्दरकं करोति, भूमिचपेटा ददाति, सिंहनादं नदति, उच्छलति, प्रच्छलति, त्रिपदी छिनत्ति, वामं भुज उच्छ्यति, दक्षिणहस्तप्रदेशिकया अगुष्ठनखेन चापि तिर्यग्मुख विडम्बयति, महता महता शब्देन कलकलरवं करोति, एकः, अद्वितीयः परिघरत्नम् आदाय ऊवं विहायः उत्पतितः, क्षोभयन् चैव अधोलोकम्, कम्पयंश्च,मेदिनीतलम्, आकर्षयन् इव तिर्यग्लोकम् , स्फोटयन् इव अम्बरतलम्, कुत्रचिद् गन्, कुत्रचिंद् विधुत्यमान:, कुत्रचिदू वर्षी वर्षन्, कुत्रचिद् रजउद्घातं प्रकुर्वन् , कुत्रचित् तमस्कायं प्रकुर्वन् , वानव्यन्तरान् देवान् वित्रासयन् , ज्योतिषिकान् देवान् द्विधा विभजन , आत्मरक्षकान् देवान् विपलाययमानः, परिचरत्नम् अम्बरतले व्यावर्तयन् , व्यावर्तयन् , विभ्राजयन्, विभ्राजयन् , तया उत्कृष्टया यावत्-तियंगसंख्येयानों द्वीप-समुद्राणां मध्यंमध्येन व्यतित्रजन् येनैव सौधर्मः कल्पः, येनैव सौधमीऽवतंसक विमानम्, येनैव सभा सुधमी तेनैव उपागच्छति, एक पादं पद्मवरवेदिकायां करोति, एकं पाद सभार्या सुधमीयां कति, परिषरत्नेन महता महता शब्देन त्रिवारम् इन्द्रकीलम् आकुट्टयति, एवम् अवादीत:-कुत्र भोः। शक्रो देवेन्द्रो देवराजः ? कुत्र ताश्चतुरशीतिसामानिकसारख्यः? यावत्-कुत्र तावतस्त्रः चतुरशीत्यः आत्मरक्ष देवसाहरुयः कुत्र ता अनेकाः अप्सरःकोट्यः अद्य हन्मि, अद्य व्यथयामि ,अथ मम अशा भाकरसोगशमुपनमन्तु इति कृत्वा ताम् भनिराम, भकान्ताम्, भप्रियाम्, भमनोज्ञाम, अमनामाम्, परुषाम:-भनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org