________________
२०. उ०—कूडागारसालादिइन्तो भाणिअन्वो.
श्रीरायचन्द्र-जिनागमसंग्रहे -
शतक ३.-उद्देशक २. २०. उ०—हे गौतम! पूर्वे कह्या प्रमाणे कूटाकार शालानु उदाहरण कहे.
१. प्रथमोद्देशके देवानां विकुर्वणा उक्ता, द्वितीये तु तद्विशेषाणामेवाऽसुरकुमाराणां गतिशक्तिप्ररूपणाय इदमाहः ‘ते णं' इत्यादि. 'एवं असुरकुमार'--इत्यादि. एवमनेन सूत्रक्रमेणेति, स चवम्:-" उवरि एग जोयणसहस्सं ओगाहिता, हट्ठा चेगं जोयणसहस्सं वजेत्ता, मज्झे अट्ठहत्तरे, जोयणसयसहस्से, एत्थ णं असुरकुमाराणं देवाणं चउसाद भवण वाससयसहस्सा भवंतीति अक्खायं" इत्यादि. 'वेउव्वेमाणा व त्ति संरम्भेण महद् वैक्रियशरीरं कुर्वन्तः, 'परियारेमाणा व त्ति परिचारयन्तः-परकीयदेवीनां भोगं कर्तुकामा इत्यर्थः. 'अहालहुस्सगाई' ति यथा-उचितानि, लघुस्वकानि अमहास्वरूपाणि, महतां हि तेषां नेतुम् , गोपयितु वा अशक्यत्वादिति यथालघुस्वकानि, "अथ अलघूनि-महान्ति–वरिष्ठानि" इति वृद्धाः. 'आयाए' त्ति आत्मना स्वयमित्यर्थ:. 'एगंतं' ति विजनम् , 'अंतं' ति देशम् , 'से कह इआणि पकरेंति' अथ किम् इदानीम्-रत्नग्रहणानन्तरमेकान्तापक्रमणकाले प्रकुर्वन्ति वैमानिका रत्नाऽऽदातृणामिति. 'तओ से पच्छा कायं. पव्वहंति त्ति ततो रत्नादानात् , 'पच्छ' त्ति अनन्तरम् , 'से' त्ति एतेषां रत्नादातृगाम्-असुराणां कायम्-देहम् , प्रव्यथन्ते-प्रहारैमध्नन्ति वैमानिका देवाः. तेषां च प्रव्यथितानां वेदना भवति जघन्येनान्तर्मुहूर्तम् , उत्कृष्टतः षण्मासान् यावत्. 'सबरा इवा' इत्यादौ शबरादयोऽनार्यविशेषाः. 'खड्डे व त्ति गर्ताम् , 'दुग्गं व' त्ति जलदुर्गादि, 'दरिं व' त्ति दरीम्-पर्वतकन्दराम् , 'विसमं व' ति विषमम्-गर्ता--तर्वाद्याकुलभूमिरूपम् , 'निस्साए' त्ति निश्रया--आश्रित्य, 'धणुबले व त्ति धनुर्धरबलम् , 'आगलति' त्ति आकलयन्ति 'जेष्यामः' इत्यध्यवस्यन्ति-इति 'नण्णस्थ' त्ति ननु निश्चितम् 'अरिहंते वा-निस्साए उडूं उप्पयति' अत्र इहलोके, अथवा नान्यत्र तद निश्राय अन्यत्र न.-न तां विनेत्यर्थः.
असुरकुमार:- १. प्रथम उद्देशकमां देवोनी विकुर्वणा--शक्ति संबंधे हकीकत कहेवाई. आ बीजा उद्देशकमां पण देवोनी-असुरकुमारोनी-ज गतिशक्ति
संबंधे प्ररूपण थशे. अने ते माटे कहे छ के, ['ते णं' इत्यादि.] ['एवं असुरकुमार'--इत्यादि.] आ सूत्रक्रमवडे कहे. ते आ प्रमाणे:-"उपर
एक हजार योजन अवगाहीने अन नीचे एक हजार योजन छोडी दईने वचे एक लाख अने अठ्ठयोतेर हजार योजन जेटला भागमा असुरकुमार परिचारणा. देवोना चोसठ लाख भवनावासो छ, एम कयुं छे-इत्यादि." [ वेउव्धेमाणा व ' त्ति ] संरंभ पूर्वक मोटा वैक्रिय शरीरने करता. [' परियारेमाणा
वत्ति ] परिचारणा करता-बीजानी देवीओ साथे भोग करवानी इच्छावाळा. [' अहाल हुरसगाई त्ति ] यथोचितपणे नाना स्वरूपवाळां अर्थात् बोन असामर्थ्य, नानां. ते असुरो नानां रत्नोने ज उपाडी जाय छे, कारण के, तेओ मोटा रत्नोने लई जई शकता नथी तेम तओने संताडी पण शकता नथी माटे
वृद्धो. उपर नानां नानां रत्नो कह्यां छे. ['अहाऽल हुस्सगाई'] आ शब्दनो बृद्ध पुरुषोए आ प्रमाणे अर्थ कयों छे:-अथाऽलघु-स्वकानि अर्थात् नानां
नहीं पण मोटा एटले उत्तम जातनां रत्नो." [' आयाए ' त्ति ] पोतानी जाते. [ 'एगंतं ' ति ] निर्जन-उजड [ 'अंत'ति ] भागमा. [से कह
इआणि पकरेंति ' ] हवे-रत्नोनुं ग्रहण का पछी-एकांत जग्याए जवाने समये ते रत्नोने लेनार असुरोने वैमानिको शुं करे छ ? [तओ से असोने पच्छा कार्य पव्वहंति 'ति ] रत्नोनुं ग्रहण कर्या [ पच्छ ' ति] पछी रत्नोने लेनारा अथवा रत्नोने पाछां नहि देनारा एवा असुरोना शरीर उपर मार भने पीडा, प्रहार द्वारा वैमानिको पीडा उत्पन्न करे छे. पीडा पामेला असुरोने वेदना थाय छे अने ते वेदना ओछामां ओछु अंतर्मुहुर्त सुधी अने वधारमा अब दिवधारे छ महिना सुधी रह-थाय छे. ['सबा इ वा '] इत्यादि सूत्रमा शबर वगरे एक प्रकारना अनायों छे. [ 'खटुं व ' ति] खाडानो,
[ दुग्गं व 'त्ति] जळदुर्ग के स्थळदुर्गनो, [' दरिं व ' ति पर्वतनी गुफानो, [विसमं व 'त्ति खाडा अने वृक्षोथी गीच जमीननो, निस्साए।
त्ति ] आशरो लइने ['धणुबल व' त्ति ] धनुर्धरना लश्करने, [' आगलेति ' ति आकळे छ अर्थात् ' अमे तेने जीती ले|' एवो निश्चय करे छे. की नण्णत्थ ति ] नन्दत्र-आ लोकमां अरिहंतनो ज आश्रय-आशरो-लइने ( असुरो) उंचे जाय छे अथवा नान्यत्र-अरिहंतनो आशरो लीधा निश्रा. विना तओ उंचे जद शकता ज नथी.
२१. प्र०-चैमरेणं भंते ! असुरिंदेणं असुररण्णा सा दिव्वा २१. प्र०-हे भगवन् ! असुरेंद्र, असुरराज चमरे ते दिव्य देविड़ी, तं चेव जाव-किण्णा लद्धा, पत्ता, अभिसमण्णागया ? देवऋद्धि अने यावत्-ते बधु केवी रीते लब्ध कयु, केवी रीते
प्राप्त कर्यु अने केवी रीते सामे आण्युं ? २१. उ०—एवं खलु गोयमा ! ते गं काले णं, ते णं समए २१. उ०—हे गौतम ! ते काळे, ते समये आ ज जंबूद्वीप णं इहेक जंबूदीवे दीवे, भारहे वासे विंझगिरिपायमूले बेभेले नाम नामना द्वीपमां, भारत वर्षमा विध्य नामे पहाडनी तळेटीमां
१. मूलच्छाया:-कूटाकारशालादृष्टान्तो भणितव्य :-अनु०
२.प्र. छायाः-उपर्येक योजनसहस्रम् अवगाह, अधश्चकं योजनसहस्रं वर्जयित्वा, मयेऽष्टसप्ततियोंजनशतसइस्र णि, अत्राऽसुरकुमाराणां देवानां चतुष्पष्टिर्भवनाऽऽवासशतसहस्राणि भवन्ति इति -आख्यातम्. ३. अस्य सूत्रस्य अवचूर्णों अयं पाठः- अनु.
१. आने मळतो पाठ असुरकुमारोना वर्णकमां प्रज्ञापना ( क. आ० पृ० ९९) मां छ. २. अब चूर्णिकार महाशयोए:-अनु.
१. मृलच्छाय:-चमरेण भगवन् ! असुरेन्द्रण असुरराजेन सा दिव्या देवधिः, तचैव यावत्-केन लब्धा, प्राप्ता, अभिसमन्वागता? एवं खल गैातम ! तस्मिन् काले, तस्मिन् समये दव जम्मूद्वीपे द्वीपे, भारते वर्षे विन्ध्यगिरिपादमूले वेमेलेनाम-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.