SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ३.देशक २. सनियेसे होत्या. बणओ तत्थ णं वेमेले सर्विसे पूरणे नामं गाहाय परिवस अड्डे, दिये, जहा तामहिस्स वव्या वहा गेयला, नवरं पडयं दारुमयं पडिग्गहि करेता जाव विपुलं असणं, पाणं, साइमं साइमं जाय सयमेव चाप्युदयं दारुमयं पडिग्गहिअं गहाय मुंड भवित्ता दाणामः ए पव्वज ए पयिणं समाने तं वाणभूमीओ पचोरु कित्ता सयमेव चउप्पुडयं दारुमयं पडिग्गहिअं गहाय वेभेले संनियेसे उथ-नी मज्झिमाई कुलाई परममुदाणम्स निपखायारंवाए अडेगा, जं मे पुडमे पुढये पद कम्प्पड़ मे तं पआिण दलइत्तए, जं मे दोचे पुडए पडड़ कप्पड़ में तं काग - सुणयाणं दलड़तर, जं मे तचे पुडये डड़ कप्पड़ मे तं मच्छ - कच्छभाणं दलइत्तए, जं मे चउत्थे पुडये पडड़ में कप्पड़ तं अप्पणा अहारेत्तए त्ति कट्टु एवं संपेes, कलं पाउप्पभाए रयणीए तं देव निरवसेसं जाव - जं मे चउत्थे पुडये पडइ तं अप्पणा आहारं आहारेइ. तए णं से पूरणे बालतवस्ती तेणं ओरालेणं, विउलेणं, पयत्तेणं पग्गहिएणं, बालतपोम्मेणं तं चैव जाव-पेमेटर सचिवेसरस मज्झं मज्झेणं निग्गच्छति, पाउअ - कुंडिअमादीअं उवकरणं, चउप्पुडयं दारुमयं पदिग्गहिये एर्गतमते एडेड वेमेलम्स संनिवेसस्स दाहिण पुरस्थिमे दिसीमागे अनियमिंटलं आलिहिता संलहणाजूस माजूसिए, भाषाणपडियाइविसए पाउनगमणं निवणे, भगवंत्सुधर्मस्वमिप्रणीत भगवतीसूत्र. १. मूलच्छायाः - संनिवेशोऽभवत् वर्णकः तत्र वेमेले संनिवेशे पूरणेो नाम गृहपतिः परिवसति - आढ्यः, दीप्तः, यथा तामलेः वक्तव्यता तथा ज्ञातव्या, नवरम् - चतुष्पुटकं दारुमयं प्रतिग्रहं कृत्वा, यावत्- विपुलम् अशनम्, पानम् खादिमम्, स्वादिमं यावत् खयमेव चतुष्पुटकं दारुमयं प्रतिप्र गृहीत्वा मुण्डो भूत्वा दानमय्या प्रव्रज्यया ध्वजितोऽपि च सन् तत् चैव यावत्- आतापनभूमितः प्रत्यवरुथ स्वयभेव चतुष्पुटकं दारुमयं प्रतिग्रहं गृहीत्वा वेभेले संनिवेशे उच्च-नीच मध्यमानि कुलानि गृहसमुदानस्य भिक्षाचर्यया अटित्वा यद् मम प्रथमे पुटके पतति कल्पते मम तत् पथि पथिकानां दातुम्, यद् मम द्वितीये पुटके पतति कल्पते मम तू वाव शुनवानां दातुम्, यद् गम तृतीये पुटके पतति कल्पते मम तद् मत्स्य-कच्छानां दातुम् यद् मम चतुर्थे पुटके पतति मम कल्पते तद् आत्मना आहर्तुम् इति कृत्वा एवं संप्रेक्षते, कल्यं प्रादुष्प्रभातायां रजन्यां तच्चैव निरवशेषं यावत्-यद् मम चतुर्थे पुटके पति तद् आत्मना आहारम् आहारयति ततः स पूरणो बालतपस्वी तेन उदारेण, विपुलेन, प्रयत्नेन प्रगृहीतेन बालतपस्कर्मणा तच्चैव यावत्-वेमेलस्य सन्निवेशस्य मध्ममध्येन निर्गच्छति, पादुका- कुण्डिकादिकम् उपकरणम्. चतुष्पुटकं दारुमयं प्रतिग्रहम् एकान्तम् अन्तं स्थापयति, वेभेलस्य सन्निवेशस्य दक्षिण-पौरस्त्ये दिग्भागे अर्धनिवर्तनिकमण्डलम् आलिख्य संलेखना - जूषणाजूपितः, प्रत्याख्यातभक्त पानः पादपोपगमनं निपन्नः --- अनु० 2 ५५ " " 3 येमेल नामनो संनिवेश हतो. वर्णक ते वेमेल नामे संनिवेशर्मा रण नामनो गृहपति रहे तो हतो. ते आढ्य अने दीप्त हतो. ग्रामदितपस्वीनी पेठे आ पूरणनी पण वक्तव्यता कहेवी विशेष ए के चार खानावा लाकड नुं पात्र फरीने यावत् —– त्रिपुल खान, पान, खादिम - मेवा वगेरे अने स्त्रा दिन मशाखा यगेरे ( भात भातना पदार्थोथी ज्ञातिने भोजन आपी) यावत् - पोतानी मेळे ज ते चार खानावालुं लाकदानुं पात्र उड्ने मुंड थइने 'दानामा नामनी प्रमज्य बडे ते पूरण गृहपत्ति प्राजित थयो (अधुं पूर्वप्रमाणे ज कहेतुं.) यावत्-ते पूरण तपस्वी आतापन भूमिधी नीचे आवी, पोतानी मेळे ज ते चार खानावाळु लाकडानुं पात्र लई ते वेभेल नामना सन्निवेशमां उंचा नीचा अने मध्यम कुळोमां भिक्षा लेवानी विधि पूर्वक भिक्षा माटे फर्यो, अने भिक्षाना नीचे प्रमाणे चार भागो कर्या-जे कांइ मारा पात्रना पेला खानामां आवे ते मारे वाटमां मळता वटेमागुओने देनुं पण खावुं नहीं, जे काइ मारा पाना बीजा सानामां आवे ते मारे कागडा अने कुतराओने खवरायतुं, जे कांइ मारा पात्रना बीजा खानामां पडे ते मारे माछलांओने अने काचाओने परायी देवु अने के कांइ मारा थेषा नाम पडे ते मारे लावाने माठे कल्प छे. एम करीने, एम विचारीने काले प्रकाशवाळी रात्री या पछी अहीं वधुं पूर्व प्रमाणे ज कहे. यावत् — जे मारा चोथा खानामां पडे छे तेना पोते आहार करे छे. पछी पूरण नामे वाढतपस्वी, ते उदार, विपुल, प्रदत्त अने प्रगृहीत बालतपकूर्मवडे अहीं वधुं पूर्व प्रमाणे ज कहेनुं यावत् ते वेभेल नामना संनिवेशनी वच्चोवच नीकळे छे, नीकळी पावडी तथा कुंडी वगेरे उपकरणने तथा चार खानावाळा डाकडाना पात्रने एकांते मुकी ते वेभेल संनिवेशथी अग्निखूणे अर्धनिवर्तनिक मंडळने आळेखे छे. आळेखी, संलेखना भूषणाथी जूषित धइ, खान तथा पाननो त्याग करी से पूरण तपस्वी पाइपोपगमन नामनुं अनशन स्वीकारी ' देवगत ' थया. - १. दोन पिटकमा बुद्धदेवना समसमयी छ धर्मेोपदेशकाने ( तीर्थकरोना) नामग्राह उहे मी आवे छे. जेनां नम आ :- पुरण काश्यप, मस्करी गोशालक ( मस्करी एटले साधु, जुओ अमरकाश जैनभाषामां मंखली गोशाल ) अजित केशकंबल, प्रकुद कात्यायन, संजय वेलारिथपुत्र अने निग्रंथ नातपुत्र ( जैन भाषामा - ज्ञातपुत्र- महावीर ) सूत्री उपर लखेली बात उपरथी आ पूरण तपस्वी महावीरना समसमयी जणाय. छे एटले ( तेओ ) बुद्धना पण समसमयी होय ए संभवित छे. माटे आ पूरण तपस्वी अने बौद्ध ग्रंथेमां निर्देशेला तपस्वी पूरण काश्यप-ए बच्ने एक ज व्यक्ति छे के जूदी जूदी छे ? ए विषे तपास करवानी जरूर छे. मज्झिमनिकाय ( मध्यम निकाय ) मां ए विषे जणायुं छे: Jain Education International - " एवं मे सुतं । सावत्थियं... अथ हो पिंगलकोच्छो ब्राह्मणो येन भगवा "में आ प्रमाणे सांभ वस्ती (सायाची ) नगरीमा तेनुपसंकमि, उपसंकटमा भएको सो विंगस पिगलको नामनामा गंगामी पार्टी आयो भने एथे आधीने For Private & Personal Use Only www.jainelibrary.org
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy