SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ शतक ३.-उद्देशक २. भगवत्सुधर्मस्वामिप्रणीत भगवतीसत्र. १ ७. प्र०-अंथि णं भंते ! असुरकुमाराणं देवाणं तिरियगति- ७. प्र०—हे भगवन् ! ते असुरकुमारोमा एवं सामर्थ्य ठेके विसएं पण्णत्ते ? तेओ, पोताना स्थानथी तिरछे जइ शकें? ७. उ०—हंता, अस्थि. ७. उ०---हे गौतम! हा, तेओमा पोताना स्थानथी तिरछे जवानुं सामर्थ्य छे. ८. प्र०-केवइ (ति)यं च णं भन्ते ! असुरकुमाराणं देवाणं ८. प्र०—हे भगवन् ! ते असुरकुमारो पोताना स्थानथी केतिरियं गइविसए पण्णत्ते ? टला भाग सुधी तिरछा जइ शके छे ? ८. उ०-गोयमा ! जाव-असंखेजा दीव-समुद्दा, नंदिस्स- ८. उ०-हे गौतम ! पोताना स्थानथी यावत्-असंख्य द्वीप वररं पुण दीयं गया य, गमिस्सन्ति य. समुद्रो सुधी तिरछा जवान तेओर्नु मात्र सामर्थ्य छे. पण तेओ नंदीश्वर द्वीप सुधी तो गया छे, जाय छे अने जशे पण खरा. ९. प्र०-किंपत्तियं णं मंते ! असुरकुमारा देवा नंदिस्सरवरं ९. प्र०—हे भगवन् ! ते असुरकुमारो नंदीश्वर द्वीप सुधी दीपं गया य, गमिस्सति य ? जाय छे, गया छे अने जशे तेनुं शुं कारण ? । ९. उ०--गोयमा ! जे इमे अर(रिहंता भगवंता, एएसि ९. उ०—हे गौतम! जे आ अरिहंत भगवंतो छे, एओना जन्म. णं जम्मणमहेसु वा, निक्खमणमहेसु वा, णाणप्पायमहिमास वा, उत्सवमा, दीक्षा-उत्सवमा, ज्ञानोत्पत्तिमहोत्सवमा अने परिनिर्वाणना परिनिव्वाणमहिमासु वा, एवं खलु असुरकुमारा देवा नंदीसरवरं उत्सवमा ए असुरकुमार देवो नंदीश्वर द्वीप सुधी जाय छे, गया छे दवं गया य, गमिस्संति य. अने जशे-अरहतना जन्म वगेरेना उत्सवो, असुरकुमार देवोने नंदीश्वर द्वीप जवान कारण छे. १०. प्र०-अस्थि णं असुरकुमाराणं देवाणं उडुं गतिविसए ? १०. प्र०-हे भगवन् ! ते असुरकुमारोमां एवं सामर्थ्य छे के तेओ, पोताना स्थानथी उंचे जइ शके ? १०. उ०-हंता, अस्थि. १०. उ०—हे गौतम! हा, तेओमां पोताना स्थानथी उंचे जवानुं सामर्थ्य छे. ११. प्र०-केवइ (ति)यं च णं भन्ते । असुरकुमाराणं देवाणं ११. प्र०-हे भगवन् ! ते असुरकुमारो पोताना स्थानथी उ गतिविसए ? केटला भाग सुधी उंचे जइ शके छ ? ११. उ०-गोयमा! जावऽचए कप्पे, सोहम्मं पुण कप्पं ११. उ०-हे गौतम ! तेओ पोताना स्थानथी यावत्-अच्युत गया य, गमिस्सति य. कल्प सुधी उपर जइ शके छे-तेओनी उंचे जवानी मान आटली शक्ति छे. परंतु तेओ त्यांसुधी कोईवार गया नथी, जशे नहीं अने जता पण नथी. किंतु सौधर्म कल्प सुधी तो तेओ जाय छे, गया छे अने जशे पण खरा. १२. प्र०-किंपत्तियं णं भन्ते ! असुरकुमारा देवा सोहम्म १२. प्र०—हे भगवन् ! ते असुरकुमारो उंचे सौधर्मकल्प सुधी कप्पं गया य, गमिस्सति य? जाय छे, गया छे अने जशे तेनुं शुं कारण ? १२. उ०-गोयमा ! तसि णं देवाणं भवपचइअवराणुबंधे, १२. उ० ----हे गौतम ! ते देवोने जन्मथी ज वैरानुबंध (भवते णं देवा विकव्वेमाणा, परियारेमाणा, वा आयरवखे देवे वित्ता- प्रत्ययिक वैर) छे. वैक्रियरूपोने बनावता तथा भोगोने भोगवता ते सेंति, अहालहुसगाई रयणाई गहाय आनए एगंतमंतं अवक- देवो आत्मरक्षक देवोने त्रास उपजावे छे तथा यथोचित नानां नानां (का)मंति. रत्नोने लई पोते उज्जड भागमा चाल्या जाय छे. १३. प्र०-अस्थि णं भंते ! तेसिं देवाणं अहालहुसगाई १३. प्र०—हे भगवन् ! ते देवो कने यथोचित नानां नान रत्नो होय छे ? रयणाई? १. मूलच्छाया:-अस्ति भगवन् ! असुरकुमाराणां देवानां तिर्यग्गतिविषयः प्रज्ञतः ? हन्त, अस्ति. कि पच्च भगवन् ! असुरकुमाराणां देवानां तिर्यग्गतिविषयः प्रज्ञप्तः ? गौतम ! यावत्-असंख्येया द्वीप-समुद्राः, नन्दीश्वरवरं पुनीतं गताच, गमिष्यन्ति च. किंमत्य भगवन् ! असुरकुमारा: देवाः नन्दीश्वरवरं द्वीपं गताश्च, गमिष्यन्ति च ? गौतम | ये इमे अन्तो भगवन्तः, एतेपां जन्मगहे पु दा, निष्क्रमणमहेषु वा, शानोत्पादमहिमासु वा, परिनिवाणन हिमासु वा, एवं खलु असुरकुमाराः देवाः नन्दीश्वरवर द्वीपं गताथ, गमिष्यन्ति च. अस्ति असुरकुमाराणां देवानाम् ऊर्य गतिविषयः ? हन्त, अस्ति. कियच भगान् ! असुरकुमाराणां देवानाम् ऊर्य गतिविषयः ? गौतम! यावत्-अच्युतः कल्पः, सौधर्म पुनः कलंगताश्च, गमिष्यन्ति च. किंप्रत्ययं भगवन् ! असुरकुमाराः देवाः सौधर्म कल्यं गतःश्च, गमिष्यन्ति च? गौतम | तेषां देवानां भवप्रययवैरानुवन्धः, ते देवाः विकुर्वन्तः, परिचारयन्तो वा आत्मरक्षकान् देवान् वित्रासयन्ति, यथाल घुरूकानि रत्नानि गृहीत्वा भारमना एकान्तम् गन्तम् अवक्रामन्ति. सन्ति भगवन् ! तेषां देवानाम् यथालघुखकानि रत्नानि ?:-अनु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy