SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ -७६२f. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. माश घार, { आसाएमाणे 'त्ति ] थोई चाखतो, ['वीसाएमाणे'त्ति ] कोइ पण चाखवानी वस्तुने विशेष चाखतो, ['परिभाएमाणे 'त्ति ] आखादमान देतो, परिभुजेमाणे 'त्ति ] खावानी वस्तुने खातो, ['जिमि भुत्तुत्तगगए 'त्ति ] जम्यो अने [ 'मुत्तोत्तर'गि जम्या पछी तुरत ज आगएत्ति बेसबाने ठेकाणे आव्यो. ते केवो? तो कहे छ के, ['आयते 'त्ति ] चोक्खा पागीथी तगे आचमन (कोगळा ) कयें अने आपांत. पछी ते [ 'चोक्ख 'त्ति ] मोढामां लागेली चिकाश अने रद्धं वगेरेने दूर करी तद्दन चोक्खो थयो. ११. जं जत्थ पासइ 'त्ति यमिन्द्रादिकम् , यत्र देशे काले वा पश्यति, ‘तस्य तत्र प्रणाम करो ते' इति वाक्यशेषो दृश्यः. वंदं वत्ति स्कन्द वा कार्तिकेयम् , 'रुदं वा' रुदं वा महादेवम् , सिवं वत्ति व्यन्तरविशेषम् , आकारविशेषवरं वा रुद्रमेव. समवति उत्तरदिक्पालम् , 'अजं वत्ति आर्याम्-प्रशान्तरूपां चण्डिकाम्, 'कोट्टकिरियं वत्ति चण्डिकामेव रौद्ररूपां महिषकटनकियावतीमित्यर्थः. 'रायं वा' इत्यत्र यावत्-करणाद् इदं दृश्यम्:-'ईसरं वा, तलवरं वा, माडंबियं वा, कोडुबियं वा, सेष्टिं वाइति. पाणं व' ति चण्डालम् , 'उच्चंति पूज्यम् , 'उचं पणाम'ति अतिशयेन प्रणमतीत्यर्थः. 'नीति अपूज्यम् 'मीअं पणाम'ति अनत्यर्थ प्रणमतीत्यर्थः. एतदेव निगमयन्नाह-'जं जहा' इत्यादि. यं पुरुष-पश्वादिकम् , यथा यत्प्रकार-पूज्यापूज्यस्वभावम्-तस्य परुषादेः तथा-प्रज्यापूज्योचिततया. 'अणिचजागरियं' ति अनित्यचिन्ताम् , 'दिद्वाऽऽभट्टे य' त्ति दृष्टाभाषितान्, 'पुष्वसंगतिए' त्ति पूर्वसंगतिकान्-गृहस्थत्वे परिचितान् 'निअत्तणियमंडलं' ति निवर्तनं क्षेत्रमानविशेषः, तत्परिमाणं निवर्तनिकम्, "निजतनप्रमाणम, इत्यन्ये. पाओवगमणं निवण्णे' त्ति पादपोपगमनम्-निष्पन्नः-उपसंपन्न आश्रित इत्यर्थः. 'अणिंद' त्ति इन्द्राऽभावात् , 'अपुरोहिअ' त्ति शान्तिकर्मकाररहिता अनिन्द्रत्वादेव, पुरोहितो हि इन्द्रस्य भवति, तदभावे तु नासाविति. 'इंदाहीण' त्ति इन्द्राधीना इन्द्रवश्यत्वात. 'इंदाहिद्विअ' त्ति इन्द्राधिष्ठिता तयुक्तत्वात्-अत एवाह-'इंदाहीणकज' त्ति इन्द्राधीनकार्या. 'ठितिपकप्पं ति स्थिती अवस्थाने बलिचञ्चाविषये, प्रकल्पः-संकल्पः-स्थितिप्रकल्पः, तम् . 'ताए उकिट्टाए' इत्यादि. तया-विवक्षितया उत्कृष्टया उत्कर्षव या-देवगत्या-इतियोगः. त्वरितया आकलया-न स्वभावजयेत्यर्थः. अन्तराकूततोऽप्येषा स्यात् , इत्यत आह-चपलया-कायचापलोपेतया, चण्डया-रौद्रया तथाविधोत्कर्षयोगेन, जयिन्या-गत्यन्तरजेतृत्वात्, छेकया निपुणया-उपायप्रवृत्तितः, सिंहया-सिंहगतिसमानया श्रमाभावेन, शीघ्र दिव्यया प्रधानया, उद्धृतया-वस्त्रादीनामुद्भूतत्वेन, उद्धतया वा सदर्पया. 'सपक्खिं' ति समाः सर्वे, पक्षाः पार्था:-पूर्वापरदक्षिणोत्तरा यत्र स्थाने तत् सपक्षम् , इकारः प्राकृतप्रभवः. समाः सर्वाः, प्रतिदिशो यत्र तत्सप्रतिदिक्. 'बत्तीसइविहं नट्टविहिं' ति द्वात्रिंशद्विधम नाट्यविधि-नाव्यविषयवस्तुनो द्वात्रिंशद्विधत्वात् , तच्च यथा राजप्रश्नीयाऽध्ययने तथाऽवसेयम्-इति. 'अटुं बंधह' त्ति प्रयोजननिश्चयं करतेत्यर्थः. निदानम् -प्रार्थनाविशेषम् , एतदेवाह-ठिइपकप्पं' ति प्रागवत. ११. जत्थ पासह त्ति ] जे ठेकाणे के जे समये इंद्र वगेरेने जूए, 'तेने त्यां प्रणाम करे' एटलो अध्याहार जाणवो. [ 'खंदं वे' स्कंद. त्ति ] कार्तिकेयने, [ 'रुदं वा'] महादेवने, [ 'सिवं' व 'त्ति ] एक जातना व्यंतरने, अथवा अमुक जातना आकारने धारण करना करना " इसके बाद, सब प्राणियों में भगवान् की भावना दृढ करने आर अहंकार छोडने के इरादेसे प्राणिमात्र को ईश्वर समझ कर आपने साष्टांग पणाम करना शुरू किया। जिस प्राणी को आप आगे देखते उसी के सामने उस के पैरों पर आप जमीन पर लेट जाते। इस प्रकार ब्राह्मण से लेकर तक और गी से ले कर गधे तकको आप साष्टांग नमस्कार करने लगे:-( सरस्वती मासिक, भाग-१३-अंक-१ पृ० १८.) उपर जणावेली 'प्राणामा' दीक्षा (सरखावो विनयवाद ) अने आ प्रकट थएली बीना ए बन्ने सरखां जणाय छे:-अनु. १. जिमिय' ए शब्दां प्रथमा विभक्तिना एक वचननो लोप थयो छे, तेथी तेनो अर्थः- जिमितः'-'जमे ठो' करबोः-श्रीअभय. २. शिव शब्दनो मूल भाव अने पौराणिक भाव 'शिव' शब्द उपरना (हवे पछीना) टिप्पणमा सूचव्यो छे एटले 'शिव'नी एक व्यक्ति तरिकेनी पानी कविकल्पना सिवाय बीजु कोइ न होय एम स्पष्ट जणाय छे. पुराणोमा 'स्कंद'ने शिवना पुत्ररूले कलेल छ, ए उपरथी कोशकारोए पोतोताना कोशमां स्कन्दने शिवनो आत्मज अने पार्वतीनो तनय वर्णव्यो छ-स्कन्दना नामो अमरकोशमां आ प्रमाणे छे: कालिया महासेनः, शरजन्मा षडाननः । पार्वतीनन्दनः स्कन्दः सत्तर नाम स्कन्दना छः-१ कार्तिकेय. २ महासेन. ३ शरजन्म. सेनानीरनिभर्गहः ॥ ३९ ॥ बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः । ४ षडानन. ५ पार्वतीनन्दन. ६ स्कन्द. ७ सेनानी. ८ अग्निभू. ९ गुह. पाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः ॥ ४० ॥ १० बाहुलेय. ११ तारकजित्. १२ विशाख. १३ शिखिवाहन. १४ -अमरकोशे प्र. का. पाण्मातुर. १५ शक्तिधर. १६-१७ कुमार अने कोचदारण. पण 'शिव' शब्द- उपरर्नु टिप्पण विचारता स्पष्ट जणाय छे के, ज्यारे 'स्कन्द'ना पिता तरिके शिवनामक कोइ वास्तविक व्यक्तिनी हयाती जणाती नथी त्यारे तेनी माता पार्वतीनी हयाती शी रीते होय? जे कांइ असारे स्कन्दना अने पार्वतीनां आख्यानो ते मात्र पुराणोना चमकार छे. ए चमकारने ली स्कन्दनी पूजा प्रचरी अने 'स्कन्द' शब्द 'स्कन्द'नी मूर्तिनो सूचक वन्यो. अहीं भगवतीजीना मूलमां जगावेल 'स्कन्द' शब्द 'स्कन्दनी मूर्तिने सूचवे छे एम श्रीअभयदेव (टीकाकार) पण जणावे छे:-अनु. ३. 'रुद्र' शब्द 'रुद रोवू' धातु उपरथी आवेल छे एटले 'रुद्र' नो खरो भाव-मूल आशय-रोवानी क्रियामां-छे-जे द्वारा रोगुं आवे वा जे रोवरावे ते 'रुद्र' छे-रोवरावनारर्नु नाम 'रुद्र' छ अर्थात् भयोत्पादक-रोदनोत्पादक-शकिनुं नाम वैदिक आर्योए गुगानुसारे 'रुद' पाडयुं छे. 'रुद्र' संबंधे उल्लेख करतां शतपथब्राह्मणमा जणाव्युं छे के: "कतमे रुद्राः ? इति दश इमे पुरुषे प्राणाः, आत्मा एकादशः, ते "रुद्रो केटला छे ? ( अग्यार छे.) पुरुषमा रहेला दश प्राणो अने यदा अस्माद् मात् शरीराद् उत्क्रानन्ति, अथ रोदयन्ति-तद् यद् रोद- अग्यारमो आत्मा ते अग्यार रुद्र छे. ( पुरुषना दश प्राण अने अग्यारमो यन्ति तस्माद् रुद्रा इतिः"-(शतपथब्राह्मणे अजमेर-आवृत्तौ पृ. ४८४). आत्मा, ए बधाने रुद्र कहेवानुं शुं कारण ! ) ज्यारे आ मनुष्यना देहथी ६भ० सू० For Private & Personal Use Only www.jainelibrary.org Jain Education international
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy