________________
शतक ३.-उद्देशक १.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. नो अभवसिद्धिए. एवं सम्मद्दिट्टी, परित्तसंसारए, सुलभबोहिए, छे, पण अभवसिद्धिक नथी. ए रीते ते सम्यग्दृष्टि छ, मिथ्यादृष्टि आराहए, चरमे-पसत्थं नेयव्वं.
नथी. मित संसारी छे, अनंत संसारी नथी. सुलभ बोधिवाळो छे, दुर्लभ बोधिवाळो नथी. आराधक छे, विराधक नथी. चरम छे
अने अचरम नथी-अर्थात् ते संबंधे बधुं प्रशस्त जाणवू. ३३. प्र०—से केणद्वेणं भन्ते !?
३३. प्र०—हे भगवन् ! तेम कहेवानुं शुं कारण ? ३३. उ०-गोयमा ! सणंकुमारे देविंदे देवराया बहूणं सम- ३३. उ०-हे गौतम ! देवेंद्र, देवराज सनत्कुमार घणाश्रमण, गाणं, बहूणं, समणीणं; बहणं सावयाणं, बहूर्ण साविआणं हिअ- घणी श्रमणीओ-साध्वीओ, घणा श्रावक अने घणी श्राविकाओनो कामए, सुहकामए, पत्थकामए, आणुकंपिए, निस्सेयसिए, हिअ-सुह- हितेच्छु छे, सुखेच्छु छे, पथ्येच्छु छे, तेओना उपर अनुकंपा करनार (निस्सेयसिए निस्सेसकामए.) से तेणटेणं गोयमा ! सणंकुमारे णं छे, तेओर्नु निःश्रेयस इच्छनार छे तथा तेओना हितनो, सुखनो अने भवसिद्धिए, जाव-नो अचरिमे.
निःश्रेयसनो अर्थात् ए बधांनो इच्छुक छे, माटे हे गौतम ! ते सन
त्कुमार इंद्र भवसिद्धिक छे यावत्-ते चरम छे, पण अचरम नथी. ३४. प्र०-सणं कुमारस्स णं भंते ! देविंदस्स, देवरण्णो ३४. प्र०--हे भगवन् ! देवेंद्र, देवराज सनत्कुमारनी स्थिति केवइयं कालं ठिई (ती) पण्णचा ?
केटला काळ सुधीनी कही छे ? ३४. उ०-गोयमा ! सत्त सागरोवमाणि ठिई पण्णत्ता. ३४. उ०—हे गौतम ! तेनी स्थिति सात सागरोपमनी कही छे
३५. प्र०-से णं भंते ! ताओ देवलोगाओ आउक्खयेणं ३५. प्र०-भगवन् ! तेनी आवरदा पूरी थया पछी ते, जाव-कहिं उववजिहिइ ?
देवलोकथी च्यवी यावत्-क्यां उत्पन्न थशे? ३५. उ०---गोयमा ! महाविदेहे वासे सिज्झिहिड, जाव- ३५. उ०-हे गौतम! ते महाविदेह क्षेत्रमा सिद्ध थशे, यावत् अंतं करेहिइ.
तेनां सर्व दुःखोनो नाश करशे. सेवं भंते !, सेवं भंते !.
__ हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे. गाहाओ:
(एम कही यावत्-विचरे छे.) छट्ठ-द्वम मासो उ अद्धमासो वासाई अट्ट छम्मासा,
गाथा:-तिष्यक श्रमणनो तप छह अने एक मासन अनशन तीसग-कुरुदत्ताणं तव-भत्तपरिण्णा-परियाओ.
छे. कुरुदत्त श्रमणनो तप अट्ठम अने अडधा मासर्नु अनशन छे.
तिष्यक श्रमणनो साधुपर्याय आठ वर्षनो अने कुरुदत्त श्रमणनो उच्चत्त विमाणाणं पाउभव पेच्छणा य संलावे,
साधुपर्याय छ मासनो छे अर्थात् ए बे श्रमणोने लगती बीना आ किचि विवादुप्पत्ती सणंकुमारे य भवियत्तं (ब)
उद्देशकमां आवी छे अने बीजी बीना-विमानोनी उंचाई, इंद्रन इंद्रनी पासे जवू, जोवू, संलाप, कार्य, विवादनी उत्पत्ति, तेनो निवेडो अने सनत्कुमारमा भव्यपणुं; ए बीनाओ पण आ उद्देश
कमां कही छे. मोया सम्मत्ता.
'मोका समाप्त. भगवंत-अजसुहम्मसामिपणीए सिरीभगवईसुत्ते ततिअसये पढमो मोआ-उद्देसो सम्मत्तो. ८. इन्द्राणां वैक्रियशक्तिप्ररूपणप्रक्रमाद् ईशानेन्द्रेण प्रकाशितस्य आत्मीयस्य वैक्रियरूपकरणसामर्थ्यस्य, तेजोलेझ्यासामर्थ्यस्य चोपदर्शनाय इदमाहः–'ते ण' इत्यादि, 'जहेव रायप्पसेणइज्जे'त्ति यथैव राजप्रश्नीयाख्येऽध्ययने सूरियाभदेवस्य वक्तव्यता, तथैव चेह ईशानेन्द्रस्य. किमन्ता? इत्याहः-'जाव दिव्वं देविडिंति, सा चेयमर्थसंक्षेपतः-सभायां सुधर्मायाम् , ईशाने सिंहासने अशीत्या सामानिक
१. मूलच्छायाः-नो अभवसिद्धिकः, एवं सम्यग्दृष्टिः, परीतसंसारकः, सुलभबोधिकः, आराधकः, चरमः-प्रशस्तं ज्ञातव्यम्. तत् केनार्थेन भगवन् !? गौतम ! सनत्कुमारो देवेन्दो देवराजो बहूनां श्रमणानाम् , बहीनां श्रमणीनाम् ; बहूनां श्रावकाणाम्, बहीनां श्राविकाणां हितकामुकः, सुखकामकः पथ्यकामुकः, अनुकम्पितः, नैश्रेयसिकः, हित-सुख-(नैश्रेयसिकः) निःश्रेयसकामुकः, तत् तेनार्थेन गौतम! सनत्कुमारो भवसिद्धिकः, यावत्-नो अचरमः. सनत्कुमारस्य भगवन् । देवेन्द्रस्य देवराजस्य कियन्तं कालं स्थितिः प्रज्ञप्ता? गौतम ! सप्त सागरोपमाणि स्थितिः प्रज्ञप्ता. स भगवन् ! तस्माद् देवलोकाद् आयुःक्षयेण यावत्-कुत्र उत्पत्स्यते ? गौतम | महाविदेहे वर्षे सेत्स्यति, यावत्-अन्तं करिष्यति. तदेवं भगवन् ! तदेवं भगवन् !. गाथाः-पष्ठा-5टमा मासस्तु अर्धमासो वर्षाणि अष्ट षण्मासाः, तिष्यक-कुरुदत्तयोः तपो-भक्तपरिज्ञा-पर्यायः. उच्चत्वं विमानानां प्रादुर्भवः प्रेक्षणा च संलापः, कृत्यं विवादोत्पत्तिः सनत्कुमारे च भव्यत्वम्(भवितव्यम् ). मोका समाप्ता:--अनु.
१. आ वात (उद्देशक) मोका नगरीमा कहेवाएल होदाथी चालु उद्देशक- नाम पण मोका राख्युं छ:-अनु. Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.