________________
१६ श्रीरायचन्द्र-जिनागमसंग्रहे
शतक ३.-उद्देशक १. सहौः, चतुर्भिर्लोकपालैः, अष्टाभिः सपरिवाराभिरग्रमहिषीभिः, सप्तभिरनीकैः, सप्तभिरनीकाधिपतिमिः, चतसृभिश्चाशीतिभिरात्मरक्षदेवसहस्राणाम् , अन्यैश्च बहुभिर्देवैः, देवीभिश्च परिवृतो महता आहतनाट्यादिरवेण दिव्यान् भोगभोगान् भुञ्जानो विहरति स्म. इतश्च जम्बूद्वीपमवधिनाऽऽलोकयन् भगवन्तं महावीरं राजगृहे ददर्श, दृष्ट्वा च ससंभ्रममासनादुत्तस्थौ, उत्थाप च सप्ताष्टानि पदानि तीर्थकराभिमुखमाजगाम. ततो ललाटतटघटितकरकुड्मलो ववन्दे, वन्दित्वा चाभियोगिकदेवान् शब्दयांचकार. एवं च तानवादीत्:-गच्छत भो राजगृहं नगरम् , महावीरं भगवन्तं वन्दध्वम् , योजनपरिमण्डलं च क्षेत्रं शोधयत, कृत्वा चैवं मम निवेदयत. तेऽपि तथैव चक्रः, ततोऽसौ पदायनीकाधितिं देवमेवमवादीत:-भोः ! भोः ! देवानां प्रिय ! ईशानावतंसके विमाने घण्टामास्फालयन् घोषणां कुरु-'यदुत गच्छति भोः ! ईशानेन्द्रो महावीरस्य वन्दनाय, ततो यूयं शीघ्रं महा तस्यान्तिकमागच्छत'. कृतायां च तेन तस्यां बहवो देवाः कुतूहलादिभिः तत्समीपमुपागताः. तैश्च परिवृतोऽसौ योजनलक्षप्रमाणयानविमानारूढोऽनेकदेवगणपरिवृतः, नन्दीश्वरे द्वीपे कृतविमानसंक्षेपो राजगृहनगरमाजगाम. ततो भगवन्तं त्रिः प्रदक्षिणीकृत्य चतुर्भिरङ्गुन्डैर्भुवमप्राप्तं विमानं विमुच्य भगवत्समीपमागत्य भगवन्तं वन्दित्वा पर्युपास्ते स्म.
८. आ चालु प्रकरण इंद्रोनी वैक्रियशक्तिना प्ररूपण परत्वे छे, तो हवे इंद्रे प्रकाशेल-पोतानां वैक्रियरूपो करवाना सामर्थ्यने तथा तेना तेजोलेश्या संबंधी सामर्थ्यने देखाडवा आ सूत्र कहे छः-[ 'ते ण' इत्यादि.] [ 'जहेव रायपसेणइजेत्ति ] राजप्रश्नीय (रायपसेणी) नामना अध्य
१. आराजप्रश्नीय' नामर्नु एक सूत्र छे, जे उपांगरूप छे. अने बार उपांगोमां तेनुं स्थान बीजं आवे छे. जैन संप्रदायमा १२ अंगसूत्रो छे अने १२ उपांग सूत्रो छे-कयु सूत्र कया अंगर्नु उपांगरूप छे, ते विषे नीचे प्रमाणे समजवान छ :
“अनानि द्वादश, उपानानि अपि अझैकदेशप्रपञ्चरूपाणि प्रायः प्रत्यग- अंगो बार छे अने एक एक अंगर्नु उपांग एक एक होवाथी उपांगो पण मेकैकभावात् तावन्ति एव. तत्र अङ्गानि आचाराजादीनि प्रतीतानि, बार छे. ते आ प्रमाणे:तेषाम् -उपाङ्गानि क्रमेण अमूनि:
अंगसूत्र-उपांगसूत्र. १. आचाराङ्गस्य आपपातिकम्. २ सूत्रकृदग्नस्य राजप्रश्नीयम्. ३ स्था- आचारांग-औपपातिक. सूत्रकृतांग-राजप्रश्नीय (8) रायपसेगी. नाङ्गस्य जीवा (जीवा) भिगमः, ४ समवायाजस्य प्रज्ञापना. ५ भगवत्याः स्थानांग-जीवाजीवाभिगम. समवायांग-प्रज्ञापना-पनवणा. भगसूर्यप्रज्ञप्तिः, ६ ज्ञाताधर्मकथाशस्य जम्बूद्वीपप्रज्ञप्तिः, ७ उपासकदशाहस्य बती-सूर्यप्रज्ञप्ति. ज्ञाताधर्म-जम्बूद्वीपप्रज्ञप्ति, उपासकदशा-चन्द्रप्रज्ञप्ति. चन्द्रप्रज्ञप्तिः- ८ अन्तकृद्दशाझास्य कल्पिका. ९ अनुत्तरोपपातिकस्य कल्पवत- अंतकृद्दशा--कल्पिका. अनुत्तरौपपातिक-कल्पवतंसिका. प्रश्नव्याकरणसिका. १. प्रश्नव्याकरणस्य पुष्पिता(का). ११ विपाकश्रुतस्य पुष्पचूलिका. पुष्पिता(का). विपाक-पुष्पपूलिका. दृष्टिवाद-वण्हिदशा. १२ दृष्टिवादस्य वृष्णिदशा-वहिदशा. ( अन्धकवृष्णिदशा)
-(जंबूद्वीपप्रज्ञप्ति पृ० १ बा.) उपर जणावेलो अंग अने उपांगोनो आनुक्रमिक उल्लेख कोई प्राचीन ग्रंथमा मळी शकतो नथी. नंदीसूत्रना मूळमां श्रुतज्ञानना विभागो दर्शावतां आ जातनो क्रमिक उल्लेख दर्शाव्यो नथी. जो के ते उलेखमां आ १२ उपांगोनो नामनिर्देश करेलो छे, परंतु उपांग तरीके नहि, तेम अमुक अंगर्नु अमुक उपांग छ ए रीते पण नहि अर्थात् नंदीसूत्रना मूळमां तेम टीकामां कोई प्रकारे उपांगनो तेम तेना क्रमनो उल्लेख मळी शकतो नथी. तेमा जे उल्लेख मळे छे ते आ प्रमाणे छे :___ "तं समासओ दुविहं पण्णतं, तं जहा:-अंगपविटुं, अंगबाहिरं. से किं “संक्षेपथी विचारीए तो श्रुतज्ञान बे प्रकारचं छ:--अंगरूप अने अंग तं अंगबाहिरै? अंगवाहिरं दुविहं पण्णतं, तं जहाः-आवस्सयं, आवस्सय- सिवायन. अंग सिवायर्नु श्रुतज्ञान के प्रकारर्नु छ:--आवश्यक अने आव. वइरितं च. से किं तं आवस्सयं? आवस्सयं छब्बिई पणतं, तं जहा:-सा. श्यक सिवायर्नु आवश्यकना छ प्रकार छ:--सामायिक, चतुर्विंशतिस्तव, माइअं, चउवीसत्थओ, वंदणय, पडिक्कमणं, काउस्सग्गो, पञ्चक्खाणं. से वंदनक, प्रतिक्रमण, कायोत्सर्ग, अने पञ्चक्वाण. आवश्यक सिवायन श्रुतकिं तं आवस्सयवहरितं? आवस्सयवइरितं दुविहं पण्णतं, तं जहा:-कालिअं ज्ञान बे प्रकारचं छ:---कालिक अने उत्कालिक x उत्कालिक श्रुत अनेक च, उक्कालिअंच. से किं तं उक्कालिअं? उक्कालिअं अणेगविहं पण्णत्तं, तं प्रकारनुं छे:--दशवैकालिक, कल्पिताकल्पित (कल्पाकल्प), क्षुद्र कल्पश्रुत, जहाः-दसवेआलिअं, कप्पिआकप्पिअं, चुल्लकप्पसुअं, महाकप्पसुअं, उववा- महाकल्पश्रुत, औपपातिक, राप्रश्नीय (2), जीवाभिगम, प्रज्ञापना, महाइअं, रायपसेणिअं, जीवाभिगमो, पणवणा, महापण्णवणा, पमायप्पमायं, प्रज्ञापना, प्रमादाप्रमाद, नंदी, अनुयोगद्वार, देवेंद्रस्तव, तंदुलवैचारिक, नंदी,अणुओगदाराई, देविंदत्थओ, तंदुलवेआलिअं, चंदा विज्झयं, सूरपण्णत्ती, चंद्रवेध्यक (१) सूर्यप्रज्ञप्ति, पौरुषीमंडल, मंडलप्रवेश, विद्याचरणविनिश्चय, पोरिसिमंडलं, मंडलपवेसो, विजाचरण विनिच्छओ, गणिविज्जा, शाण विभत्ती, गणि विद्या, ध्यानविभक्ति, मरण विभक्ति, आत्मविशोधि, वीतरागश्रुत, संलेमरणविभत्ती, आयविसोही, बीयरागसुअं, संलेहणासुअं, विहारकप्पो, चर- खनाश्रुत, विहारकल्प, चरणविधि, आतुरप्रत्याख्यान, महाप्रयाख्यानण विही, आउरपच्चक्खाणं, महापचक्खाणं-एवमाई.x से किं तं कालिअं? इत्यादि. ४ कालिक बुत अनेक प्रकारर्नु छे:-उत्तराध्ययनो, दशा, कल्प, कालिअं अणेगविहं पण्ण तं, तं जहाः-उत्तरज्झयणाई, दसाओ, कप्पो, व्यवहार, निशीथ, महानिशीथ, ऋषिभाषित, जंबूदीपप्रज्ञप्ति, द्वीपसागरप्रववहारो, निसीहं,महानिसीह, इसिभासिआई,जबूंदीवपन्नत्ती, दीवसागरपन्नती, ज्ञप्ति, चंप्रज्ञप्ति, क्षुद्रिका विमानप्रविभक्ति, महती विमानप्रविभक्ति, अंगचंदंपन्नत्ती, खुशिआ विमाणपविभत्ती, महलिआ विमाणविभत्ती, अंगचूलिआ, चूलिका, वर्गचूलिका, व्याख्याचूलिका, (व्याख्याप्रज्ञप्तिचूलिका), अरुणोपवग्गचूलि आ, विवाहचूलिआ, अरुणोववाए, गरुलोववाए, धरणोववाए, वेस- पात, गरुडोपपात, धरणोपपात, वैश्रमणोपपात, वेलंधरोपपात, देवेंद्रोपपात. मणोववाए, वेलंधरोववाए, देविंदोववाए, उट्ठाणसुए, समुट्ठाणसुए, नागप- उत्थानश्रुत, समुत्थानश्रुत, नागपरिज्ञा (नागपरिज्ञापनिका ) निरयावलि, रिआवणिआओ, निरयवालियाओ, कपिआओ, कप्पैवडिसिआओ, पुफि. कल्पिका, कल्पावत सिका, पुष्पिका, पुपचूलिका अने वृष्णिदशा (अंधक आओ, पुष्पैचूलिआओ, वण्हीदेसाओ-एवमाइय.."
णिदशा) इत्यादि.
-नंदीसूत्र पृ. २०२ (स)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.