________________
शंतक ३.-उद्देशक १.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
नहं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं, विजएणं वद्धाति, एवं नाखी जे दिशामाथी ते देवो प्रकव्या हता ते ज दिशामां वयासी:-एवं खलु देवाणुप्पिया ! बलिचंचारायहाणिवत्थव्वया बहवे पाछा ते देवो चाल्या गया. हवे ते ईशान कल्पमा रहेअसुरकमारा देवा य, देवीओ य देवाणप्पिये कालगए जाणित्ता नारा घणा वैमानिक देवो अने देवीओए आ प्रमाणे जोयं के. ईसाणे कप्पे इंदत्ताए उववने पासेत्ता आसुरुत्ता, जाव-एगते बलिचंचा राजधानीमा रहेनारा घणा असुरकुमार देवो अने देवीओ एडेंति, जामेव दिसिं पाउन्भूआ तामेव दिसिं पडिगया; तए णं से बालतपस्वी तामलिना शरीरने हीले छे, निंदे छे, खिसे छे अने ईसाणे देविंदे. देवराया तेसिं ईसाणकप्पवासीणं बहणं वेमाणियाणं यावत्-तेना शरीरने आडं अवळं जेम फावे तेम ढसडे छे. त्यारे ते देवाण य, देवीण य अंतिए एयमटुं सोचा, निसम्म आसुरुत्ते, वैमानिक देवो पूर्व प्रमाणे जोवाथी अतिशय गुस्से भराणा जाव-मिसिमिसेमाणे तत्थेव सयणिज्जवरगये तिवलियं भिउडिं नि- अने यावत्-क्रोधथी मिसमीसाट करता ते (वैमानिक) देवोए डाले साहट्टु बलिचंचारायहाणिं अहे, सपक्खि, सपडिदिसिं सम- देवेंद्र, देवराज ईशाननी पासे जइने बन्ने हाथ जोडवापूर्वक दशे भिलोएइ. तए णं सा बलिचंचा रायहाणी ईसाणेणं देविंदेणं देव- नखने भेगा करी-शिरसावर्त करी-माथे अंजलि करी ते इंद्रने जय रण्णा अहे, सपक्खि, सपडिदिसिं समभिलोइआ समाणी तेणं दिव्व- अने विजयथी वधाव्यो. पछी तेओ आ प्रमाणे बोल्या के:-हे प्पभावेणं इंगालब्भूआ, मुम्मुरब्भूआ, छारियभूआ, तत्तकवेल्लक- देवानुप्रिय !, बलिचंचा राजधानीमा रहेनारा घणा असुरकुमार देवो भूआ, तत्ता समजोइब्भूआ जाया या वि होत्था; तए णं ते बलि- अने देवीओ, आप देवानुप्रियने काळने प्राप्त थएला जाणी, तथा चंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य, देवीओ य तं ईशान कल्पमां इंद्रपणे उत्पन्न थएला जोइ ते असुरकुमारो घणा गुस्से बलिचंचारायहाणिं इंगालब्भूयं, जाव-समजोइब्भूअं पासंति, भराणा अने यावत्-तेओए आपना मृतक शरीरने ढसडीने एकांपासित्ता भीआ, उत्तत्था, ससिआ, उविग्गा, संजायमया, सव्वओ तमां मूक्यु. पछी तेओ ज्यांथी आव्या हता, पाछा त्यां चाल्या समंता आधाति, परिधावेंति, अन्नमन्नस्स कायं समतुरंगेमाणा गया. ज्यारे देवेंद्र, देवराज ईशाने ते ईशानकल्पमा रहेनारा चिट्ठति, तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा बहु वैमानिक देवो अने देवीओ द्वारा ए वातने सांभळी अने अवधारी, देवा य, देवीओ य ईसाणं देविंद, देवरायं परिकुब्वियं जाणित्ता, त्यारे तेने घणो गुस्सो थयो अने यावत्-क्रोधथी मिसमिसाट करतो, ईसाणस्स देविंदस्स, देवरण्णो तं दिव्वं देविडि, दिव्वं देवज्जुई, त्यां ज देवशय्यामां सारी रीते रहेला ते ईशान इंद्रे कपाळमां त्रण दिव्वं देवाणुभागं, दिव्वं तेयलेस्सं असहमाणा सव्वे सपक्खि आड पडे तेम भवां चडावी, ते बलिचंचा राजधानीनी बराबर सपडिदिसं ठिच्चा करयलपरिगहियं दसनहं सिरसावत्तं मत्थए सामे-नीचे-सपक्षे अने सप्रतिदिशे जोयुं. जे समये देवेंद्र, देवराज अंजलिं कट्टु जएणं, विजएणं वद्धाविंति, एवं वयासी:-अहो ! णं ईशाने पूर्व प्रमाणे बलिचंचा राजधानीनी बराबर सामे-नीचेदेवाणुप्पिएहिं दिव्या देविड़ी, जाव-अभिसमण्णागया, तं दिव्वा सपक्षे अने सप्रतिदिशे जोयुं ते ज समये ते दिव्य प्रभाववडे बलिणं देवाणप्पियाणं दिन्वा देविड़ी, जाव-लद्धा, पत्ता, अभिसमण्णा- चंचा राजधानी अंगारा जेवी थइ गई, आगना कणिया जेवी थइ गया, तं खामेमो देवाणुप्पिया !, खमंतु देवाणुप्पिया !, खमंतुमरिं- गई, राख जेवी थइ गई, तपेली वेळुना कणिया जेवी थइ गई अने हंत णं देवाणप्पिया 1, णाई भुज्जो भुज्जो एवं करणयाए णं ति खूब तपेली लाय जेवी थइ गई. हवे ज्यारे ते बलिचंचा राज कट्ट एयमटुं सम्मं विणएणं भुजो भुज्जी खामेंति, तए णं से ईसाणे धानीमा रहेनारा घणा असुरकुमार देवो अने देवीओए ते बलिदेविंदे, देवराया तेहिं बलिचंचारायहाणिवत्थव्वेहिं बहूहिं असुर- चंचा राजधानीने अंगारा जेवी थएली अने यावत्-खूब तपेली कुमारोहं देवेहिं, देवीहि य एयमद्वं सम्मं विणएणं भुजो भुज्जो लाय जेवी थएली जोइ, तेवी जोइने असुरकुमारो भय पाम्या, त्रास खामिए समाणे तं दिव्वं देविडिं, जाव-तेयलेस्सं पडिसाहरइ, पाम्या, सुकाइ गया उद्वेगवाळा थया अने भयथी व्यापी गया
१. मूलच्छायाः-शीर्षावर्त मस्तके अजलिं कृत्वा जयेन, विजयेन वर्धापयन्ति, एवम् अवादिषुः-एवं खलु देवानुप्रियाः! वलिचञ्चाराजधानीवास्तव्याः बहवोऽसुरकुमाराः देवाश्र, देव्यश्च देवानुप्रियं कालकृतं ज्ञात्वा ईशाने कल्पे इन्द्रतया उत्पन्नं दृष्ट्वा आसुरुप्ताः, यावत्-एकान्ते एडयन्ति, यामेव दिशिं प्रादुर्भूतास्ताम् एव दिशि प्रतिगताः; ततः स ईशानो देवेन्द्रः, देवराजस्तेषाम् ईशानकल्पवासिना बहूनां वैमानिकानां देवानां च, देवीनां च अन्तिके इमम् अर्थ श्रुत्वा, निशम्य आसुरुप्तः, यावतू-मिसमिसयन् तत्रैव शयनीयवरगतस्त्रिवलिको भृकुटी ललाटे संहृत्य बलि चञ्चाराजधानीम् अधः, सपक्षम्, सप्रतिदिर्शि समभिलोकयति. ततः सा बलिचचा राजधानी ईशानेन देवेन्द्रेण, देवराजेन अधः, सपक्षम्, सप्रतिदिशिं समभिलोकिता सती तेन दिव्यप्रभावेण अङ्गारभूता, मुम्मुरभूता, भस्मीभूता, तप्तकटाहकभूता, तप्ता समज्योतिर्भूता जाता चाऽपि अभवत्। ततस्ते बलिचञ्चाराजधानीवास्तव्या बहवोऽसुरकुमाराः देवाश्च, देव्यश्च तां वलिचचाराजधानीम् अङ्गारभूताम् , यावत्-समज्योतिर्भूतां पश्यन्ति, दृष्ट्वा भीताः, उन्नस्ताः, शुष्काः, उद्विग्नाः, संजातभयाः, सर्वतः समन्ततः आधावन्ति, परिधावन्ति, अन्योन्यस्य कायं समाश्लिष्यन्तस्तिष्ठन्ति, ततस्ते बलिचञ्चाराजधानीवास्तव्याः बहवः असुरकुमारा देवाश्च, देव्यश्च ईशानं देवेन्द्र देवराजं परिकुपितं ज्ञात्वा, ईशानस्य देवेन्द्रस्य, देवराजस्य तां दिव्यां देवर्द्धिम् , दिव्यां देवद्युतिम् , दिव्यं देवानुभागम् , दिव्यां तेजोलेश्याम् असहमानाः सर्वे सपक्षम् , सप्रतिदिशं स्थित्वा करतलपरिगृहीतं दशनखं शीर्षावर्त मस्तके अञ्जलिं कृत्वा जयेन, विजयेन वर्धापयन्ति, एवम् अवादिषुः-अहो ! देवानुप्रियः दिव्या देवर्द्धिः, यावत्-अभिसमन्वागता, सा दिव्या देवानुप्रियाणां दिव्या देवर्द्धिः, यावत्-लब्धा, प्राप्ता, अभिसमन्वागता, तत् क्षमयामो देवानुप्रियाः, क्षमन्तां देवानुप्रियाः 1, क्षमितुम् अर्हन्तु देवानुप्रियाः1; नैव भूयो भूयः एवं करणतया इति कृला इमम् अर्थ सम्यग् विनयेन भूयो भूयः क्षमयन्ति, ततः स ईशानो देवेन्द्रः, देवराजः तैः बलिचञ्चाराजधानीवास्तव्यैः बहुभिः असुरकुमारैः देवैः, देवीभिश्च एतम् अर्थ सम्यग् विनयेन भूयो भूयः क्षमितः सन् तां दिव्यां देवर्द्धिम् , यावत्-तेजोलेश्यां प्रतिसंहरतिः-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org