________________
श्रराियचन्द्र-जिनागमसंग्रहे
शतक ३:-उद्देशक १. देविदत्ताए उववण्णे, तए णं से ईसाणे देविंदे, देवराया अहुणोव- कर्यो, तेओर्नु कथन मान्युं नहीं त्यारे ते देवो जे दिशामांथी बने पंचविहाए पज्जत्तीए पजत्तीभावं गच्छइ, तं जहा:-आहारपज्ज- प्रकव्या हता ते ज दिशामा पाछा चाल्या गया. ते काळे, ते समये सीए, जाव-भासा-मणपज्जत्तीए.
ईशान कल्प इंद्र अने पुरोहित विनानो हतो. ते वखते तामली बालतपस्विए पूरेपूरां साठ हजार वर्ष सुधी साधु पर्यायने पाळीने, बे मास सुधीनी संलेखनावडे आत्माने सेवाने, एकसोने वीस टंक अनशन पाळीने काळमासे काळ करी ईशान कल्पमा, ईशानावतंसक विमानमां, उपपात सभामां, देवशय्यामा, देववस्त्रथी ढंकाएल अने आंगळनी असंख्येय भाग जेटली अवगाहनामा ईशान कल्पमा देवेंद्रनी गेरहाजरीमा ईशान देवेंद्र पणे जन्म धारण कर्यो. हवे ते ताजा उत्पन्न थएल देवेंद्र, देवराज ईशान पांच प्रकारनी पर्याप्तिवडे पर्याप्तिपणाने पामे छे. अर्थात् आहारपर्याप्तिवडे अने यावत्-भाषामनःपर्याप्तिवडे ते देवेंद्र, देवराज ईशान पर्याप्तपणाने पामे छे.
तए णं ते बलिचंचारायहाणिवत्थव्यया बहवे असुरकुमारा हवे, बलिचंचा राजधानीमा रहेनारा घणा असुरकुमार देवो देवा य, देवीओ य तामलिं बालतवस्सि कालगतं जाणित्ता, अने देवीओए एम जाण्यु के, तामली बालतपस्वी काळधर्मने ईसाणे य कप्पे देविंदत्ताए उववण्णं पासित्ता महया आसु- पाम्यो, अने ते, ईशान कल्पमां देवेंद्रपणे उत्पन्न थयो. तेथी रुत्ता, कुविया, चंडिकिया, मिसिमिसेमाणा बलिचंचारायहाणीए तेओए घणो क्रोध कर्यो, कोप कर्यो, भयंकर आकार धारण कर्यो
गच्छंति, ताए उकिटाए, जाव-जेणेव भारहे अने तेओ बहु गुस्से भराणा. पछी तेओ बधा बलिचंचा राजधावासे, जेणेव तामलित्ती(ए) (नयरीए), जेणेव तामलिस्स बालतव- नीनी वचोवच नीकळ्या अने ते यावत्-उत्कृष्ट गतिवडे जे तरफ स्सिस्स सरीरए तेणेव उवागच्छंति, वामे पाए सुंबेण बंधइ, भारत वर्ष छे, जे तरफ ताम्रलिप्ती नगरी छे अने जे तरफ तामली तिक्खुत्तो मुहे उद्दहति, तामलित्तीए नगरीए सिंघाडग-तिग-चउक्क- बालतपस्विनुं शरीर छे ते तरफ आवीने ते देवो ते तामली मौर्यचचर-चउम्मुहमहापहेसु आकड़-विकड्रिं करेमाणा, महया महया पुत्रना मुडदाने डाबे पगे दोरडी बांधी, पछी तेना मोढामा त्रण सद्देणं उग्घोसेमाणा उग्घोसेमाणा एवं वयासिः-के सणं भो! से वार थुकी. अने ताम्रलिप्ती नगरीमा सिंगोडाना घाटवाळा मार्गमां, तामली बालतवस्सी सयंगहियलिंगे, पाणामाए पव्वज्जाए पव्वइए ? त्रण शेरी भेगी थाय तेवा मार्गमां-त्रिकमां, चोकमां, चतुर्मुखके स णं से ईसाणे कप्पे ईसाणे देविंदे, देवराया ति कट्टु तामलिस्स मार्गमां, मार्गमा अने महामार्गमां, अर्थात् ताम्रलिप्ती नगरीना बधी बालतवस्सिस्स सरीरयं हीलति, निंदति, खिसंति, गरिहंति, जातिना मार्गो उपर ते मुडदाने ढसडता ढसडता अने मोटा अवाजे अवमन्नति, तज्जति, तालेति, परिवहति, पव्वहेति, आकडु-विकडिं उद्घोषणा करता ते देवो आ प्रमाणे बोल्या केः-हे !, पोतानी करेंति, हीलेता जाव-आकड़-विकड़ि करेत्ता एगते एडंति, जा- मेळे तपखिनो वेष पहेरनार अने 'प्राणामा' नामनी दीक्षाथी दीक्षित मेव दिसिं पाउब्भूया तामेव दिसि पडिगया. तए णं ते ईसाणक- थनार ते तामली बालतपस्वी कोण ? तथा ईशान कल्पमां थएल प्पवासी बहवे वेमाणिया देवा य, देवीओ य बलिचंचारायहाणिव- देवेंद्र, देवराज ईशान कोण ? एम करीने तामली बालतपस्विना त्थव्वएहिं बहूहिं असुरकुमारेहिं देवेहि, देवीहिं य तामलिस्स बाल- शरीरनी हीलना करे छे, निंदा करे छे, खिंसा करे छे, गर्दा तवस्सिस्स सरीरयं हीलिज्जमाणं, निंदिज्जमाणं जाव-आकड़-विकड्रिं करे छे, अपमान करे छे, तर्जना करे छे, मार मारे छे, कीरमाणं पासंति, पासित्ता आसुरुत्ता, जाव-मिसिमिसेमाणा जेणेव कदर्थना करे छे, तेने हेरान करे छे अने आई अवलुं जेम ईसाणे देविंदे, देवराया तेणेव उवागच्छंति, करयलपरिग्गहियं दस- फावे तेम ढसडे छे तथा तेम करीने तेना शरीरने एकांते
१. मूलच्छायाः-देवेन्द्रतया उपपन्नः, ततः स ईशानो देवेन्द्रः, देवराजोऽधुनोपपन्नः पञ्चविधया पर्याप्त्या पर्याप्तिभावं गच्छति, तद्यथाः-अहारपर्याप्या, यावत्-भाषा-मनःपर्याप्त्या. ततस्ते बलिचञ्चाराजधानीवास्तव्याः बहवोऽसुरकुमाराः देवाश्च, देव्यश्च तामलिं बालतपखिनं कालगतं ज्ञात्वा, ईशाने च कल्पे देवेन्द्रतया उपपन्नं दृष्ट्वा महता आसुरुप्ताः, कुपिताः, चण्ड किताः, मिसमिसयन्तो बलिचञ्चाराजधान्याः मध्यमध्येन निर्गच्छन्ति, तया उत्कृष्टया, यावत्-येनैव भारतं वर्षम् , येनैव ताम्रलिप्ती नगरी, येनैव तामलेः बालतपखिनः शरीरकं तेनैव उपागच्छन्ति, वामं पादं शुम्बेन बध्नन्ति, त्रिकृत्वो मुखे अवष्ठीव्यन्ति, ताम्रलिप्ताया नगर्याः नाटक-त्रिक-चतुष्क-चलर-चतुर्मुखमहापथेषु आकर्षविकर्षिकां कुर्वन्तः, महता महता शब्देन उद्घोषयन्तः उद्घोषयन्तः एवम् अवादिषुः कः एष भोः। स तामलिः बालतपस्वी स्वयंगृहीतलिङ्गः, प्राणामिक्या प्रव्रज्यया प्रव्रजितः, कः एष स ईशाने कल्पे ईशानो देवेन्द्रः, देवराज इति कृखा तामलेः बालतपखिनः शरीरकं हीलयन्ति, निन्दन्ति, कुत्सन्ति, गर्हन्ते, अवमन्यन्ते, तर्जयन्ति, ताडयन्ति, परिव्यथन्ते, प्रव्यथन्ते, आकर्षविकर्षिकां कुर्वन्ति, हीलयिला यावत्-आकर्षविकर्षिकां कृत्वा एकान्ते एडयन्ति, याम् एव दिशिं प्रादुर्भूताः तामेव दिशिं प्रतिगताः. ततस्ते ईशानकल्पवासिनो बहवो वैमानिका देवाश्च, देव्यश्च बलिचञ्चाराजधानीवास्तव्यैः असुरकुमारैः देवैः, देवीभिश्च तामलेः बालतपखिनः शरीरकं हील्यमानम् , निन्द्यमानं यावत्-आकर्ष
विकर्षकं क्रियमाणं पश्यन्ति, दृष्ट्वा आसुरुप्ताः, यावत्-मिसमिसयन्तो येनैव ईशानो देवेन्द्रो देवराजस्तेनैव उपागच्छन्ति, करतलपरिगृहीतं दशनखम्:-अनु० Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.