________________
शतक.३.-उद्देशक .
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. मनाली मोरियपत्ते तेणेव उवागच्छति, तेणेव उवागच्छेत्ता तरफ जंबूद्वीप नामे द्वीप छे, जे तरफ भारत वर्ष छे. जे तरफ ताम्रसामलिस्स बालतवस्सिस्स जाप्प, सपक्खि, सपाडादास ठिच्चा दिव्वं लिप्ती नगरी छे अने जे तरफ मौर्यपत्र वासी टेलि दिव्वं देवज्जतिं. दिव्वं देवाणभागं, दिव्वं बत्तीसविह आव्या,आवी तामली बालतपस्विनी उपर.सपक्ष अने सप्रतिदिश अर्थात नविहं उवदंसेति, तामलिं बालतवस्सि तिक्खुत्तो आयाहिण- तामली बालतपस्विनी बराबर सामे उभा रही दिव्य देवऋद्धिने, दिव्य
म कति वंदंति, नमसंति, एवं वयासी:-एवं खलु देवाणु- देवकांतिने, दिव्य देवप्रभावने अने बत्रीस जातिना दिव्य नाटकविधिने प्पिया! अम्हे बलिचंचारायहाणीवत्थव्वया बहवे असुरकुमारा देखाडी, तामली बालतपखिने त्रण वार प्रदक्षिणा करी, वांदी अने
देवीओ य देवाणप्पियं वंदामो, नमसामो, जाव-पज- नमी ते असुरकुमार देवो आ प्रमाणे बोल्या के-हे देवानुप्रिय ! बासामो. अम्हाणं देवाणप्पिया ! बलिचंचा रायहाणी अणिंदा, अपु- अमे बलिचंचा राजधानीमा रहेनारा घणा असुरकुमार देवो अने रोहिआ. अम्हे वि य णं देवाणप्पिया ! इंदाहीणा, इंदाहिद्विआ, घणी असुरकुमारदेवीओ आपने वांदीए छीए, नमीए छीए अने इंदाहीणकज्जा, तं तुब्भे णं देवाणुप्पिया ! बलिचंचारायहाणिं यावत्-आपनी पर्युपासना करीए छीए. हे देवानुप्रियो ! हाल आढाह, परियाणह, सुमरह, अटुं बंधह, निदाणं पकरेह, ठिति- अमारी बलिचंचा राजधानी इंद्र अने पुरोहित विनानी छे अने हे पकप्पं पकरेह, तए णं तुम्मे कालमासे कालं किचा बलिचंचाराय- देवानुप्रिय ! अमे बधा इंद्रने ताबे रहेन हाणीए उववजिस्सह, तए णं तुम्भे अम्हें इंदा भविस्सह, तए णं अमारं कार्य पण इंद्रने ताबे छे. तो हे देवानुप्रिय ! तमे बलिचंचा तुम्भे अम्हेहिं सद्धिं दिव्वाई भोगभोगाइं भुंजमाणा विहरिस्सह, तए राजधानीनो आदर करो, तेनुं स्वामिपणुं स्वीकारो, तेने मनमा लावो, णं से तामली बालतवस्सी तेहिं बलिचंचारायहाणिवत्थव्वेहिं बहूहिं ते संबंधे निश्चय करो, निदान ( नियागुं) करो अने बलिचंचा असुरकुमारेहिं देवेहि, देवीहिं य एवं वुत्ते समाणे एयमद्वं नो राजधानीना स्वामी थवानो संकल्प करो. जो तमे अमे कह्यं तेम आढाइ, नो परियाणेइ, तुसिणीए संचिट्टइ, तए णं ते बलिचंचारा- करशो तो अहींथी कालमासे काळ करी तमे बलिचंचा राजधानीमा यहाणिवत्थव्वया बहवे असुरकुमारा देवा य, देवीओ य तामलिं उत्पन्न थशो, त्या उत्पन्न थया पछी तमे अमारा इंद्र थशो, मोरियपुत्तं दोचं पि, तच्चं पि, तिक्खुत्तो आयाहिणपयाहिणं करेंति, तथा अमारी साथे दिव्य भोग्यभोगने भोगवता तमे आनंद अनुजांव-अगं च णं देवाणुप्पिया । बलिचंचारायहाणी अणिंदा, भवशो. ज्यारे ते बलिचंचा राजधानीमा रहेनारा घणा असुरकुमार जाव-ठितिपकप्पं पकरेह, जाव-दोचं पि, तचं पि, एवं वुत्ते देवो अने देवीओए ते तामली बालतपखिने पूर्व प्रमाणे कयुं अने समाणे जाव-तुसिणीए संचिट्टइ, तए णं से बलिचंचारायहाणिवत्थ- ते वातने ते बालतपस्विए आदरी नहीं, स्वीकारी नहीं, पण तेणे व्वया बहवे असुरकुमारा देवा य, देवीओ य तामलिणा बालतव- चुपकी पकडी, सारे ते बलिचंचा राजधानीमा रहेनारा घणा स्सिणा अणाढाइज्जमाणा, अपरियाणिज्जमाणा, जामेव दिसिं पाउ- असुरकुमार देवो अने देवीओए ते तामली मौर्यपुत्रने बीजी वार
भूआ तामेव दिसिं पडिगया. ते णं काले णं, ते णं समये णं अने त्रीजी वार पण त्रण वार प्रदक्षिणा करीने पूर्वनी बात कही. ईसाणे कप्पे अणिंदे, अपुरोहिये या वि होत्था, तए णं से तामिली अर्थात् हे देवानुप्रिय ! हाल अमारी बलिचंचा राजधानी इंद्र अने बालतवस्सी बहुपडिपुण्णाई सद्धिं वाससहस्साई परियागं पाउणित्ता, पुरोहित विनानी छे अने यावत्-तमे तेना स्वामी थवानुं स्वीकारो. दोमासियाए संलेहणाए अत्ताणं जसित्ता, सवीसं भत्तसयं अणसणार ते असरकमारोए पूर्व प्रमाणे बे. त्रण वार या छेदित्ता, कालमासे कालं किच्चा ईसाणे कप्पे, ईसाणवडिंसए विमाणे, तामली मौर्यपुत्रे काइ पण जवाब न दीधो अने मौन धारण उववायसभाए देवसयणिज्जसि, देवसंतरिए अंगुलस्स असंखेजमा- कयु. पछी छेवटे ज्यारे तामली बालतपखिए ते बलिचंचा राजधागमेचीए ओगाहणाए ईसाणे देविंदविरहकालसमयंसि ईसाणे नीमा रहेनारा घणा असुरकुमार देवोनो अने देवीओनो अनादर
१. मूलच्छायाः-येनैव तामलिौर्यपुत्रः तेनैव उपागच्छन्ति, तेनैव उपागत्य तामले: बालतपखिनः उपरि, सपक्षम् , सप्रतिदिशिं स्थित्वा दिव्यां देवर्दिम् , दिव्यां देवद्युतिम्, दिव्यं देवानुभागम् , दिव्यं द्वात्रिंशदुविधं नाट्य विधम् उपदर्शयन्ति; तामलिं बालतपस्विनं निकलः आदक्षिणप्रदक्षिणां कुर्वन्ति, वन्दन्ते, नमस्यन्ति, एवम् अवादिषुः-एवं खल देवानप्रियाः। वयं बलिचचाराजधानीवास्तव्याः बहवोऽसुरकुमारा: देवाच, देव्यश्च देवानुप्रियं वन्दामहे, नमस्यामः, यावत्-पर्युपास्महे; अस्माकं देवानुप्रियाः! बलिचचा राजधानी अनिन्द्रा, अपुरोहिता, वयम् आप ऐनानुप्रियाः1 इन्द्राऽधीनाः, इन्द्राधिष्ठिताः, इन्द्राधीनकार्याः, तद् यूयं देवानुप्रियाः! बलिचचाराजधानीम् आद्रियध्वम्, परिजानीत, स्मरत, अथ वनीत, निदानं प्रकुरुत, स्थितिप्रकल्पं प्रकुरुत, ततो यूयं कालमासे कालं कृखा बलिचञ्चाराजधान्याम् उत्पत्स्यथ, ततो यूयम् अस्माकम् इन्द्रा भावप्यथ, ततो यूयम् अस्माभिः सह दिव्यानि भोग्यभोगानि भुजाना बिहरिष्यथ, ततः स तामलिः बालतपस्वी तैः बलिचचाराजधानीवास्तव्यः बहुभिः अमुरकुमारैः देवैः, देवीभिश्च एवम् उक्तः सन् इममर्थ नो आद्रियते, नो परिजानाति, तुष्णिकः संतिष्ठते. ततस्ते बलिचचाराजधानीवास्तव्याः बहवोछमारा दवाध, देव्यश्च तामलि मौर्यपुत्रं द्वितीयमपि.तृतीयमपि, त्रिकृत्वः आदक्षिणप्रदक्षिणां कुर्वन्ति, यावत्-अस्मार्क देवानुप्रियाः बलिचचाराजधानी आनन्द्रा, यावत्-स्थितिप्रकल्पं प्रकुरुत, यावत्-द्वितीयमपि, तृतीयमपि एवम् उक्तः सन् यावत्-तुष्णिकः संतिटते, ततस्ते बलिचचाराजधानीवास्तव्याः वह वाऽसुरकुमारा देवाथ, देव्यश्च तामलिना बालतपखिना अनाद्रियमाणाः, अपरिज्ञायमानाः,यामेव दिशं प्रादुर्भूताः तामेव दिशिं प्रतिगताः. तस्मिन् काले, तस्मिन् समय इशानः कल्पोऽनिन्द्रः, अपुरोहितवाऽपि अभवत ततः स तामलिः बालतपस्वी बहप्रतिपूर्णानि पष्टिवैषसहस्राणि पर्यायकं पालयित्वा, द्विमासिक्या सलखनया भात्मानं जूषित्वा, सविंशं भकशतम् अनशनेन छित्त्वा, कालमासे कालं कृत्वा ईशाने कल्पे, ईशानावतंसके विमाने, उपपातसभायां देवशयनीये देषरूप्याऽन्तरिते अमुलस्य असंख्येयभागमात्रायाम् अवगाहनायाम् ईशाने देवेन्द्र विरहकालसमये ईशान:-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.