________________
२८ श्रीरायचन्द्र-जिनागमसंग्रहे
शतक ३.-उद्देशक १. तावता मे सेयं, कलं जाव-जलंते, तामलित्तीए नगरीए दिट्टाभट्टे माटे ज्यां सुधी मने उत्थान छे, कर्म छे, बळ छे, वीर्य छे अने य, पासंडत्थे य, निहत्थे य, पुव्वसंगतिए य, पच्छासंगतिए य, पुरुषकारपराक्रम छे त्यां सुधी मारुं श्रेय एमां छे के, हुं काले परियायसंगतिए य आपच्छित्ता तामलित्तीए नगरीए मज्झमजोणं यावत्-ज्वलंत सूर्यनो उदय थया पछी ताम्रलिप्ती नगरीमा जड में
देखीने बोलावेला पुरुषोने, पाखंडस्थोने, गृहस्थोने, मारा आगळना निग्गच्छित्ता पाउगं, कंडियामादीयं उवगरणं, दारुमयं च पडिग्ग
ओळखिताओने, तपस्वी थया पछीना मारा जाणिताओने मारी हि अं एगंते एडित्ता तामलित्तीनगरीए उत्तरपुरस्थिमे दिसिभाए णिय
जेटला दीक्षापर्यायवाळाओने पूछीने, ताम्रलिप्ती नगरीनी वचोवच त्तणियं मंडलं आलिहित्ता संलेहणा-जूसणाजूसिअस्स भत्त-पाणपडि
नीकळीने, चाखडी, कुंडी वगेरे उपकरणोने अने लाकडाना पातराने याइक्खिअस्स, पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तए एकांते मूकी ताम्रलिप्ती नगरीना उत्तरपूर्वना दिग्भागमां-ईशान त्ति कट्ट एवं संपेहेइ, संपेहेत्ता कलं जाव-जलते, जाव-आपु- खुणामां, निर्वर्तनिक मंडळने आळेखी संलेखनातपवडे आत्माने सेवी. च्छइ, आपुच्छित्ता तामलित्तीए एगंते जाव-एडेइ, जाव-भत्त-पाण- खावा पीवानो त्याग करी, वृक्षनी पेठे स्थिर रही, काळनी अवकांक्षा पंडियाइविखए पाओवगमणं निवणे.
सिवाय विहरवु ए उचित छे. एम विचारी काले यावत्-ज्वलंत सूर्यनो उदय थया पछी, यावत्-पूछे छे, तेओने पूछी ते तामली तपखिए पोताना उपकरणोने एकांते मूक्यां, यावत्-तेणे आहार
पाणीनो त्याग कर्यो अने पादपोपगमन नामर्नु अनशन कयु. ते णं काले णं, ते णं समये णं बलिचंचा रायहाणी ते काळे, ते समये बलिंचंचा राजधानी इंद्र अने पुरोहित अणिंदा, अपुरोहिया या वि होत्था, तए णं ते बलिचंचा- रहित हती. त्यारे ते बलिचंचा राजधानीमा वसनारा घणा रायहाणिवत्थव्वया बहवे असुरकुमारा देवा य, देवीओ य तामलिं असुरकुमार देवोए अने देवीओए ते तामली बालतपस्वीने अवधि बालतवस्सि ओहिणा आभोएंति, अण्णमण्णं सद्दावेंति, अण्ण- वडे जोयो, जोया पछी तेओए एक बीजाने बोलावी आ प्रमाणे कडं मण्णं सद्दावेत्ता एवं वयासिः-एवं खलु देवाणुप्पिया ! बलिचंचा के, हे देवानुप्रियो ! अत्यारे बलिचंचा राजधानी इंद्र अने पुरोहित रायहाणी अणिंदा, अपुरोहिआ, अम्हे य णं देवाणुप्पिया ! इंदा- विनानी छे. तथा हे देवानुप्रियो ! आपणे बधा इंद्रने ताबे रहेनारा धीणा, इंदाधिविया, इंदाधीणकज्जा, अयं च देवाणुप्पिया! तथा अधिष्ठित छीए, आपणुं बधुं कार्य इंद्रने ताबे छे अने हे तामली बालतवस्सी तामलित्तीए नगरीए बहिया उत्तरपुरस्थिमे देवानुप्रियो ! आ तामली बालतपस्वी ताम्रलिप्ती नगरीनी बहार दिसिभागे नियत्तणियमंडलं आलिहिता संलेहणाजसणाजसिए, भत्त- ईशान खूणामां निवर्तनिक मंडळने आळेखी, संलेखनावडे आत्माने पाणपडियाइक्खिए, पाओवगमणं णिवण्णे, तं सेयं खलु अम्हं देवाणु- जोषी-सेवी, खावा पीवानो त्याग करी अने पादपोपगमन अनशनने प्पिया! तामलिं बालतवस्सिं बलिचंचाए रायहाणीए ठितिं पकरावेत्तए धारण करीने रह्यो छे. तो आपणे ए श्रेयरूपछे के, हे देवानुप्रियो ! त्ति कट्टु अण्णमण्णस्स अंतिए एयमढे पडिसुणेति, बलिचंचारायहा- ते तामली बालतपस्विने बलिचंचा राजधानीमां इंद्र तरीके आववानो णीए मज्झमज्झेणं निग्गच्छइ, जेणेव रुयगिंदे उप्पायपव्वए तेणेव संकल्प करावीए, एम करीने-(विचारीने) परस्पर एक बीजानी पासे उवागच्छइ, उवागच्छित्ता वेउब्वियसमुग्घायेणं समोहण्णति, जाव- एवातने मनावीने ते बधा असुरकुमारो बलिचंचाराजधानीनी वचोवच . उत्तरवेउवियाई रूवाइं विकुव्वंति, ताए उकिट्टाए, तुरियाए, नीकळी जे तरफ रुचकेंद्र उत्पातपर्वत छे ते तरफ आवे छे, आवी चवलाए, चंडाए, जइणाए, छेयाए, सीहाए, सिग्घाए, उद्धृयाए, वैक्रियसमुद्घातवडे समवहणीने यावत्-उत्तरवैक्रिय रूपोने विकुर्वी दिव्वाए देवगईए तिरियं असंखेज्जाणं दीव-समुद्दाणं मझमझेणं उत्कृष्ट, त्वरित, चपल, चंड, जयवती, निपुण, सिंह जेवी, शीघ्र, उद्धृत जेणेव जंबूदीवे दीवे, जेणेव भारहे वासे, जेणेव तामलित्ती नगरी, अने दिव्य देवगतिवडे तिरछा असंख्येय द्वीप समुद्रोनी वचोवच जे
१. मूलच्छायाः-तावद् मम श्रेयः, कल्यं यावत्-ज्वलति, ताम्रलिया नगर्याः दृष्टभाषितांश्च, पाखण्डस्थांश्च, गृहस्थांश्च, पूर्वसंगतिकांश्च, पश्चात्सअतिकांश्च, पर्यायसङ्गतिकांश्च आपृच्छ्य ताम्रलिप्त्या नगर्याः मध्यंमध्येन निर्गय पादुकाम् , कुण्डिकादिकम् उपकरणम् , दारुमयं च प्रतिग्रहकम् एकान्ते एडयित्वा ताम्रलिप्तीनगर्याः उत्तरपौरस्त्ये दिग्भागे निवर्तनिक मण्डलम् आलिख्य संलेखना-जूषणाजूषितस्य भक्त-पानप्रत्याख्यातस्य, पादपोपगतस्य कालम् अनचकाइतो विहर्तुम् इति कृखा एवं संप्रेक्षते, संप्रेक्ष्य कल्यं यावत्-ज्वलति, यावत्-आपृच्छति, आपृच्छय ताम्रलिप्याः एकान्ते यावत्-एडयति, यावत्-भक्तपानप्रत्याख्यातः पादपोपगमनं निष्पन्नः तस्मिन् काले,तस्मिन् समये बलिचचा राजधानी अनिन्द्रा, अपुरोहिता चाऽपि अभवत्, ततस्ते बलिचञ्चाराजधानीवास्तव्याः बहवोऽसुरकुमाराः देवाश्च, देव्यश्च तामलिं बालतपस्विनम् अवधिना आभोगयन्ति, अन्योन्यं शब्दयन्ति, अन्योन्यं शब्दयिता एवम् अवादीत्:एवं खलु देवानुप्रियाः। बलिचचा राजधानी अनिन्द्रा, अपुरोहिता, वयं च देवानुप्रियाः1 इन्द्राधीनाः, इन्द्राधिष्ठिताः, इन्द्राधीनकार्याः, अयं च देवानुप्रियाः 1 तामलिः बालतपस्वी ताम्रलिप्त्या नगर्याः बहिः उत्तरपौरस्त्ये दिग्भागे निर्वर्तनिकमण्डलम् आलिख्य संलेखना-जूषणाजूषितः प्रत्याख्यातभपानः, पादपोपगमनं निष्पन्नः, तत् श्रेयः खलु अस्माकं देवानुप्रियाः। तामलिं बालतपस्विनं बलिचञ्चायां राजधान्यां स्थिति प्रकारयितुम् इति फुला अन्योन्यस्य अन्तिके इमम् अर्थ प्रतिशृण्वन्ति, बलिचञ्चाराजधान्याः मध्यंमध्येन निर्गच्छन्ति, येनैव रुचकेन्द्रः उत्पातपर्वतस्तेनैव उपागच्छन्ति, उपागम्य वैकियसमुद्घातेन समवघ्नन्ति, यावत्-उत्तरवैक्रियाणि रूपाणि विकुर्वन्ति, तया उत्कृष्टया, बरितया, चपलया, चण्डया, जयिन्या, छेकया, सिंह(तुल्य)या, शीघ्रया,
उद्धतया, दिव्यया देवगत्या तिर्यग् असंख्येयानां द्वीप-समुद्राणां मध्यमध्येन येनैव जम्बूद्वीपो द्वीपः, येनैव भारतं वर्षम, येनैव ताम्रलिप्ती नगरी:-अनु. Jain Education international
For Private & Personal Use Only
www.jainelibrary.org.