________________
२. उद्देशक १.
पैव्यइए वि व णं समाणे इर्म एवारूवं अभिग्गई अभिगves : - 'कप मे जावज्जीवाए छछद्वेणं, जाव-आहारि तर तिकट्टु' इमं एयारूवं अभिग्गहं अभिगिण्हर, अभिगिहिता जावजीवाए छछद्वेगं अनिक्सित्तेनं तयोकम्पेणं उर्दू बाहाओ परिशिय परिशिय सूराभिमुद्दे आवारणभूमीए आया बेमाणे विहरह, छस्स वियणं पारणयंसि आयारणभूमीओ पचोरुहर, पचोरुहित्ता सयमेव दारुमयं परिग्यहं गहाय तामलितीए नगरीए उच्च-नीअ-मज्झिमाई फुलाई घरसमुदाणस्स मिक्लायरियाए अडर, सुद्धोषणं पढिग्गाहर, तिसत्तक्खुत्तो उदरणं पक्खालेइ, तओ पच्छा आहारं आहरेइ.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
.
१७. ४० से केणद्वेणं भंते ! एवं सुबह पाणामा पञ्चना ! १७. उ० – गोयमा ! पाणामाए णं पम्बजाए पञ्च समाने जं जस्थ पास-देवा, संदे या रुईया, सिर्व वा, येसमणं वा, अज्जं वा, कोट्टकिरियं वा, रायं वा, जाव - सत्थवाहं वा, रायं वा जाव सत्यवाहं वा, कावा, साणं पापा या उयं पास उच पणामं करे, नीवं पास नी प्रणामं करे, जं जहा पास, तंतहा प्रणामं करे से तेणद्वेणं गोवमा ! एवं बुचर पाणामा पञ्चवा.
,
तणं से तामली मोरियपुत्ते तेणं ओरालेणं, विपुलेणं, पचचेणं, पग्गाहिएणं चालतोकम्मेणं सुके, लुक्से, पाप-धमणिसंतए जाए यावि होत्था, तए णं तस्स तामलिस्स बालतवस्तिस्त अन्नया कयाइं पुव्वरत्तावरत्तकालसमयंसि अणिच्चजागरियं जागरमाणस्स इमेयारूपे अस्थिर, चितिए, जाय समुप्यवित्था एवं सलु अहं इमेणं जरालेणं, विपुलेणं, जाब-उदग्गेणं, उदरोणं, उत्तमेणं, महाणुभागेणं तवोकम्मेणं सुके, तुमसे, जाय- घमणिसंतए जाएं, ते अस्थि जा मे उड्डाणे, कम्मे, पले, वीरिये, पुरिसकारपरकमे
Jain Education International
२७
माळा अने घरेणांओयी सत्कारी तथा ते मित्र, नात यावत्-नोकर चाकरनी समक्ष पोताना मोटा पुत्रने कुटुंबमां स्थापी अने ते मित्र, नात यावत्-नोकर चाकरने तथा पोताना मोटा पुत्रने पूछ ताली गृहपति मुंड थइ 'प्राणामा' नामनी दीक्षावडे दीक्षित थयो.
हवे ते तामली गृहपतिए 'प्राणामा' नामनी दीक्षा लिधी अने साथै ज तेने आवो अभिग्रह कर्यो के:- 'हुं ज्यां सुधी जीवुं त्यां सुधी छट्ठ छट्ठनुं तप करीश अने यावत् - पूर्व प्रमाणेनो आहार करीश' ए प्रमाणे अभिग्रह करी यावज्जीय निरंतर छ छढना तप फर्मपूर्वक उंचे हाथ राखी सूर्यनी सामे उभा रही तडकाने सहता ते तामली तपस्वी विहरे छे, छडना पारणाने दिवसे आतापनभूनियी नीचे उतरी, पोतानी मेळे ज ते खाकडानुं पात उद्द ताम्रडिसी नगरीमा उच्च नीच अने बचलावर्गमा कुलोगांधी भिक्षा लेबानी विधिपूर्वक भिक्षा माटे फरी ते, एकला चोखाने उद आवे छे अने ते चोखाने एकवीस वार धोइ पछी तेनो आहार करे छे.
"
१७. प्र० - हे भगवन् ! तामलिए कीवेळी प्रवज्या 'प्राणामा' कहेवाय तेनुं शुं कारण !
१७. उ०—हे गौतम ! जेणे 'प्राणामा' प्रव्रज्या लोधी होय ते, जेने ज्यां जोवे तेने अर्थात् इंद्रने, स्कंदने, रुखने, शिवने, कुबेरने, आर्या पार्वती ने महिषासुरने कुटती चंडिकाने, राजाने, पावत्सार्थवाहने; कागडाने, कुतराने तथा चांडाळने प्रणाम करे छेउंचाने जोड्ने उंची रीते प्रणाम करे छे, नीचाने जोड़ने नीची रीते प्रणाम करे छे-जेने जेवी रीते जूए छे तेने तेवी रीते प्रणाम करे छे. ते कारणथी ते प्रव्रज्यानुं नाम 'प्राणामा' प्रव्रज्या छे.
यार पछी ते मौर्यपुत्र तामली से उदार, विपुल, प्रदत अने प्रगृहीत बालतपकर्मकडे सुकाइ गया, लुखा थया, यावत्तेनी बधी नाडीओ बहार तरी आवी एवा ते दुबळा थया. यार पछी कोई एक दिवसे मघराते जागता जागता अनित्यता संबंधे विचार करतां ते तामली बालतपखिने आए प्रकारनो यावत्विकल्प उत्पन्न भयो केहुंआ उदार, विपुल, यावत् उदम, उदात्त, उत्तम अने महाप्रभावशालि तपकर्मवडे सुकाइ गयो हुं, रुक्ष भयो हुं भने यावत्-मारी वधी नसो पशरीर उपर देखाइ आवी छे.
,
१. मूलच्छायाः - प्रब्रजितोऽपि च सन् इमम् एतद्रूपम् अभिग्रहम् अभिगृहातिः - 'कल्पति मम यावज्जीवं षष्ठंषष्ठेन यावत् - आहर्तुम् इति कृत्वा,' इमम् एतद्रूपम् अभिग्रहम् अभिगृहाति, अभिगृह्य यावज्जीवं षष्ठंषष्टेन अनिक्षिप्तेन तपस्कर्मणा ऊर्ध्व बाहू प्रगृह्य प्रगृह्य सूर्याभिमुख आताप मभूमी आतापयन् विहरति पयाऽपि च पारण के आतापनभूमितः प्रवरोदति प्रसवस्वयम् एव दारमयं प्रतिगृहीला ताजिया नमः उच-नीच मध्यमानि कुलानि मुदानसमिक्षाचा अति दनं प्रतिगृहाति त्रिः प्रलपति, ततः पवाद आहारम् आहारयति तत् केनाऽर्थेन भगवन् । एवम् उच्यते प्राणामी प्रत्रज्या ? गौतम । प्राणामिक्या प्रत्रज्यया प्रत्रजितः सन् यं यत्र पश्यति इन्द्रं वा, स्कन्दं वा, रुद्रं वा, शिवं वा वैश्रमणं वा, आर्या वा, कुट्टनक्रियां वा, राजानं वा, यावत् सार्थवाहं वा; काकं वा, श्वानं वा, प्राणं वा उच्चं पश्यति उच्च प्रणामं करोति, नीचं पश्यति नीचं प्रणामं करोति, यं यथा पश्यति तं तथा प्रणामं करोति, तत् तेनाऽर्थेन गौतम ! एवम् उच्यते प्राणामी प्रत्रज्या. तामतिर्यपुत्रः तेन उदारेण विपुखेन प्रयत्नेन प्रग्रीवेन बालतपस्कर्मणा शुष्क, रुक्ष, यावद धमनीत जातथापि अभवत् ततस्तस्य साथ सातपखिनः अन्यदा कदाचित् पूर्वराजाराम जामतः अयम् एवद्रूपः आध्यात्मिकः चिन्तितः यावत् समुद पयत एवं अहम् अनेन उदारेण विपुलेन, बाव-उमेश उदात्तेन, उत्तमेन महानुभागेन तपस्कर्मणा शुकः, रूक्षी याद-चमनीसन्ततो जातः। तद् अस्ति यावद् मम उत्थानम्, कर्म, बलम्, वीर्यम्, पुरुषकारपराक्रमः - अनु०
ततः स
2
For Private & Personal Use Only
,
www.jainelibrary.org