________________
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक ३.-उद्देशक १. मुंडे' भवित्ता, पाणामाए पव्वज्जाए पव्वइत्तए, पव्वइए विय णं समाणे मेवा, मिठाइ अने मशाला वगेरे तैयार करावी, मारा मित्र, नातं, इमं एयारुवं अभिग्गहं अभिगिहिस्सामिः-'कप्पइ मे जावज्जीवाए .पित्राइ, मोसाळिआ के सासरिआ अने मारा नोकर चाकरने नोतरी. छ@छद्रेणं आणिक्खित्तेणं तवोकम्मेणं उडं बाहाओ पगिझिय ते मित्र, नात, पित्राइ, मोसाळिआ के सासरिआ तथा नोकर पगिझिय सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स विहरित्तए,
चाकरने ते पुष्कळ खाणुं, पीj, मेवा, मिठाइ अने मशाला वगेरेने
जमाडीने, कपडा, अत्तर वगेरे सुगंधी वस्तु, माळाओ अने घरेणां छहस्स वि य णं पारणंसि आयावणभूमीओ पच्चोरुभित्ता सयमेव
वडे तेओनो सत्कार करीने, तेओर्नु सन्मान करीने तथा ते ज दारुमयं पडिग्गहयं गहाय तामलित्तीए नयरीए उच्च-नीअ-मज्झिमाई
मित्र, ज्ञाति, पित्राइ, मोसाळिआ के सासरिआ अने नोकर चाककलाई घरसमुदाणस्स भिक्खायरियाए, अडित्ता सुद्धादण पडिगाहत्ता, रोनी समक्ष मारा मोटा पत्रने कटंबंमा स्थापीने तेना उपर कटंतं तिसत्तक्खत्तो उदएणं पक्खालेत्ता तओ पच्छा आहारं आहरित्तए' बनो भार मूकीने ते मित्र, नात, पित्राइ, मोसाळिआ के सासत्ति कट्ट एवं संपेहेइ, संपेहिता, कल्लं पाउप्पभायाए जाव-जलंते, रिआ अने नोकर वर्गने पूछीने मारी पोतानी मेळे ज लाकडानुं सयमेव दारुमयं पडिग्गहयं करेइ, करित्ता विउलं असण-पाण- पातरं लइने, मुंड थइने, 'प्राणामा' नामनी दीक्षावडे दीक्षित थाउं. खाइम-साइमं उवक्खडावेइ, विउलं असण-पाण-खाइम-साइमं उव- वळी हुँ दीक्षित थयो के तुरत ज आ अभिग्रह धारण करीश केसमावेजा नतोका किसे करा . 'हुँ जीव॑ त्यां सुधी निरंतर छह छट्ठ-चे बे उपवास-करीश, तथा
. सूर्यनी सामे उंचा हाथ राखी तडको सहन करतो रहीश-आतायच्छित्ते, सुद्धपावेसाई मंगल्लाई वत्थाई पवरपरिहिए, अप्पमह
पना लइश, वळी छट्ठना पारणाने दिवसे ते आतापना लेवानी ग्घाभरणालंकियसरीरे, भोयणवेलाए भोयणमंडवंसि सुहासणवरगए,
जग्याथी नीचे उतरी पोतानी मेळे ज लाकडार्नु पात्र लइ ताम्रलिप्ती तए णं मित्त-णाइ-णियग-सयण-संबंधि-परिजणेणं सद्धिं तं विउलं
नगरीमा उंच, नीच अने मध्यम कुळोमांथी मिक्षा लेवानी विधिअसण-पाण-खाइम-साइमं आसाएमाणे, वीसाएमाणे, परिभाएमाणे, पूर्वक शुद्ध ओदन-डाळ, शाक वगेरे विनाना एकला चोखापरिभंजेमाणे विहरइ, जिमियभुत्तुत्तरागए वि य णं समाणे आयंते, लावी तेने पाणीवडे एकवीस वार धोइ त्यार पछी तेने खाईश' (ए चोक्खे, परमसुइब्भए, तं मित्तं जाव-परियणं विउलेणं असण-पाण- प्रमाणेनो अभिग्रह करवानो तेणे विचार राख्यो छे.) ए प्रमाणे खाइम-साइम-पुष्फ-वत्थ-गंध-मल्ला-ऽलंकारेण य सक्कारेइ, सम्माणेइ, विचारी काले मळसकू थया पछी यावत्-सूर्य जळहळतो थया पछी तस्सेव मित्त-णाइ-जाव-परियणस्स पुरओ जेट्टपत्तं कुटुंबे ठावेइ, पाताना मळ ज लाकडानु पात्र करावान, पुष्कळ खाणु, पाणु, ठावेत्ता तं मित्त-माइ-जाव-परियणस्स, जेद्वं पुत्तं च आपुच्छइ,
मेवा, मिठाई अने मशाला वगेरेने तैयार करावीने, पछी स्नान करी,
बलिकर्म करी, कौतुक, मंगळ अने प्रायश्चित्त करी, शुद्ध अने पहेआपुच्छित्ता, मुंडे भवित्ता, पाणामाए पव्वज्जाए पव्वइए,
रवा योग्य मांगलिक उत्तम वस्त्रोने सारी रीते पहेरी, वजन विनाना अने महामूल्य घरेणांओथी शरीरने शणगारी भोजननी वेळाए ते तामली गृहपति भोजनना मंडपमा आवी सारा आसन उपर सारी रीते बेठो. त्यार पछी मित्र, नात, पित्राइ. सासरिआ के मोसाळिआ अने नोकर चाकरोनी साथे (बेसी) ते पुष्कळ खाणुं, पी', मेवा मिठाई अने मशाला वगेरेने चाखतो, वधारे स्वाद लेतो, परस्पर देतो-जमाडतो-अने जमतो ते तामली गृहपति विहरे छे-रहे छे. ते तामली गृहपति जम्यो अने जम्या पछी तुरत ज तेणे कोगळा कर्या, चोक्खो थयो अने ते परम शुद्ध बन्यो. पछी तेणे पोताना
मित्र यावत्-नोकर चाकरने पुष्कळ वस्त्र, अत्तर वगेरे सुगंधी द्रव्य, १. मूलच्छायाः-मुण्डो भूत्वा, प्राणामिक्या प्रव्रज्यया प्रव्रजितुम् , प्रत्रजितोऽपि च सन् इमम् एतद्रूपम् अभिग्रहम् अभिग्रहीष्यामि :-कल्पते मम यावज्जीवं षष्ठषष्ठेन अनिक्षिप्तेन तपस्कर्मणा ऊर्ध्वं बाहू प्रगृह्य प्रगृह्य सूर्याभिमुखस्य आतापनभूमौ आतापयतो विहर्तुम् , षष्ठस्याऽपि च पारणे आतापनभूमेः प्रत्यवरुह्य खयमेव दारुमयं प्रतिग्रहकं गृहीत्वा ताम्रलिप्यां नगर्याम् उच्च-नीच-मध्यमानि कुलानि गृहसमुदानस्य भिक्षाचर्यया अटित्वा शुद्धोदनं प्रतिगृह्य, तं त्रिसप्तकृत्वः उदकेन प्रक्षाल्य ततः पश्चाद् आहारम् आहर्तुम् इति कृत्वा एवं संप्रेक्षते, संप्रेक्ष्य कल्यं प्रादुष्प्रभातायां यावत्-ज्वलति, खयमेव दारुमयं प्रतिग्रहकं करोति, कृत्वा विपुलम् अशन-पान-खादिम-खादिमम् उपस्कारयति, विपुलम् अशन-पान-खादिम-खादिमम् उपस्कार्य, ततः पश्चात् सातः, कृतबलिकर्मा, कृतकौतुक-महल-प्रायश्चित्तः, शुद्धप्रवेश्यानि मङ्गल्यानि वस्त्राणि प्रवरपरिहितः अल्पमोऽऽभरणाऽलंकृतशरीरो भोजनवेलायां भोजनमण्डपे सुखासनवरगतः, ततो मित्र-ज्ञाति-निजक-खजन-संबन्धि-परिजनेन सार्धं तं विपुलम् अशन-पान-खादिम-खादिमम् आखादयन्, विखादयन् , परिभोगयन् , परिभुजानो विहरति; जिमित्वा भुक्तोतराऽऽगतोऽपि च सन् आचान्तः, चोक्षः, परमशुचिभूतस्तं मित्रम् , यावत्-परिजनं विपुलेन अशन-पान-खादिम-खादिम-पुष्प-वस्त्र-गन्ध-माल्या-ऽलंकारेण च सत्कारयति, सन्मानयति, तस्य एव मित्र-ज्ञातेः, यावत्-परिजनस्य पुरतो ज्येष्ठपुत्रं फुटुम्बे स्थापयति, स्थापयित्वा तं मित्र-ज्ञातिम्, यावत्-परिजनम् , ज्येष्ठं पुत्रं च आपृच्छति, आपृच्छ्य, मुण्डो भूत्वा प्राणामिक्या प्रव्रज्या प्रव्रजितः-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org