________________
शतकर.-उदेशक १.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. मोरियपुत्ते. गाहावई होत्था, अड्डे, दित्ते, जाव-बहुजणस्स अपरि- थएलो ) गृहपति रहेतो हतो. ते तामली गृहपति धनाढ्य अने भा या वि होत्था, तए णं तस्स मोरियपुत्तस्स तामलित्तस्स गाहा- दीप्तिवाळो हतो, तथा यावत्-घणा माणसोथी पण ते गांज्यो जाय
नावातकालसमांकजागरियं जाग- तेवो न हतो. हवे एक दिवसे ते मौर्यपुत्र तामली गृहपतिने रमाणस्स इमेयारूवे अज्झस्थिए, जाद-समुप्पजित्था, अत्थि ता मे रात्राना आगळना अन पाछळना भागमां-मधराते-जागता जागता
कुटुंबनी चिंता करता एवा प्रकारनो संकल्प उत्पन्न थयो के पुरा, पोराणाणं, सुचिण्णाणं, सुपरकंताणं, सुभाणं, कल्लाणाणं, कडाणं .
पूर्वे करेलां, जूनां, सारी रीते आचरेलां, सुपराक्रमयुक्त, शुभ अने कम्माणं कल्लाणफलवित्तिविसेसो, जेणाहं हिरण्णेणं वड्डामि, सुव
- कल्याणरूप मारा कर्मोनो कल्याणफळरूप प्रभाव हजु सुधी जागतो गणेशं वड़ामि, धणेणं वड्डामि, धण्णेणं वड्डामि, पुत्तेहिं वड्डामि, छे के जेथी मारे घरे हिरण्य वधे छे, सुवर्ण वधे छे, रोकड नाj पसहि वडामि, विपुलधण-कणग-रयण-मणि-मोत्तिय-संख-सिल-प्पवा- वधे छे, धान्यो वधे छे, पुत्रो वधे छे, पशुओ वधे छे, अने पुष्कळ ल-रत्तरयणसंतसारसावएज्जेणं अईव अईव अभिवडामि, तं किं णं धन, कनक, रत्न, मणि, मोती, शंख, चंद्रकांत वगेरे पत्थर, प्रवाळां, अहं परा पोराणाणं, सचिण्णाणं, जाव-कडाणं कम्माणं एगंतसो तथा माणेकरूप सारवाळु धन मारे घरे घj घणुं बधे छे. तो शं हूं खयं उवेहमाणे विहरामि, तं जाव-ताव अहं हिरण्णेणं वडामि, पूर्वे करेलां, सारी रीते आचरेला, यावत्-जूनां कर्मोनो तद्दन नाश जाव-अतीव अतीव अभिवडामि, जावं च णं मे मित्त-नाइ-नियग- थाय त जाइ रहु-त नाशना उपक्षा करता रहु, अथात् मने संबंधि-परियणो आढाति, परियाणाइ, सक्कारेइ सम्माणेड, कल्लाणं आटल सुख वगेरे छ एटले बस छे एम मानी भविष्यत्-भाविलाभ
तरफ उदासीन रहुँ ? (ए रीते उदासीन रहे ठीक नथी) पण मंगलं, देवयं, विणएणं चेइयं पज्जुवासइ, तावता मे सेयं कल्लं पाउ
हुँ ज्यां सुधी हिरण्यथी वधु छु अने यावत्-मारे घरे घj घj प्पभायाए रयणीए जाव-जलंते, सयमेव दारुमयं पडिग्गहं करेत्ता, वधे छे, तथा ज्यां सुधी मारा मित्रो, मारी नात, मारा पित्राइओ, विउलं असणं, पाणं, खाइम, साइमं उवक्खडावेत्ता , मित्त-णाइ- मारा मोसाळिआ के मारा सासरिआ अने मारो नोकरवर्ग मारो नियग-सयण-संबंधि-परियणं आमतेत्ता, तं मित्त-गाइ-नियग-संबंधि- आदर करे छे, मने स्वामी तरीके जाणे छे, मारो सत्कार करे छे, परियणं विउलेणं असण-पाण-खाइम-साइमेणं, वत्थ-गंध-मल्ला-लं. मारुं सन्मान करे छे अने मने कल्याणरूप, मंगळरूप अने देवरूप कारेणं य सकारेत्ता, सम्माणेत्ता तस्सेव मित्त-णाइ-नियग-संबंधिजाणी चैत्यनी पेठे विनयपूर्वक मारी सेवा करे छे त्यो सुधी मारे मारूं
कल्याण करी लेवानी जरूर छ; अर्थात् आवती काले प्रकाशवाळी परियणस्स पुरओ जेदुपुत्तं कुटुंबे ठावेत्ता, तं मित्त-णाइ-नियग-संबंधि- रात्री थया पछी-मळसकू थया पछी-यावत्-सूर्य उग्या पछी मारे परियणं, जेद्वपत्तं च आपच्छित्ता सयमेव दारुमयं पडिग्गहं गहाय मारी पोतानी ज मेळे लाकडा- पातरं करी, पुष्कळ खाणुं, पी',
राज्ञा प्रोक्तम्-कदा? कुणालः प्राह-संप्रति. तत् 'संप्रतिः' इत्येव तस्य त्यारे पृथिवीनाथे कां-हे अंध 1-(पुत्र कुणालI), तुं राज्यने शु 'नाम प्रतिष्ठितम् . राज्यं च तस्मै प्रदत्तम् इति."
करीश ? तेणे कधु-हे देव ! (बापु! ) मारे राज्यने योग्य पुत्र थयो छे. राजाए पूछ्यु-(पुत्र कुणाल!) तने पुत्र क्यारे थयो ? कुणाले संप्रति-हमणां-थयो छ एम का. एथी कुणालना पुत्रनुं नाम 'संप्रति' प्रसिद्ध थयु. राजाए तेने पोतार्नु राज्य आप्यु." आ गणनाने आधारे मौर्य वंशमां थएला राजाओनी गणना आवी छे:
चंद्रगुप्त.
बिंदुसार.
अशोकश्री.
संप्रति. (संप्रति ए अशोकश्री राजानो पौत्र हतो, तेना पुत्रो कुणाल वगेरे हता; तेमां कुणाल अंध होवाथी गादीए न आव्यो. पण कुणालने वचन आपवाथी अशोकश्रीनी गादीए बीजो पुत्र न आवता पौत्र आव्यो):-अनु०
१. मूलच्छायाः-मौर्यपुत्रो गृहपतिरभवत्, आन्यः, दीप्तः, यावत्-बहुजनैरपरिभूतश्चापि अभवत् , ततस्तस्य मौर्यपुत्रस्य ताम्रलिप्तस्य गृहपतेः अन्यदा कदाचित् पूर्वरात्राऽपररात्रकालसमये कुटुम्बजागरिकां जाग्रतः अयम् एतद्रूपः आध्यात्मिकः, यावत्-समुदपद्यत, अस्ति तावद् मम पुरा पुराणानां सुचीर्णानाम् , सुपराक्रान्तानाम्, शुभानाम् , कल्याणानाम् , कृतानां कर्मणां कल्याणफलवृत्तिविशेषः, येनाऽहं हिरण्येन वर्धयामि, सुवर्णेन वर्धयामि, धनेन वधयामि, धान्येन वर्धयामि, पुत्रैः वर्धयामि, पशुभिर्वर्धयामि, विपुल-धन-कनक-रत्न-मणि-मौक्तिक-शङ्ख-शिला-प्रवाल-रक्तरत्नसत्सारखापतेयेन अतीव अतीव अभिवधेयामि, तत् किम् अहं पुरा पुराणानां सुचीर्णानाम्, यावत्-कृतानां कर्मणाम् एकान्तशः क्षयम् उपेक्षमाणो विहरामि, तद् यावत्-तावद् अहं हिरण्येन वधेयामि, यावत्-अतीव अतीव अभिवर्धयामि, यावच मम मित्र-ज्ञाति-निजक-संबन्धि-परिजनाः आद्रियते, परिजानाति, सत्कारयति, सन्मानयति कल्याण मगलं दैवतं विनयेन चैत्वं पर्युपास्ते, तावद् मम श्रेयः कल्यं प्रादुष्प्रभातायां रजन्यां यावत्-ज्वलति, खयम् एव दारुमय प्रतिग्रहं कृत्वा, विपुलम् अशनम्, 'पानम्, खादिमम्, खादिमम् उपस्कार्य, मित्र-ज्ञाति-निजक-स्वजन-संबन्धि-परिजनम् आमन्त्रय, तं मित्र-ज्ञाति-निजक-संबन्धि-परिजनं विपुलेन अशन-पान
खादिम-खादिमेन, वन-गन्ध-माल्या-ऽलंकारेण च सत्कार्य, सन्मान्य तस्यैव मित्र-ज्ञाति-निजक-संवन्धि-परिजनस्य पुरतो ज्येष्ठपुत्रं च कुटुम्बे स्थापयित्वा, तं मित्र-ज्ञाति-निजक-संबन्धि-परिजनम्, ज्येष्ठपुत्रं च आपृच्छ्य खयमेव दारुमयं प्रतिग्रहं गृहीत्वाः-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.