________________
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक ३.-उद्देशक १. करतां पण वधारे छे. प्राणतना देवोनी विकुर्वणा शक्ति बत्रीस जंबूद्वीप जेटली छे. अने अच्युतना देवोनी विकुर्वणा शक्ति आखा बत्रीस जंबूद्वीप करतां पण कांइक वधारे छे. बाकी बधुं ते ज प्रमाणे जाणवू.
• सेव' भंते 1, सेवं भंते ! त्ति तचे गोयमे वायुभूई अणगारे समणं भगवं महावीरं वंदइ, नमसइ, जाव-विहरइ.
हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे एम कही त्रिजा गौतम वायुभूति अनगार श्रमण भगवंत महावीरने वांदे छे, नमे छे अने यावत्-विहरे छे.
७. ईसाणे गं भंते !' इत्यादि. ईशानेन्द्रस्य प्रकरणम् . इह च 'एवं तहेव' त्ति अनेन यद्यपि शक्रसमानवक्तव्यम् ईशानेन्द्रप्रकरणं सूचितम् , तथाऽपि विशेषोऽस्ति, उभयसाधारणपदापेक्षत्वादतिदेशस्येति, स चायम्:-" से णं अट्ठावीसाए विमाणावाससयसहस्साणं, असीईए सामाणियसाहस्सीणं, जाव-चउण्हं असीईणं आयरक्खदेवसाहस्सीणं" ति ईशानवक्तव्यत निकवक्तव्यतायां स्वप्रतीतं तद्विशेषम् आश्रित्य तच्चरिताऽनुवादतः प्रश्नयन्नाहः-'एवं खलु' इत्यादि. 'उड़ बाहाओ पंगिझिय' त्ति प्रगृह्य विधाय इत्यर्थः. 'एवं सणंकुमारे वि' त्ति अनेनेदं सूचितम्:-" सणंकुंमारे णं भंते ! देविंदे, देवराया केमहिडीए, केवइयं च णं पम् विउवित्तए ? गोयमा ! सणंकुमारे णं देविंदे, देवराया महिडीए, से णं बारसण्हं विमाणावाससयसाहस्सीणं, बावत्तरीए सामाणियसाहस्सीणं ति, जाव-चउण्हं बावत्तरीणं आयरक्खदेवसाहस्सीणं" इत्यादि इति. 'अग्गमहिसीणं' ति यद्यपि सनत्कुमारे स्त्री
तथापि याः सौधर्मात्पन्नाः समयाधिकपल्योपमादिदशपल्योपमान्तस्थितयोऽपरिगृहीतदेव्यः, ताः सनत्कुमारदेवानां भोगाय संपद्यन्त इति कृत्वा अग्रमहिष्य इत्युक्तमिति. एवं माहेन्द्रादिसूत्राण्यपि गाथानुसारेण विमानमानम् , सामानिकादिमानं च विज्ञाय अनुसंधानीयानि, गाथाश्चैवम्:-" बत्तीस अट्ठावीसा बारस अट्ठ चउरो सयसहस्सा, आरणे बंभलोया विमाणसंखा भवे एसा. पन्नासं चत्त छ
चेव सहस्सा लंतक-सुक्क-सहस्सारे, सय चउरो आणय-पाणएसु तिण्णि आरण्ण-चुयओ." सामानिकपरिमाणगाथा:-"उरासीई असीई बावत्तरी सत्तरी य सट्टी य, पन्ना चत्तालीसा तीसा वीसा दस सहस्सा." इह च शक्रादिकान् पञ्चैकान्तरितान् अग्निभूतिः पृच्छति,
ईशानादींश्च तथैव वायुभूतिरिति. ईशान- ७. [* ईसाणे णं भंते !' इत्यादि.] ए ईशानेंद्रनुं प्रकरण छे. जो के अहीं [ 'एवं तहेव 'त्ति] ए सूत्रथी एम सूचव्युं छे के, ईशानेंद्रनुं प्रकरण साम्य. शक्रनी पेठे वक्तव्यत्तावाळु छे. तो पण आ ईशानेंद्रना प्रकरणमां शक्रना प्रकरण करतां काइक विशेषता छे. शं०-ज्यारे ए बन्ने प्रकरणोमा समानपणुं
नथी, तो अहीं ते बन्नेने समान शा माटे कां ? समा०-केटलांक प्रकरणो केटलाक भागमा मळतां होय छे अने केटलाक भागमां जूदां होय छे तो
पण ते प्रकरणो कोइ रीते समान कहेवाय छे ए रीते अहीं पण पूर्वोक्त बन्ने प्रकरणनी समानता गणी छे. कारण के, अतिदेश-सरखाइनुं सूचक-वाक्य हो मेद. बन्ने प्रकरणोनी साधारण बाबत लइने वापरी शकाय छे. जे विशेष छे ते आ छ:-"अट्ठावीस लाख विमानो उपर, एंशी हजार सामानिक देवो उपर
अने यावत्-चार एंशी हजार-(३,२००००) अंगरक्षक देवो उपर ते ईशानेंद्र स्वामिपणुं भोगवे छे." ईशान इंद्रनी वक्तव्यता पछी तेना सामानिक ता माटे देवनी वक्तव्यता स्थानापन्न छे अने ते कहेवा माटे पूछनार पोताना ओळखिता कोइ सामानिकने आश्रीने तेना चरितानुवादपूर्वक पूछता कहे छे केः
['एवं खलु' इत्यादि.] [ 'उड़े बाहाओ पगिज्झिय'त्ति] अर्थात् बन्ने हाथने उंचा राखीने. ['एवं सणंकुमारे वित्ति ] आ सूत्रथी आ प्रमाणे सूचव्युं छ:-"सणंकुमारे णं भंते ! देविंदे, देवराया केमहिड्डीए, (इत्यादि) केवइअं च णं पभू विउन्वित्तए ? गोयमा ! सणंकुमारे गं देविंदे, देवराया
महिड्डीए, (इत्यादि ) से णं बारसण्हं विमाणावाससयसाहस्सीणं, बावत्तरीए सामाणियसाहस्सीणं ति, जाव-चउण्हं बावत्तरीणं आयरक्खदेवसाहस्सीणं" देवीओनो इत्यादि. [ 'अग्गमहिसीण'ति ] जो के सनत्कुमार देवलोकमां स्त्रीओनी उत्पत्ति नथी, तो पण समयाधिक पल्योपमथी मांडी दस पल्योपम सुधीनी गोग. आवरदावाळी अने कोइने पण नहीं परणली जे स्त्रीओ सौधर्म देवलोकमां थाय छे ते स्वीओ सनत्कुमारोना भोग माटे काममां आवे छे, माटे अग्र
महिषी' एम कर्दा छे. ए प्रमाणे माहेंद्रादि संबंधी सूत्रो पण, नीचली गाथाने अनुसारे तेना विमानोनुं मान अने सामानिकादिकनी संख्या जाणीने ती संख्या. अनुसंधानीय छे. ते गाथाओ आ छ:-" सौधर्ममा बैत्रीस लाख, ईशानमा अट्ठावीस लाख, सनत्कुमारमां बार लाख, माहेंद्रमा आठ लाख अने
१. मूलच्छायाः-तदेवं भगवन् !, तदेवं भगवन् ! इति तृतीयो गौतमो वायुभूतिरनगारः श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, यावत्विहरतिः-अनु० -
१.प्र. छायाः-सोऽष्टाविंशतेर्विमानाऽऽवासशतसहस्राणाम् , अशीतेः सामानिकसाहस्रीणाम् , यावत्-चतुर्णाम् अशीतीनाम् आत्मरक्षकदेवसाहस्रीणाम इति. २. सनत्कुमारो भगवन्! देवेन्द्रः, देवराजः किंमहर्द्धिकः, कियच प्रभुर्विकुर्वितुम्? गौतम! सनत्कुमारो देवेन्द्रः, देवराजो महर्दिकः, स द्वादशानां विमानाऽऽवाससाहस्रीणाम् , द्वासप्ततीनां सामानिकसाहस्रीणाम् इति; यावत्-चतुर्णा द्वासप्ततीनां आत्मरक्षकदेवसाहस्रीणाम्. ३. द्वात्रिंशद् अष्टाविंशतिः द्वादश अष्ट चत्वारि शतसहस्राणि, आरणे ब्रह्मलोके. विमानसंख्या भवेद् एषा. पञ्चाशत् चत्वारिंशत् षट् चैव सहस्राणि लान्तक-शुक्र-सहस्रारे, शतं चत्वारि आनत-प्राणतयोः त्रीणि आरणा-ऽच्युतयोः. ४. चतुरशीति-रशीतिः द्वासप्ततिः सप्ततिश्च षष्टिश्च, पञ्चाशत् चत्वारिंशत् त्रिंशद द्वादश दश सहस्राणिः-अनु०
१. आ पाठने मळतो पाठ ईशानेंद्रना वर्णकमां प्रज्ञापना (क. आ० पृ. १२२) मां पुरो छे. ते प्रथमना 'ईशानेंद्र' ना टिप्पनमां उद्धरेलो छे. २. आ पाठना 'सर्णकुमारे णं देविंदे' भागने मळतो पाठ प्रज्ञापना (क. आ० पृ० १२३) मां छे. ३. आ घे गाथाओना सरखा भाववाळी बे गाथाओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org