SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ शतक ३:-उद्देशक . भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. प्र०—जहणं भंते! ईसाणे देविंदे, देवराया एमहि- १४. प्र०-हे भगवान् ! जो देवेंद्र, देवराज ईशान, एवी दीए, जाव-एवतियं च णं पभू विकुवित्तए, एवं खलु देवाणुप्पि- मोटी ऋद्धिवाळो होय अने एटलुं विकुर्वण करी शकतो होय तो याणं अंतेवासी करुदत्तपुत्ते नाम पगतिभदए, जाव-विणीए, अट्ठम- स्वभावे भद्र, यावत्-विनीत, तथा निरंतर अट्ठम अहम अने उपरअट्टमेणं आणि क्खित्तेणं, पारणए आयंबिलपरिग्गहिएणं तवोकम्मेणं पारणं-आंबिल, एवा आकरा तपवडे आत्माने भावतो. उंचे हाथ राखी, सूर्यनी सामे उभो रही आतापनभूमिमां आतापना लेतो-तडकाने उड़े बाहाओ पगिझिय पगिझिय सूराभिमुहे आयावणभूमिए । सहतो, पूरेपूरा छ मास साधुपणुं पाळी, पन्नर दिवसनी संलेखनाआयावेमाणे बहुपडिपुण्णे छम्मासे सामण्णपरियागं पाउणत्ता, अद्ध वडे आत्माने संयोजी, त्रीस टंक सुधी अनशन पाळी, आलोचन मसिआए संलेहणाए अत्ताणं झूसेत्ता, तीसं भत्ताई अणसणाई छेदत्ता, अने प्रतिक्रमण करी, समाधि पामी, काळमासे काळ करी आप आलोडयपडिकंते, समाहिपत्ते कालमासे कालं किच्चा ईसाणे कप्पे देवानुप्रियनो शिष्य-कुरुदत्तपुत्र नामनो अनगार-ईशान कल्पमा, मयंसि विमाणांस, जा तीसए वत्तव्वया सा सव्वेंव अपरिसेसा कुरु- पोताना विमानमा ईशानेंद्रना सामानिकपणे देव थयो छे. जे वक्तदत्तपुत्ते ? व्यता तिष्यक देव संबंधे आगळ कही छे ते बधी अहीं कुरुदत्तपुत्र देव विषे पण कहेवी. तो ते कुरुदत्तपुत्र देव केवी मोटी ऋद्धि वाळो छे ? ( इत्यादि पूछq.) १४. उ०—नवरं-सातिरेगे दो केवलकप्पे जंबुद्दीवे दीवे, अव- १४.उ०—(हे गौतम! ते संबंधे बधु पूर्व प्रमाणे ज जाणवू.) सेसं तं चेव, एवं सामाणिय-त्तायत्तीसग-लोगपाल-अग्गमहिसीणं, विशेष एके, कुरुदत्तपुत्रनी विकुर्वणा शक्ति आखा बे जंबुद्वीप जेटली छे जाव-एस णं गोयमा ! ईसाणस्स देविंदस्स, देवरण्णो एवं एगमेगाए अने बाकी बधुं ते ज प्रमाणे जाणवू. ए प्रमाणे बीजा सामानिक देवो, अग्गमहिसीए देवीए अयमेयारूवे विसये, विसयमेचे बुइए, नो त्रायस्त्रिंशक देवो, लोकपालो तथा पट्टराणीओ संबंधे पण समजवं. वेव णं संपत्तीए विकुविसु वा, विकुव्वंति वा, विकुब्बिस्सति वा. वळी हे गौतम ! देवेंद्र, देवराज ईशाननी प्रत्येक पट्टराणीनी ए विकुर्वणा शक्ति, ते विषयरूप छे अने विषय मात्र छे, पण कोइए संप्राप्तिवडे विकुयु नथी, विकुर्वता नथी अने विकुर्वशे पण नहीं. एवं सणंकुमारे वि, नवरं-चत्तारि केवलकप्पे जंबूदीवे दीवे, ए प्रमाणे सनत्कुमार देवलोक संबंधे पण जाणवू. विशेष ए अदुत्तरं च णं तिरियमसंखेज्जे, एवं सामाणिय-त्तायत्तीस-लोगपाल- के, तेनी विकुर्वणा शक्ति आखा चार जंबुद्वीप जेटली छे. अने तिरछे अग्गमहिसीणं असंखेज्जे दीव-समुद्दे सव्वे विकुव्वंति, सणंकमाराओ तना विकुवणा शाक्त असल्यय (द्वाप समुद्र सुधा) छ. ए प्रमाण आरद्धा उवरिल्ला लोगपाला सव्वे वि असंखेजे दीव-समझे विकत सामानिक देवो, त्रायस्त्रिंशक देवो, लोकपालो अने पट्टराणीओ: ए बधा असंख्येय द्वीप, समुद्रो सुधी विकुर्वी शके छे. सनत्कुमारएवं माहिंदे वि, नवरं-सातिरेगे चत्तारि केवलकप्पे जंबूदीवे दीवे, एवं . थी मांडीने उपरना बधाय लोकपालो असंख्येय द्वीप समुद्रो सुधी भलाए वि, नवरं-अट्ट केवलकप्पे, एवं लंतए वि, नवरं-सातिरेगे तरग विकुर्वण करी शके छे. ए प्रमाणे माहेंद्रमा पण जाणवू. विशेष अट्ट केवलकप्पे, महासके सोलस केवलकप्पे, सहस्सारे सातिरेगे एके. आखा चार जंबदीप करतां पण वधारे विकर्वण शक्ति छे. सोलस, एवं पाणए वि, नवरं-बत्तीसं केवलकप्पे, एवं अचुए वि, ए प्रमाणे ब्रह्मलोकमां पण जाणवं. विशेष ए के, तेओनी विकर्वणा नवरं सातिरेगे बत्तीसं केवलकप्पे जंबदीवे दीवे, अण्णं तं चेव. शक्ति आखा आठ जंबूद्वीप जेटली छे. ए प्रमाणे लांतकमां पण समजवू. विशेष ए के, आखा आठ जंबूद्वीप करतां पण वधारे विकुर्वणा शक्ति छे. महाशुक्रना देवोनी विकुर्वणा शक्ति सोळ जंबु द्वीप जेटली छे. सहस्रारना देवोनी विकुर्वणा शक्ति सोळ जंबुद्वीप १. मूलच्छायाः यदि भगवन् ! ईशानो देवेन्द्रः, देवराजः एवंमहर्द्धिकः, यावत्-एतावच प्रभुर्विकुर्वितुम् , एवं खलु देवानुप्रियाणाम् अन्तेवासी कुरुदत्तपुत्रो नाम प्रकृतिभद्रकः, यावत्-विनीतः, अष्टममष्टमेन अनिक्षिप्तेन, पारणके आचाम्लपरिग्रहेण तपस्कर्मणा ऊर्ध्व बाहू प्रगृह्य प्रगृह्य सूर्याऽभिमुखे आतापनभूमौ आतापयन् बहुप्रतिपूर्णान् षण्मासान् श्रामण्यपर्यायं पालयित्वा, अर्धमासिक्या संलेखनया आत्मानं जूषित्वा, त्रिंशद् भक्तानि अनशनानि छित्त्वा, आलोचितप्रतिकान्तः, समाधिप्राप्तः कालमासे कालं कृत्वा ईशाने कल्पे खीये विमाने; या तिष्यके वक्तव्यता सा सर्वा एव अपरिशेषा कुरुदत्तपुत्रे०१ नवरम्-सातिरेको द्वौ केवलकल्पौ जम्बूद्वीपौ द्वीपौ, अवशेषं तचैव, एवं सामानिक-त्रायस्त्रिंशक-लोकपाल-अग्रमहिषीणाम्, यावत्-एष गौतम ! ईशानस्य देवेन्द्रस्य, देवराजस्य एवम् एकैकस्या अग्रमहिष्या देव्या अयम् एतद्रूपो विषयः, विषयमात्रम् उदितम्, नो चैव संप्राप्त्या व्यकुर्विषुर्वा, विकुर्वन्ति वा, विकुर्विष्यन्ति वा. एवं सनत्कुमारेऽपि, नवरम्-चत्वारः केवलकल्पाः जम्बूद्वीपाः द्वीपाः, अथोत्तरं च तिर्यगसंख्येयान् , एवं सामानिक-त्रायस्त्रिंशलोकपाल-अग्रमहिषीणाम् असंख्येयान् द्वीप-समुद्रान् सर्वान् विकुर्वन्ति, सनत्कुमाराद् आरब्धाः उपरितनाः लोकपालाः सर्वेऽपि असंख्येयान् द्वीप-समुद्रान् विकुर्वन्ति, एवं माहेन्द्रेऽपि, नवरम्-सातिरेकाः चत्वारः केवलकल्पाः जम्बूद्वीपाःद्वीपाः, एवं ब्रह्मलोकेऽपि, नवरम्-अष्ट केवलकल्पाः, एवं लान्तकेऽपि, नवरम्-सातिरेकाः अष्ट केवलकल्पाः, महाशुक्र षोडशः केवलकल्पाः, सहस्रारे सातिरेकाः षोडशः, एवं प्राणतेऽपि, नवरम्-द्वात्रिंशतः केवलकल्पाः, एवम् अच्युतेऽपि, नवरम्-सातिरेका द्वात्रिंशतः केवलकल्पाः जम्बूद्वीपाः द्वीपाः, अन्यत् तदेवः-अनु. महिण्या देव्या अयम् एतापावापा द्वीपाः, अथोत्तरं च तियेगसमऽपि असंख्येयान् द्वीप-समुद्रान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy