SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २९२ श्रीरायचन्द्र-जिनागमसंग्रहे शतक ६.-उद्दशेक ४. बहूनाम् , संयतत्वादिप्रतिपातेन तत् प्रतिपद्यमानानां च एकादीनां भावाद भङ्गकत्रयम् , एकेन्द्रियाणां तु पूर्वोक्तयुक्या 'सप्रदेशाश्च अप्रदेशाश्च' इत्येक एव भङ्ग इति. इह सिद्धपदं नाऽध्येयम्-असंभव. इति. संयतासंयतबहुत्वदण्डके 'संजयासंजएहिं ' इयादि. इह देशविरतिं प्रतिपन्नानां बहूनाम् , संयमाद असंयमाद वा निवृत्य तां प्रतिपद्यमानानां च एकादीनां भावाद भङ्गगकत्रयसंभवः, इह च जीवपञ्चेन्द्रियतिर्यग्-मनुष्यपदानि एवाऽध्येयानि, तदन्यत्र संयतासंयतत्वस्याऽभावादिति. 'नोसंजए' इत्यादौ सैव भावना, नवरम्:-इह जीव-सिद्धपदे एव वाच्ये, अत एवोक्तम्:-'जीव-सिद्धेहिं तियभंगो' ति 'सकसाईहिं जीवाईओ तियभंगो 'त्ति अयमर्थः-सकषायाणां सदाऽवस्थितत्वात् ते — सप्रदेशाः ' इत्येको भङ्गः, तथोपशमश्रेणीतः प्रच्यवमानवे सकषायत्वं प्रतिपद्यनाना एकादयो लभ्यन्ते, ततश्च ' सप्रदेशाश्च अप्रदेशश्च, ' तथा 'सप्रदेशाश्च अप्रदेशाश्च' इत्यपरभाकद्वयमिति. नारकादिषु प्रतीतमेव भङ्गकत्रयम्. 'एगिदिएसु अभंगयं' ति भनकानाम्-अभावोऽभङ्गकम् , ' सप्रदेशःश्च अप्रदेशाश्व' इत्येक एव विकल्प इत्यर्थः, बहूनाम् अवस्थितानाम् , उत्पद्यमानानां च तेषु लाभादिति, इह च सिद्धादं नाऽध्येयम् , अायित्वात् . एवं क्रोधादिदण्डकेष्वपि'कोहकसाईहिं जीवे-गिदियवजो तियभंगो' ति अयमर्थः-क्रोधकषाय-द्वितीयदण्डके जीवपदे, पृथिव्यादिपदेषु च 'सप्रदेशाश्व अप्रदेशाश्च' इत्येक एव भङ्गः, शेषेषु तु त्रयः ननु सकषायिजीवपदवत् कथमिह भङ्गत्रयं न लभ्यते ! उच्यते:-इह मान-माया-लोभेभ्यो निवृत्ताः क्रोधं प्रतिपद्यमाना बहव एव लभ्यन्ते-प्रत्येकं तद्राशीनामनन्तत्वाद्, न तु एकादयः-यथा उपशमश्रेणीतः प्रच्यवमाना: सकषायित्वं प्रतिपत्तार इति. 'देवेहि छन्भंग' ति देवपदेषु त्रयोदशस्वपि षड् भङ्गाः, तेषु क्रोधोदयवतामत्यतेन एकत्वे, बहुत्वे च सप्रदेशा-ऽप्रदेशत्वयोः संभवादिति. मानकषायि-मायाकष यिद्वितीयदण्डके ' नेरइय-देवेहिं छब्भंग' ति नारकाणाम् , देवानां च मध्येऽल्पा एव मान-मायोदयवन्तो भवन्ति-इति पूर्वोक्तन्यायात् षट् भङ्गा भवन्ति-इति. 'लोह कसाईहि जीवेगिदियवज्जो तियभंगो' त्ति एतस्य क्रोधसूत्रबद् भावना. ' नेरइएहिं छभंग' ति नारकाणां लोभोदयवताम् अल्पत्व त् पूर्वोक्ताः षड् भङ्गा भान्ति-इति. आह चः-" कोहे माणे माया बोधव्वा सुरगणेहिं छब्भंगा, माणे माया लोभे नेरइएहि पि छब्भंग'." देवा लोभप्रचुराः, नारकाः क्रोधप्रचुरा इति. अकषायिद्वितीयदण्डके जीव-मनु-य-सिद्धपदेषु भङ्गत्रयम् , अन्येषाम् असंभवात् , एतदेवाऽऽहः- अकसाई' इत्यादि. 'ओहियणाणे, आभिनिबोहियणाणे, सुयणाणे जीवाईओ तियभंगो' ति अधिकज्ञानं मत्यादिभिरविशेषितम् , तत्र मतिश्रतज्ञानयोश्च बहुत्वदण्डके जीवादिपदेषुत्रयो भङ्गाः पूर्वोक्ता भवन्ति. तत्र औधिकज्ञानि-मति-श्रुाज्ञानिनां सदाऽवस्थित्वेन सप्रदेशानां भावात् 'सप्रदेशाः' इत्येकः. तथा मिथ्याज्ञानाद् मत्यादिज्ञानमात्रम् , मत्यज्ञानाद् मतिज्ञानम् , श्रुताऽज्ञानाच्च श्रुतज्ञानं प्रतिपद्यमानानाम् एकादीनां लाभात् ' सप्रदेशश्च अप्रदेशाश्च' तथा ' सप्रदेशाश्च अप्रदेशाश्व ' इति द्वौ, एवं त्रयमिति. 'बिगलिं दिएहिं छब्भंग 'त्ति द्वि-त्रिचतुरिन्द्रियेषु सासादनसम्यक्त्वसंभवेन आभिनिबोधिकादिज्ञानिनाम् एकादीनां संभवात् त एव षड् भङ्गाः इह च यथायोगं पृथिव्यादयः, सिद्धाश्च न वाच्याः, असंभवात् इति . एवम् अवध्यादिषु अपि भङ्गत्रयभावना, केवलम्-अवधिदण्डकयोरेकेन्द्रिय-विकलेन्द्रियाः, सिद्धाश्च न वाच्याः, मनःपर्यायदण्डकयोस्तु जीवाः, मनुष्याश्च वाच्याः, केवलदण्डकयोस्तु जीव-मनुष्य-सिद्धा वाच्याः. अत एव वाचनाऽन्तरे दृश्यते--विष्णेयं जस्स जं अस्थि 'ति. ' ओहिए अनाणे ' इत्यादि. सामान्येऽज्ञाने-मत्यज्ञानादिभिरविशेषिते, मत्यज्ञाने, श्रुताज्ञाने च जीवादिषु त्रिभनी भवति-एते हि सदाऽवस्थितत्वात् 'सप्रदेशाः' इत्येकः, यदा तु तदन्ये ज्ञानं विमुच्य मत्यज्ञानादितया परिणमन्ति तदा एकादिसंभवेन 'सप्रदेशाश्च अप्रदेशश्च' इत्यादि भङ्गकद्वयम् , इत्येवं भङ्गकत्रयमिते. पृथिव्यादिषु तु 'सप्रदेशाश्व अप्रदेशाश्च' इत्येक एव इत्यत आह:-'एगिदियवज्जो तियभंगो'ति इह च त्रयेऽपि सिद्धा न वाच्याः, विभङ्गे तु जीवादिषु भङ्गत्रयम् , तद्भावना च मत्यज्ञानादिवत् , केवलमिह एकेन्द्रिय-विकलेन्द्रियाः, सिद्धाश्च न वाच्या इति. 'सजोई जहा ओहिय' त्ति सयोगी जीवादिदण्डकद्वयेऽपि तथा वाच्यो औधिको जीवादिः, स च एवम्:-सोगी जीवो नियमात् सप्रदेशः, नारकादिस्तु सप्रदेशः, अप्रदेशो वा, बहवस्तु जीवाः सप्रदेशा एव, नारकाद्यास्तु त्रिभङ्गवन्तः, एकेन्द्रियाः पुनस्तृतीयभङ्गवन्त इति. इह सिद्धपदं नाऽध्येयम् . ' मणजोई ' इत्यादि. मनोयोगिनो योगत्रयवन्तः-संज्ञिन इत्यर्थः, वाग्योगिन एकेन्द्रियवर्जाः, काययोगिनस्तु सर्वेऽप्येकेन्द्रियादयः-एतेषु च जीवादिषु त्रिविधो भङ्गः, तद्भावना चः-मनोयोग्यादीनामवस्थितत्वे प्रथमः, अमनोयोगित्वादित्यागाच मनोयो गत्वाद्यत्पादेनाऽप्रदेशत्वलाभेऽन्यभङ्गकद्वयमिति. नवम्:-काययोगिनो ये एकेन्द्रियास्तेषु अभङ्गकम्-' सप्रदेशाः अप्रदेशाश्व' इत्येक एव भङ्गक इत्यर्थः, एतेषु च योगत्रयदण्डकेषु जीवादिपदानि यथासंभवम् अध्येयानि, सिद्धपदं च न वाच्यम् इति. 'अजोगी जहा अलेस' त्ति दण्डकद्वयेऽपि अलेश्यसमवक्तव्यत्वात् तेषाम् , ततो द्वितीयदण्डके अयोगिषु जीव-सिद्धपदयोर्भङ्गकत्रयम् , मनुष्येषु च षभङ्गी इति. ' सागार' इत्यादि. साकारोपयुक्तेषु, अनाकारोपयुक्तेषु च नारकादिषु त्रयो भङ्गाः, जीवपदे पृथिव्यादिपदेषु ' सप्रदेशाश्व अप्रदेशाश्च' इत्येक एव. तत्र चाऽन्यतरोपयोगाद् अन्यतरगमने प्रथमे-तरसमयेषु अप्रदेशत्व-सप्रदेशत्वे भावनीये; सिद्धानां त्वेकसमयोपयोगित्वेऽपि साकारस्य, इतरस्य चोपयोगस्याऽसकृत् प्राप्या सप्रदेशत्वम् , सकृत् प्राप्या चाऽप्रदेशत्वम् अवसेयम् ; एवं चाऽसकृदवाप्तसा. कारोपयोगान् बहूनाऽऽश्रित्य 'सप्रदेशाः' इत्येको भङ्गः, तानेव, सकृदवाप्तसाकारोपयोगं च एकमाश्रित्य द्वितीयः, तथा तानेव, सकृदवाप्तसाकारोपयोगांश्च बहून् अधिकृत्य तृतीयः; अनाकारोपयोगे तु असकृतप्राप्ताऽनाकारोपयोगान् आश्रित्य प्रथमः, तानेव, १.५० छा:-क्रोघे माने मायायां योद्धव्याः सुरगणैः पर महाः, माने मायायां लोमे नैरयिकैरपि षन भङ्गाः-अनु For Private & Personal Use Only Jain Education International www.jainelibrary.org.
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy