________________
१८
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक ३.-उद्देशक १. आणी छे; अने जेवी दिव्य देवऋद्धि देवेंद्र, देवराज शके लब्ध करी छे, प्राप्त करी छे, यावत्-सामी आणी छे तेवी दिव्य देवऋद्धि आप, देवानप्रिये यावत-सामी आणी छे: तो हे भगवन् ! ते तिष्यक देव केवी मोटी ऋद्धिवाळो छ भने यावत्केटलुं विकुर्वण करी शके छ ?
११. उ०-गोयमौ ! महिडीए, जाव-महाणभागे; से णं ११. उ०-हे गौतम ! ते तिष्यक देव मोटी ऋद्धिवाळो छ तत्थ सयस्स विमाणस्स, चउण्हं सामाणियसाहस्सीणं, चउण्हं अग्ग- अने यावत्-मोटा प्रभावबाळो छे. ते त्यां पोताना विमान उपर.चार महिसीणं सपरिवाराणं, तिण्हं परिसाणं. सत्तण्ड अणियाणं. सत्तण्हं हजार सामानिक देवो उपर, परिवारवाळी चार पट्टराणीओ उपर अणियाहिवईणं, सोलसण्हं आयरक्खदेवसाहस्सीणं, अण्णेसिं च त्रण सभाओ उपर, सात सेना उपर, सात सेनाधिपति उपर. सोळ
हजार आत्मरक्षक देवो उपर अने बीजा घणां वैमानिक देवो तथा बहूणं वेमाणियाणं देवाणं, देवीणं य जाव-विहरइ; एवंमहिड्डीए, .
देवीओ उपर सत्ताधीशपणुं भोगवतो, यावत्-विहरे छे. ते एवी मोटी जाव-एवतियं च णं पभू विकुवित्तए, से जहा णामए जुवई जुवाणे
ऋद्धिवाळो छे अने यावत्-ते आटलुं विकुर्वण करी शके छ:-जेम कोई
- हत्थेणं हत्थे गेण्हेजा; जहेव सकस्स तहेव जाव-एस णं गोयमा ! जवान पुरुष, जुवान स्त्रीने हाथे काकडा वाळी पकडे, अर्थात् ते बन्ने तीसयस्स देवस्स अयमेयारूवे विसये, विसयमेत्ते बुइए, णो चेव णं जेम संलग्न जेवा लागे छे तेम ते बीजां रूपो करी शके छे; ते संपत्तीए विकुविसु वा, विकुव्वंति वा, विकुव्विस्संति वा. यावत्-शक्रनी जेटली विकुर्वणा शक्तिवाळो छे. वळी हे गौतम !
तिष्यक देवनी जे विकुर्वणा शक्ति कही छे ते तेनो विषय छे, विषयमात्र छे, पण तेणे संप्राप्तिवडे विकुयु नथी, विकुर्वतो नथी अने विकुर्वशे पण नहीं.
१२. प्र०—जइ णं भंते ! तीसए देवे महिड्डीए, जाव-एव- १२ प्र०—हे भगवन् ! जो तिष्यक देव एटली मोटी ऋद्धिइयं च णं प विकुवित्तए, सकस्स गं भंते ! देविंदस्स. देवरण्णो वाळो छे अने यावत्-एटलुं बधुं विकुर्वण करी शके छ तो देवेंद्र, अवसेसा सामाणिया देवा कंमहिड्डीया ?
देवराज शक्रना बाकीना-बीजा बधा सामानिक देवो केवी मोटी ऋद्धिवाळा छे ? ( इत्यादि पूछq.)
१२. उ०—तहेव सव्वं, जाव-एस णं गोयमा ! सकस्स १२. उ०—हे गौतम ! ते ज प्रमाणे बधुं जाणवू, यावत्देविंदस्स, देवरण्णो एगमेगस्स सामाणियस्स देवस्स इमेयारूवे हे गौतम ! देवेंद्र, देवराज शक्रना प्रत्येक सामानिक देवनो ए विसये, विसयमेत्ते बुइए, नो चेव णं संपत्तीए विकविंस वा, विक- विषय छे, विषयमात्र छे, पण संप्राप्तिथी कोइए विकुव्यु नथी, व्वंति वा, विकुन्निस्संति वा तायत्तीसा य, लोगपाल-अग्गम- विकुवता न
Cam विकुर्वतो नथी अने विकुर्वशे पण नहीं. शक्रना त्रायस्त्रिंशक देवो
विषे, लोकपालो विषे अने पट्टराणीओ विषे चमरनी पेठे कहेवू. हिसी णं जहेव चमरस्स, नवरं-दो केवलकप्पे जंबूदीचे दीवे, अण्णं
विशेष ए के, तेओनी विकुर्वणा शक्ति आखा बे जंबुद्वीप जेटली कहेवी तं चेव.
अने बाकी बीजुं बधुं ते ज प्रमाणे कहेg. सेवं भंते !, संवे भंते ! त्ति दोचे गोयमे जाव-विहरइ. हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे
एम कही बीजा गौतम यावत्-विहार करे छे.
१. मूलच्छायाः-गौतम! महर्द्धिकः, यावत्-महानुभागः, स तत्र खकस्य विमानस्य, चतुर्णा सामानिकसाहस्रीणाम् , चतसृणाम् अप्रमहिषीणां सपरिवाराणाम् , तिसूणां पर्षदाम् , सप्तानाम् अनीकानाम् , सप्तानाम् अनीकाऽधिपतीनाम् , षोडशीनाम् आत्मरक्षदेवसाहस्रीणाम् , अन्येषां च बहूनां वैमानिकानां देवानाम् , देवीनां च यावत्-विहरति एवंमहर्द्धिकः, यावत्-एतावच प्रभुर्विकुर्वितुम् , तद्यथा नाम युवतिं युवा हस्तेन हस्ते गृह्णीयात् , यथैव शक्रस्य तथैव यावत्-एष गौतम! तिष्यकस्य देवस्य अयम् एतद्रूपो विषयः, विषयमात्रम् उदितम् , नो चैव संप्राप्त्या व्यकुर्विषुर्वा, विकुर्वन्ति वा. विकुर्विष्यन्ति वा. यदि भगवन् ! तिष्यको देवो महर्द्धिकः, यावत्-एतावच प्रभुर्विकुर्वितुम् , शक्रस्य भगवन् ! देवेन्द्रस्य, देवराजस्य अवशेषाः सामानिका देवाः किंमहर्द्धिकाः ? तथैव सर्वम् , यावत्-एष गौतम | शक्रस्य देवेन्द्रस्य, देवराजस्य एकैकस्य, सामानिकस्य देवस्य अयम् एतद्रूपो विषयः, विषयमात्रम् उदितम् , नो चैव संप्राप्त्या व्यकुर्विपुर्वा, विकुर्वन्ति वा, विकुर्विष्यन्ति वा; त्रायस्त्रिंशाथ, लोकपाला-ऽप्रमहिष्यो यथैव चमरस्य, नवरम्-द्वौ केवलकल्पौ जम्बूद्वीपौ द्वीपौ, अन्यत् तश्चैव. तदेवं भगवन् !, तदेवं भगवन् ! इति द्वितीयो गौतमो यावत्-विहरतिः-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org