SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ शेतक-३:-उद्देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. केवलकप्पे जंबूदीवे दीवे, अवसेसं तं चेच; एस णं गोयमा ! सक्कस्स शक इंद्र एवी मोटी ऋद्धिवाळो छे. ( ते शक्र केटलुं विकुर्वण करी देविंदस्स, देवरण्णो इमेयारूवे विसए, विसयमेत्ते णं बुइए, नो शके छे ? तो कहे छे के,) तेनी विकुर्वणा शक्ति संबंधे चमरनी पेठे चेवणं संपत्तीए विकुंब्दिसु वा, विकुव्वंति वा, विकुन्धिस्संति वा. कहेवू. विशेष ए के, ते एटलां बर्षा रूपो विकुर्वी शके छे, के जे रूपोथी आखा बे जंबुद्वीप भराइ शके छे. बाकी बधुं ते ज प्रमाणे जाणवू. वळी हे गौतम ! देवेंद्र, देवराज शक्रनो मात्र ए विषय छे, विषयमात्र छ अर्थात् पूर्वे जणावेली विकुर्वणा शक्ति ते मात्र शक्तिरूप ज छे; पण संप्राप्तिवडे तेणे तेम विकुयु नथी, विकुर्वतो नथी अने विकुर्वशे पण नहीं; अर्थात् पूर्वे बतावेली विकुर्वणा शक्तिनी अजमायश नथी. .११. प्र०-जइ णं भंते ! सक्के देविंदे, देवराया एवंमहि- ११. प्र०-हे भगवन् ! जो देवेंद्र, देवराज शक्र एवी मोटी डीए, जाव-एवतियं च णं पभू विकुवित्तए, एवं खलु देवाणुप्पि- ऋद्धिवाळो छे अने यावत्-एटलुं विकुर्वण करवा शक्त छे तो ख ए नामं अणगारे पगइभद्दए, जाव-विणीए, भावे भद्र अने यावत्-विनीत, तथा निरंतर छह छहना तपस्कर्मपूर्वक छळछटेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे बहपडि- आत्माने भावतो, पूरेपूरां आठ वर्ष सुधी साधुपणुं पाळीने मासिक पुण्णाइं अट्ठ संवच्छराइं सामण्णपरियागं पाउणित्ता मासियाए संले- संलेखनावडे आत्माने संयोजीने तथा साठ टंक सुधीनुं अनशन हणाए अत्ताणं झूसेत्ता, सद्धि भत्ताई अणसणाए छेदेत्ता, आलो- पाळीने, आलोचन तथा प्रतिक्रमण करीने, समाधि पामीने, काळइयपडिक्कते, समाहिपत्ते, कालमासे कालं किचा सोहम्मे कप्पे मासे काळ करीने आप देवानुप्रियनो शिष्य तिष्यक नामनो अनसयांस विमाणसि, उववायसभाए देवसयाणिज्जंसि देवदूसंतरिए अंगु- गार, सौधर्म कल्पमा पोताना विमानमां, उपपात सभाना देवशलस्स असंखेजड़भागमेत्ताए ओगाहणाए सक्कस्स देविंदस्स, देवरण्णो यनीयमां-देवनी पथारीमा, देवदूष्य-देववस्त्र-थी ढंकाएल अने सामाणियदेवत्ताए उववन्नो, तए णं से तीसए देवे अहुणोववन्नमेत्ते आंगळना असंख्य भागमात्र जेटली अवगाहनामा (ते तिष्यक अनसमाणे पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छइ,तं जहा:-आहारपज- गार) देवेंद्र, देवराजना सामानिकपणे उत्पन्न थयो छे. पछी ताजो त्तीए, सरीर-इंदिय-आण-पाणपज्जत्तीए, भासा-मणपज्जत्तीए; तए उत्पन्न थएलो ते तिष्यक देव पांच प्रकारनी पर्याप्तिवडे पर्याप्तपणाने णं तं तीसयं देवं पंचविहाए पज्जत्तीए पज्जत्तिभावं गयं समाणं सामा- पामे छे अर्थात् ते आहारपर्याप्तिवडे, शरीरपर्याप्तिवडे, इंद्रियपर्याणियपरिसोववन्नया देवा करयलपरिग्गहियं दसनह सिरसावत्तं मत्थए तिवडे, आनप्राणपर्याप्तिवडे अने भाषामनःपर्याप्तिवडे पोताना शरी अंजलिं कटु जएणं, विजएणं वद्धाविति, बद्धावित्ता एवं वयासी:- रने संपूर्णपणे रचे छे. ज्यारे ते तिष्यक देव पूर्वोक्त पांच पर्याप्ति'अहो !! णं देवाणुप्पियेहिं दिव्वा देविड़ी, दिव्वा देवज्जई, दिव्वे वडे पोताना शरीरनी बनावट पूरेपूरी करी ले छे त्यारे सामानिकदेवाणुभावे लद्धे, पत्ते, अभिसमण्णागए; जारिसिया णं देवाणुप्पि- समितिना देवो तेनी पासे आवी, हाथ जोडवापूर्वक दशे नखने येहि दिव्या देविड़ी, दिव्वा देवज्जई, दिव्वे देवाणुभावे लद्धे, पत्ते, भेगा करी माथे अडाडी, माथे अंजली करीने जय अने विजयथी पण्णागए तारिसिया णं सक्केण वि देविदेण, देवरण्णा दिव्वा वधावे छे अने पछी आ प्रमाणे कहे छे केः-अहो!! आप देवादेविड़ी,. जाव-अभिसमण्णागया जारिसिया णं सक्केणं देविदेणं, नुप्रिये दिव्य देवऋद्धि, दिव्य देवकांति, अने दिव्य देवप्रभाव लब्ध देवरण्णा दिव्वा देविड़ी, जाव-अभिसमण्णागया, तारिसिया णं को छे, प्राप्त कर्यो छे अने सामे आण्यो छे. वळी जेवी दिव्य देवदेवाणुप्पियेहिं वि दिव्या देविड़ी, जाव-अभिसमण्णागया: से णं ऋद्धि, दिव्य देवकांति, दिव्य देवप्रभाव आप देवानुप्रिये लब्ध कर्यो भंते ! तीसए देवे केमहिडीए, जाव-केवतियं च णं पभ विक- छे, प्राप्त कर्यो छे अने सामे आण्यो छे तेवी दिव्य देववित्तए ? ऋद्धि, दिव्य देवकांति देवेंद्र, देवराज शके पण यावत्-सामी १. मूलच्छायाः-केवलकल्पौ जम्बूद्वीपौ द्वीपौ, अवशेष तचैव; एष गौतम ! शक्रस्य देवेन्द्रस्य, देवराजस्य अयम् एतद्रूपो विषयः, विषयमात्रम् उदितम् , नो चैव संप्राप्त्या व्यकुर्विषुर्वा, विकुर्वन्ति वा, विकुर्विष्यन्ति बा. यदि भगवन् ! शक्रो देवेन्द्रः, देवराजः एवंमहर्द्धिकः, यावत्-एतावच प्रभुर्विकुवितुम्, एवं खलु देवाऽनुप्रियाणाम् अन्तेवासी तिष्यको नाम अनगारः प्रकृतिभद्रकः, यावत्-विनीतः षष्ठषष्ठेन अनिक्षिप्तेन तपस्कर्मणा आत्मानं भावयन् बहुप्रतिपूणोनि अष्ट संवत्सराणि श्रामण्यपर्यायं पालयिला मासिक्या संलेखनया आत्मानं जूषित्वा, षष्टिं भक्तानि अनशनेन छित्त्वा, आलोचितप्रतिकान्तः, समाधिप्राप्तः कालमासे कालं कृत्वा सौधर्मे कल्पे खस्मिन् विमाने उपपातसभायां देवशयनीये देवदूष्याऽन्तरितोऽङ्गुलस्य असंख्येयभागमात्रायाम् अवगाहनायां शक्रस्य देवेन्द्रस्य, देवराजस्य सामानिकदेवतया उत्पन्नः, ततः स तिष्यको देवोऽधुनोपपन्नमात्रः सन् पञ्च विधया पर्याप्त्या पर्याप्तिभावं गच्छति, तद्यथाः-आहारपर्याप्या, शरीर-इन्द्रिय-आन-प्राणपर्याप्या, भाषा-मनःपर्याप्त्या. ततस्तं तिष्यकं देवं पञ्चविधया पर्याप्त्या पर्याप्तिभावंगतं सन्तं सामानिकपणेदुपपनका देवाः करतलपरिगृहीतदशनखं शीर्षाऽऽवर्त मस्तके अञ्जलिं कृत्वा जयेन, विजयेन वर्धापयन्ति, वर्धापयित्वा एवम् अवादिषुः-अहो । देवानुप्रियः दिव्या देवद्धिः, दिव्या देवद्युतिः, दिव्यो देवानुभावो लब्धः, प्राप्तः, अभिसमन्वागतः; यादृशिकी देवानुप्रियैः दिव्या देवद्धिः, दिव्या देवद्युतिः, दिव्यो देवाऽनुभावा लब्धः, प्राप्तः, अभिसमन्वागतः तादृशिकी शक्रेणाऽपि देवेन्द्रेण, देवराजेन दिव्या देवर्द्धिः, यावत्-अभिसमन्वागता, यादृशिकी शक्रेण देवेन्द्रेण, देवराजन दिव्या देवर्द्धिः, यावत्-अभिसमन्वागता ताशिकी देवानुप्रियैरपि दिव्या देवर्द्धिः, यावत्-अभिसमन्वागता; स भगवन् । तिष्यको देवः किंमहद्धिकः, यावत्-कियच प्रभुर्विकुर्वितुम्?-अनु० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy